श्री भैरवाष्टकम् || Sri Bhairavashtakam

0

भगवान भैरव के भैरवाष्टकम् के पाठ करने से दारिद्र,दुःख व दुःस्वप्न का नाश होता है और मनोवाञ्छितफल की प्राप्ति होती है। इससे पूर्व आपने श्रीशंकराचार्य द्वारा रचित भैरवाष्टकम् पढ़ा। अब इसी क्रम में यहाँ श्रीस्कन्द महापुराण के अवन्तीखण्ड में वर्णित व श्रीगार्ग्यमुनि द्वारा विरचित श्रीभैरवाष्टकम् का पठन करेंगे।

श्री भैरवाष्टकम्

सकलकलुषहारी धूर्तदुष्टान्तकारी

सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ।

करकलितकपाली कुण्डली दण्डपाणिः

स भवतु सुखकारी भैरवो भावहारी ॥ १॥

विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ।

मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥

अमलकमलनेत्रं चारुचन्द्रावतंसं

सकलगुणगरिष्ठं कामिनीकामरूपम् ।

परिहृतपरितापं डाकिनीनाशहेतुं

भज जन शिवरूपं भैरवं भूतनाथम् ॥ ३॥

सबलबलविघातं क्षेत्रपालैकपालं

विकटकटिकरालं ह्यट्टहासं विशालम् ।

करगतकरवालं नागयज्ञोपवीतं

भज जन शिवरूपं भैरवं भूतनाथम् ॥ ४॥

भवभयपरिहारं योगिनीत्रासकारं

सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् ।

मुकुटरुचिरभालं मुक्तमालं विशालं

भज जन शिवरूपं भैरवं भूतनाथम् ॥ ५॥

चतुर्भुजं शङ्खगदाधरायुधं

पीताम्बरं सान्द्रपयोदसौभगम् ।

श्रीवत्सलक्ष्मीं गलशोभिकौस्तुभं

शीलप्रदं शङ्कररक्षणं भजे ॥ ६॥

लोकाभिरामं भुवनाभिरामं

प्रियाभिरामं यशसाभिरामम् ।

कीर्त्याभिरामं तपसाऽभिरामं

तं भूतनाथं शरणं प्रपद्ये ॥ ७॥

आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं

सेव्यं भक्तिसमन्वितं हरिहरैः सहं साधुभिः ।

योग्यं योगविचारितं युगधरं योग्याननं योगिनं

वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ ८॥

॥ फलश्रुतिः ॥

भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।

दुःस्वप्ननाशनं तस्य वाञ्छितर्थफलं भवेत् ॥ ९॥

राजद्वारे विवादे च सङ्ग्रामे सङ्कटेत्तथा ।

राज्ञाक्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगतेतथा

दारिद्रश्चदुःखनाशाय पठितव्यं समाहितैः ।

न तेषां जायते किञ्चिद दुर्लभं भुवि वाञ्छितम् ॥१०॥

॥ इति श्रीस्कान्दे महापुराणे पञ्चमेऽवन्तीखण्डे

अवन्तीक्षेत्रमाहात्म्याऽऽन्तर्गते श्रीभैरवाष्टकं संपूर्णम् ॥

श्रीभैरवाष्टकम् २

श्रीभैरवो रुद्रमहेश्वरो यो महामहाकाल अधीश्वरोऽथ ।

यो जीवनाथोऽत्र विराजमानः श्रीभैरवं तं शरणं प्रपद्ये ॥ १॥

पद्मासनासीनमपूर्वरूपं महेन्द्रचर्मोपरि शोभमानम् ।

गदाऽब्ज पाशान्वित चक्रचिह्नं श्रीभैरवं तं शरणं प्रपद्ये ॥ २॥

यो रक्तगोरश्च चतुर्भुजश्च पुरः स्थितोद्भासित पानपात्रः ।

भुजङ्गभूयोऽमितविक्रमो यः श्रीभैरवं तं शरणं प्रपद्ये ॥ ३॥

रुद्राक्षमाला कलिकाङ्गरूपं त्रिपुण्ड्रयुक्तं शशिभाल शुभ्रम् ।

जटाधरं श्वानवरं महान्तं श्रीभैरवं तं शरणं प्रपद्ये ॥ ४॥

यो देवदेवोऽस्ति परः पवित्रः भुक्तिञ्च मुक्तिं च ददाति नित्यम् ।

योऽनन्तरूपः सुखदो जनानां श्रीभैरवं तं शरणं प्रपद्ये ॥ ५॥

यो बिन्दुनाथोऽखिलनादनाथः श्रीभैरवीचक्रपनागनाथः ।

महाद्भूतो भूतपतिः परेशः श्रीभैरवं तं शरणं प्रपद्ये ॥ ६॥

ये योगिनो ध्यानपरा नितान्तं स्वान्तःस्थमीशं जगदीश्वरं वै ।

पश्यन्ति पारं भवसागरस्य श्रीभैरवं तं शरणं प्रपद्ये ॥ ७॥

धर्मध्वजं शङ्कररूपमेकं शरण्यमित्थं भुवनेषु सिद्धम् ।

द्विजेन्द्रपूज्यं विमलं त्रिनेत्रं श्रीभैरवं तं शरणं प्रपद्ये ॥ ८॥

भैरवाष्टकमेतद् यः श्रद्धा भक्ति समन्वितः ।

सायं प्रातः पठेन्नित्यं स यशस्वी सुखी भवेत् ॥ ९॥

॥ श्रीगार्ग्यमुनिविरचितं भैरवाष्टकं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *