श्री कृष्ण लीला अष्टोत्तर शतनाम स्तोत्रम् – Shri Krishna Lila Ashtottara Shatanama Stotram

0

शाण्डिल्य उवाच ।अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् ।

यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥

यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम् ।

ललितायै यथाप्रोक्तं सा मह्यं कृपया जगौ ॥ २॥

श्रुतिभिर्यत्पुरा प्रोक्तं मुनिभिर्यत्पुरोदितम् ।

तदहं वो वर्णयिष्ये श्रद्धालून् संमतान् शुचीन् ॥ ३॥

लीलानामशतस्यास्य ऋषयोऽग्निसमुद्भवाः ।

देवता शीपतिर्नित्यलीलानुग्रहविग्रहः ॥ ४॥

छन्दांस्यनुष्टुप् रूपाणि कीर्तितानि मुनीश्वराः ।

बीजं भक्तानुग्रहकृत् शक्तिलीलाप्रियः प्रभुः ॥ ५॥

श्रीकृष्णभगवत्प्रीतिद्वारा स्वार्थे नियोजनम् ।

सर्वेश्वरश्च सर्वात्मा सर्वतोऽस्रेण रक्षतु ॥ ६॥

श्रीकृष्णः सच्चिदानन्दः स्वतन्त्रपरमावधिः ।

लीलाकर्ता बाललीलो निजानन्दैकविग्रहः ॥ ७॥

लीलाशक्तिर्निजलीलासृष्टिदेहो विनोदकृत् ।

वृन्दावने गोपिगोपगोद्विजादिसचिन्मयः ॥ ८॥

वाक्सृष्टिकर्ता नादात्मा प्रणवो वर्णरूपधृक् ॥ ९॥

प्रकृतिः प्रत्ययो वाक्यो वेदो वेदाङ्गजः कविः ।

मायोद्भवोद्भवोऽचिन्त्यकार्यो जीवप्रवर्तकः ॥ १०॥

नानातत्त्वानुरूपश्च कालकर्मस्वभावकः ।

वेदानुगो वेदवेत्ता नियतो मुक्तबन्धनः ॥ ११॥

असुरक्लेशदो क्लिष्टजननिद्रारतिप्रदः ।

नारायणो हृषीकेशो देवदेवो जनार्दनः ॥ १२॥

स्ववर्णाश्रमधर्मात्मा संस्कृतः शुद्धमानसः ।

अग्निहोत्रादिपञ्चात्मा स्वर्गलोकफलप्रदः ॥ १३॥

शुद्धात्मज्ञानदो ज्ञानगम्यःस्वानन्ददायकः ।

देवानन्दकरो मेघश्यामलः सत्त्वविग्रहः । १४॥

गम्भीरोऽनवगाह्यश्रीद्विभुजो मुरलीधरः ।

पूर्णानन्दघनः साक्षात् कोटिमन्मथमन्मथः ॥ १५॥

श्रुतिगम्यो भक्तिगम्यो मुनिगम्यो व्रजेश्वरः ।

श्रीयशोदासुतो नन्दभाग्यचिन्तामणिः प्रभुः ॥ १६॥

अविद्याहरणः सर्वदोषसङ्घविनाशकः ।

निःसाधनोद्धारदक्षो भक्तानुग्रहकातरः ॥ १७॥

सर्वसामर्थ्यसहितो दैवदोषनिवारकः ।

कुमारिकानुग्रहकृद् योगमायाप्रसादकृत् ॥ १८॥

ब्रह्मानन्दपरानन्दभजनानन्ददायकः ।

लोकव्यामोहकृत्स्वीयानुग्रहो वेणुवादतः ॥ १९॥

नित्यलीलारासरतो नित्यलीलाफलप्रदः ।

मूढोद्धारकरो राजलीलासन्तोषितामरः ॥ २०॥

सतां लोकद्वयानन्ददश्चैश्वर्यादिभूषितः ।

निरोधलीलासम्पत्तिर्दशलीलापरायणः ॥ २१॥

द्वादशाङ्गवपुः श्रीमाँश्चतृर्व्यूहश्चतुर्मयः ।

गोकुलानन्ददः श्रीमद् गोवर्धनकृताश्रयः ॥ २२॥

चराचरानुग्रहकृद्वंशीवाद्यविशारदः ।

देवकीनन्दनो द्वारापतिर्गोवर्धनाद्रिभृत् ॥ २३॥

श्रीगोकुलसुधानाथः श्रीमुकुन्दोऽतिसुन्दरः ।

बाललीलारतो हैयङ्गवीनरसतत्परः ॥ २४॥

नृत्यप्रियो युग्मलीलो त्रिभङ्गललिताकृतिः ।

आचार्यानुगृहीतात्मा करुणावरुणालयः ॥ २५॥

श्रीराधिकाप्रेममूर्तिः श्रीचन्द्रावलिवल्लभः ।

ललिताप्राणनाथः श्रीकलिन्दगिरिजाप्रियः ॥ २६॥

अप्राकृतगुणोदारो ब्रह्मेशेन्द्रादिवन्दितः ।

पवित्रकीर्तिःश्रीनाथो वृन्दारण्यपुरन्दरः ॥ २७॥

इति लीलाशतं नाम्नां निजात्मकसमन्वितम् ।

यः पठेत्प्रत्यहं प्रीत्या तं प्रीणाति स माधवः ॥ २८॥

ईषणात्रयनिर्मुक्तो या पठेद्धरिसन्निधौ ।

सोऽचलां भक्तिमाप्नोति इति सत्यं मुनीश्वराः ॥ २९॥

ईषणात्रयसम्पन्नं यस्य चित्त प्रखिद्यति ।

तेनात्र ध्यानगम्येन प्रकारेण समाप्यते ॥ ३०॥

पुत्रेषणासु सर्वासु ध्यायेत्पुत्रप्रदं हरिम् ।

ब्रह्माणं मोहयत्तेन वरावाप्तिः प्रजायते ॥ ३१॥

वित्तेषणास्सु वासांसि भूषणानि शिखामणिम् ।

वदन्तं विषयीकुर्वंल्लभते तत् स्थिरञ्च यत् ॥ ३२॥

लोकेषणासु नन्दस्य साधयन्परतन्त्रताम् ।

ध्यात्वा हृदि महाभाग्यो भवेल्लोकद्वये पुमान् ॥ ३३॥

समर्च्य भगवन्तं तं शालग्रामस्य मन्दिरे ।

नमोऽन्तैर्नामसन्मन्त्रैर्दद्याद्वृन्दादलान्यसौ ॥ ३४॥

निवेदयेत्ततः स्वार्थं मध्याह्ने पररात्रके ।

तेन सर्वमवाप्नोति प्रसीदति ततस्त्वमुम् ॥ ३५॥

सर्वापराधहरणं सर्वदोषनिवारणम् ।

सर्वभक्तिप्रजननं भावस्य सदृशं परम् ॥ ३६॥

एतस्यैव समासाद्य गायत्र्याख्यं महामनुम् ।

पठेन्नाम्ना सहस्रं च सुदामादिसमो भवेत् ॥ ३७॥

अनयोः सदृशं नास्ति प्रकारोऽत्रापरः परः ।

कामव्याकुलचितस्य शोधनाय सतां मतः ॥ ३८॥

न सौषधी मता पुंसा या गदान्तरमर्पयेत् ।

प्रकृतं सन्निवर्त्याघं वासनां या न संहरेत् ॥ ३९॥

विषयाक्रान्तचित्तानां नावेशः कर्हिचिद्धरेः ।

ततो निवृत्तिः कार्येभ्य इत्याह तनयं विधिः ॥ ४०॥

श्रीकृष्णेति महामन्त्रं श्रीकृष्णेति महौषधी ।

ये भजन्ति महाभागास्तेषां किं किं न सिद्धयति ॥ ४१॥

इति लीलाशतनामस्तोत्रं सम्पूर्णम् ।

इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे द्वितीयभागे तृतीयो अष्टादशोऽध्यायः ॥ १८॥

Leave a Reply

Your email address will not be published. Required fields are marked *