भद्रकाली अष्टकम् || Bhadrakali Ashtakam

0

यहाँ माँ भद्रकाली से आशीष प्राप्त करने के लिए भद्रकाली का दो अष्टक दिया जा रहा है।

|| भद्रकाली अष्टकम् ||

श्रीभद्रकाल्यष्टकम्

घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने

नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा ।

भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १॥

मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा

चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् ।

पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २॥

विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं

शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ ।

तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३॥

या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू

दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ ।

कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४॥

सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान्

राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैस्सार्थमन्यांश्च दैत्यान् ।

वक्त्रे निक्षिप्य दष्ट्वा गुरुतरदशनैरापपौ शोणितौघं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५॥

स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैस्संस्तुता या

सङ्ख्याहीनैस्समेतं त्रिदशरिपुगणैस्स्यन्दनेभाश्वयुक्तैः ।

युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६॥

शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत्

भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा ।

तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७॥

या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री

वणी निद्रा च मायामनसिजदयिता घोररूपातिसौम्या ।

चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा

सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८॥

भद्रकाल्यष्टकं जप्यं शत्रुसंक्षयकाङ्क्षिणा ।

स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९॥

इति श्रीभद्रकाल्यष्टकं सम्पूर्णम् ।

|| 2- श्रीभद्रकाल्यष्टकम् ||

श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस-

न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।

कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं

बालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥

हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-

श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।

पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं

घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥

बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-

श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।

वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी-

मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥

मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं

भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।

मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-

श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥

मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनीं

चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।

जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितां

सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥

आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं

पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।

क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणीं

एणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥

कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्-

संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।

नाभीकूपसरोजनालविलसच्छातोदरीशापदीं

दूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥

आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत-

श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।

वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां

वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥

|| भद्रकाली अष्टकम् फलश्रुतिः ||

देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं

रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।

श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं

श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥

इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *