माँ मातंगी स्तोत्र || Matangi Stotra

2

माँ मातंगी स्तोत्र || Maa Matangi Stotra
मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं

कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् ।

ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां

शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥

मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः

मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।

श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः

देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥

जयदेवि विशालाक्षि जय सर्वेश्वरि जय ।

जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥

महाविश्वेश दयिते जय ब्रह्मादि पूजिते ।

पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥

जयमातर्महाकृष्णे जय नीलोत्पलप्रभे ।

मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥

जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।

सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥

सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् ।

नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥

नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।

नमस्तुभ्यं महावाणि महालक्ष्मि नमोस्तुते ॥ ८॥

महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।

एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥

सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।

विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥

राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।

दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥

महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् ।

अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥

लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् ।

अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥

श्रीराजमातङगी पादुकार्पणमस्तु ।

। इति श्रीमातङ्गीस्तोत्रं सपूर्णम् ।