नवग्रहसूक्तम् || Navagrahasukta

0

नवग्रहसूक्तम् – ग्रह (संस्कृत के ग्रह से – पकड़ना, कब्जे में करना) माता भूमिदेवी (पृथ्वी) के प्राणियों पर एक ‘ब्रह्मांडीय प्रभावकारी’ है। हिन्दू ज्योतिष में नवग्रह (संस्कृत: नवग्रह, नौ ग्रह या नौ प्रभावकारी) इन प्रमुख प्रभावकारियों में से हैं। राशि चक्र में स्थिर सितारों की पृष्ठभूमि के संबंध में सभी नवग्रह की सापेक्ष गतिविधि होती है। इसमें ग्रह भी शामिल हैं: मंगल, बुध, बृहस्पति, शुक्र, और शनि, सूर्य, चंद्रमा, और साथ ही साथ आकाश में अवस्थितियां, राहू (उत्तर या आरोही चंद्र आसंधि) और केतु (दक्षिण या अवरोही चंद्र आसंधि) । कुछ लोगों के अनुसार, ग्रह “प्रभावों के चिह्नक हैं” जो प्राणियों के व्यवहार पर लौकिक प्रभाव को इंगित करते हैं। वे खुद प्रेरणा तत्व नहीं हैं। लेकिन उनकी तुलना यातायात सिग्नल से की जा सकती है। ज्योतिष ग्रंथ प्रश्न मार्ग के अनुसार, कई अन्य आध्यात्मिक सत्ता हैं जिन्हें ग्रह या आत्मा कहा जाता है। कहा जाता है कि सभी (नवग्रह को छोड़कर) भगवान शिव या रुद्र के क्रोध से उत्पन्न हुए हैं। अधिकांश ग्रह की प्रकृति आम तौर पर हानिकर है, लेकिन कुछ ऐसे भी हैं जो शुभ हैं। ‘ग्रह पिंड’ शीर्षक के तहत, पुस्तक द पुराणिक इनसाइक्लोपीडिया, ऐसे ग्रहों की (आध्यात्मिक सत्ता की आत्माएं) एक सूची प्रदान करती है, जो माना जाता है कि बच्चों को सताते हैं, आदि। इसी किताब में विभिन्न जगहों पर ग्रहों का नाम दिया गया है, जैसे ‘स्खंड ग्रह’ जो माना जाता है कि गर्भपात का कारण होता है।

नवग्रहसूक्तम् के नित्य पाठ से नवग्रह अपनी हानिकर प्रकृति छोड़कर पाठक के लिए शुभ फल देने के लिए बाध्य हो जाता है, चाहे पाठक की कुंडली में सारे ग्रह नक्षत्र अशुभ ही क्यों न हों । यहाँ यह नवग्रहसूक्तम् स्वर सहित तथा पाठकों के लाभार्थ स्वर रहित दोनों ही दिया जा रहा है।

|| नवग्रहसूक्तम् ||

॥ गणेशवन्दना ॥

ॐ ग॒णाना” न्त्वा ग॒णप॑तिµ हवामहे क॒विङ् क॑वी॒ना मु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: श्रृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

॥ प्राणायामम् ॥

ॐ भूः । ॐ भुवः॑ । ॐ सुवः॑ ।

ॐ महः॑ । ॐ जनः । ॐ तपः॑ । ॐ स॒त्यम् ।

ॐ तत्स॑वि॒तुर्वरे”ण्यं॒ भर्गो॑दे॒वस्य॑ धीमहि ।

धियो॒ यो नः॑ प्रचो॒दया”त् ।

ओमापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

॥ सङ्कल्पः ॥

ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं

आदित्यादि नवग्रह देवता प्रसाद सिद्ध्यर्तं आदित्यादि

नवग्रह नमस्कारान् करिष्ये॥

॥ मन्त्राणि ॥

ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑।

अ॒ग्नि न्दू॒तँ वृ॑णीमहे॒ होता॑रँ वि॒श्ववे॑दसम् ।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु”म् ॥

येषा॒मीशे॑ पशु॒पतिः॑ पशू॒ना ञ्चतु॑ष्पदामु॒त च॑ द्वि॒पदा”म् ।

निष्क्री॑तो॒ऽयँ य्य॒ज्ञिय॑म् भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदि॑त्याय॒ नमः॑ ॥ १॥

ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।

भवा॒ वाज॑स्य सङ्ग॒थे॥

अ॒प्सुमे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।

अ॒ग्निञ्च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ।

गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒ती। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी”। स॒हस्रा”क्षरा पर॒मे व्यो॑मन् ।

ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमा॑य॒ नमः॑ ॥ २॥

ॐ अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।

अ॒पाµ रेता॑µसि जिन्वति ।

स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृक्ष॒रा नि॒वेश॑नि । यच्छा॑न॒श्शर्म॑ स॒प्रथाः” ।

क्षेत्र॑स्य॒ पति॑ना व॒यµहि॒ते ने॑व जयामसि ।

गामश्व॑म् पोषयि॒न्त्वा स नो॑ मृडाती॒दृशे”॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गा॑रकाय॒ नमः॑ ॥ ३॥

ॐ उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टा पू॒र्ते सµसृ॑जेथाम॒यञ्च॑।

पुनः॑ कृ॒ण्वµस्त्वा॑ पि॒तरँ॒ य्युवा॑न म॒न्वाता॒॑ µसी॒त्वयि॒ तन्तु॑मे॒तम् ॥

इ॒दँ विष्णु॒ र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्यपाµ सु॒रे ॥

विष्णो॑ र॒राट॑मसि॒ विष्णो”: पृ॒ष्ठम॑सि॒ विष्णो॒श्श्ज्ञप्त्रे”स्थो॒

विष्णो॒: स्यूर॑सि॒ विष्णो”र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।

ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधा॑य॒ नमः॑ ॥ ४॥

ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा”द् द्युमद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद्दि॒दय॒च्चव॑सर्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् ॥

इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमँ॒ य्यथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑।

तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासन्ति क॒वय॑स्सुय॒ज्ञाः ॥

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑मतस्सु॒रुचो॑ वे॒न आ॑वः ।

सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑

ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृह॒स्पत॑ये॒ नमः॑ ॥ ५॥

ॐ प्रव॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् । ह॒व्यं म॒तिं ञ्चा॒ग्नये॒ सुपू॑तम् ॥

यो दैव्या॑नि॒ मानु॑षा ज॒नूµषि॑। अ॒न्तर्विश्वा॑नि वि॒द्म ना॒ जिगा॑ति ॥

इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑ म॒हम॑श्रवम् ।

न ह्य॑स्या अप॒र ञ्च॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥

इन्द्रँ॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जनेµभ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्रा॑य॒ नमः॑ ॥ ६॥

ॐ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये”। शँय्यो र॒भिस्र॑वन्तु नः ॥

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यµस्या॑म॒ पत॑यो रयी॒णाम् ।

इ॒मँ य्य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभि॑स्सँविदा॒नः ।

आत्वा॒ मन्त्रा”: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्च॑राय॒ नमः॑ ॥ ७॥

ॐ कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा”।

कया॒ शचि॑ष्ठया वृ॒ता ।

आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तर॑ञ्च प्र॒यन्त्सुवः॑ ।

यत्ते॑ दे॒वी निर्ॠ॑ति राब॒बन्ध॒ दाम॑ ग्री॒वास्व॑वि च॒र्त्यम् ।

इ॒दन्ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय राह॑वे॒ नमः॑ ॥ ८॥

ॐ के॒तुङ् कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे”। समु॒षद्भि॑ रजायथाः ॥

ब्र॒ह्मा दे॒वाना”म् पद॒वीः क॑वी॒ना मृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा”म् ।

श्ये॒नो गृध्रा॑णा॒µस्वधि॑ति॒ र्वना॑ना॒µ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्॑।

सचि॑त्र चि॒त्र ञ्चि॒तय”न्त म॒स्मे चित्र॑क्षत्र चि॒त्रत॑मँ वयो॒धाम् ।

च॒न्द्रं र॒यिं पु॑रु॒वीर”म् बृ॒हन्त॒ ञ्चन्द्र॑ च॒न्द्राभि॑ र्गृण॒ते यु॑वस्व ॥

ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतु॑भ्यो॒ नमः॑ ॥ ९॥

॥ ॐ आदित्यादि नवग्रह देव॑ताभ्यो॒ नमो॒ नमः॑ ॥

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

नवग्रहसूक्तम् टीप-

अनुदात्त स्वर- जिसके अक्षर के नीचे एक रेखा(॒)हो , उदाहरण- ग॒ ।

स्वरित स्वर- जिस अक्षर के ऊपर एक रेखा(॑)हो, उदाहरण- न॑ ।

दीर्घ स्वरित स्वर- जिस अक्षर के ऊपर दो रेखा(◌”)हो, उदाहरण- प” ।

उदात्त स्वर- जिस अक्षर के ऊपर और नीचे कोई रेखा न हो ।

– जिस शब्द के बाद µ लिखा गया है इसका उच्चारण गुँ है ।

|| नवग्रहसूक्तम् स्वररहितम् ||

॥ गणेशवन्दना ॥

ॐ गणानान्त्वा गणपतिगुँ हवामहे कविङ्कवीना मुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ न: श्रृण्वन्नूतिभिस्सीद सादनम् ॥

॥ प्राणायामम् ॥

ॐ भूः । ॐ भुवः । ॐ स्व: ।

ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् ।

ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि ।

धियो यो नः प्रचोदयात् ।

ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥

॥ सङ्कल्पः ॥

ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं

आदित्यादि नवग्रह देवता प्रसाद सिद्ध्यर्तं आदित्यादि

नवग्रह नमस्कारान् करिष्ये॥

॥ मन्त्राणि ॥

सूर्य-

ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।

हिरण्ययेन सविता रथेनाऽऽदेवो याति भुवना विपश्यन्।

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।

अस्य यज्ञस्य सुक्रतुम् ॥

येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् ।

निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॥ १॥

चन्द्र-

ॐ आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् ।

भवा वाजस्य सङ्गथे॥

अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।

अग्निञ्च विश्वशम्भुवमापश्च विश्वभेषजीः ।

गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।

अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ।

ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॥ २॥

मंगल-

ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् ।

अपागुँ रेतागुँ सि जिन्वति ।

स्योना पृथिवि भवाऽनृक्षरा निवेशनि । यच्छानश्शर्म सप्रथाः ।

क्षेत्रस्य पतिना वयगुँ हिते नेव जयामसि ।

गामश्वं पोषयिन्त्वा स नो मृडातीदृशे ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॥ ३॥

बुध-

ॐ उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सगुँ सृजेथामयञ्च।

पुनः कृण्वगुँ स्त्वा पितरं युवानमन्वताआगुँ सीत्वयि तन्तुमेतम् ॥

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपागुँ सुरे ॥

विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्श्नप्त्रेस्थो

विष्णोस्स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ।

ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॥ ४॥

गुरू-

ॐ बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।

यद्दिदयच्चवसर्तप्रजात तदस्मासु द्रविणन्धेहि चित्रम् ॥

इन्द्रमरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य।

तव प्रणीती तव शूरशर्मन्नाविवासन्ति कवयसुयज्ञाः ॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः ।

सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः

ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॥ ५॥

शुक्र-

ॐ प्रवश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ॥

यो दैव्यानि मानुषा जनूगुँ षि । अन्तर्विश्वानि विद्म ना जिगाति ॥

इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् ।

न ह्यस्या अपरञ्चन जरसा मरते पतिः ॥

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॥ ६॥

शनि-

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः ॥

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तु वयगुँ स्याम पतयो रयीणाम् ।

इमं यमप्रस्तरमाहि सीदाऽङ्गिरोभिः पितृभिस्संविदानः ।

आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॥ ७॥

राहू-

ॐ कया नश्चित्र आभुवदूती सदावृधस्सखा।

कया शचिष्ठया वृता ।

आऽयङ्गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरञ्च प्रयन्त्सुवः ।

यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् ।

इदन्ते तद्विष्याम्यायुषो न मध्यादथाजीवः पितुमद्धि प्रमुक्तः ॥

ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॥ ८॥

केतू-

ॐ केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।

श्येनोगृध्राणागुँ स्वधितिर्वनानागुँ सोमः पवित्रमत्येति रेभन्।

सचित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।

चन्द्रं रयिं पुरुवीरम् बृहन्तं चन्द्रचन्द्राभिर्गृणते युवस्व ॥

ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॥ ९॥

॥ ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

नवग्रहसूक्तम् सम्पूर्णम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *