अथ योगादेश स्तोत्रम् मूलपाठ || श्रीमद्भागवत महापुराण चतुर्थ स्कन्ध अध्याय २४ (चतुर्विंश अध्याय) श्लोक 69-79 रुद्रगीतम्

0

श्रीरुद्र उवाच ।

जितं त आत्मविद्वर्य स्वस्तये स्वस्तिरस्तु मे ।

भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥

नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।

नमः परमहंसाय पूर्णाय निभृतात्मने ॥

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥

सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥

नमस्त आशिषामीश मनवे कारणात्मने

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे

पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।

चेतआकूतिरूपाय नमो वाचो विभूतये ॥

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।

रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥

स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।

चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥

पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।

सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥

प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् ।

लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥

स्फुरत्किरीटवलय हारनूपुरमेखलम् ।

शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥

सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।

श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥

पूररेचकसंविग्न वलिवल्गुदलोदरम् ।

प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥

श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।

समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥

पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता ।

प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥

एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।

यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥

भवान्भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।

स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥

तं दुराराध्यमाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।

विश्वं विध्वंसयन्वीर्य शौर्यविस्फूर्जितभ्रुवा ॥

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥

अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम् ।

भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥

न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् ।

यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।

तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥

यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः ।

यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि ॥

क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥

त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥

सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन ।

अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥

स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः ।

भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ॥

प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥

कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः ।

विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥

अथ त्वमसि नो ब्रह्मन्परमात्मन्विपश्चिताम् ।

विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥

श्रीमद्भागवतमहापुराण चतुर्थ स्कन्ध अध्याय २४ (चतुर्विंश अध्याय) रुद्रगीतम् व योगादेश स्तोत्रम् मूलपाठ समाप्त॥

Leave a Reply

Your email address will not be published. Required fields are marked *