इस महाकाल स्तोत्र को भगवान् महाकाल ने खुद भैरवी को बताया था । इसकी महिमा का जितना वर्णन किया जाये कम है। इसमें भगवान् महाकाल के विभिन्न नामों का वर्णन करते हुए उनकी स्तुति की गयी है। शिव भक्तों के लिए यह स्तोत्र वरदान स्वरुप है। नित्य एक बार जप भी साधक के अन्दर शक्ति तत्त्व और वीर तत्त्व जाग्रत कर देता है। मन में प्रफुल्लता आ जाती है। भगवान् शिव की साधना में यदि इसका एक बार जप कर लिया जाये तो सफलता की सम्भावना बढ़ जाती है। महाकाल स्तोत्र भगवान शिव के भक्तों के लिए किसी वरदान से कम नहीं।यहाँ भगवान महाकाल की दो स्तोत्र दिया जा रहा है।
श्री महाकाल स्तोत्रम्
ॐ महाकाल महाकाय महाकाल जगत्पते ।
महाकाल महायोगिन् महाकाल नमोऽस्तु ते ॥ १॥
महाकाल महादेव महाकाल महाप्रभो ।
महाकाल महारुद्र महाकाल नमोऽस्तु ते ॥ २॥
महाकाल महाज्ञान महाकाल तमोऽपहन् ।
महाकाल महाकाल महाकाल नमोऽस्तु ते ॥ ३॥
भवाय च नमस्तुभ्यं शर्वाय च नमो नमः ।
रुद्राय च नमस्तुभ्यं पशूनां पतये नमः ॥ ४॥
उग्राय च नमस्तुभ्यं महादेवाय वै नमः ।
भीमाय च नमस्तुभ्यं ईशानाय नमो नमः ॥ ५॥
ईश्वराय नमस्तुभ्यं तत्पुरुषाय वै नमः ॥ ६॥
सद्योजात नमस्तुभ्यं शुक्लवर्ण नमो नमः ।
अधः कालाग्निरुद्राय रुद्ररूपाय वै नमः ॥ ७॥
स्थित्युत्पत्तिलयानां च हेतुरूपाय वै नमः ।
परमेश्वररूपस्त्वं नील एवं नमोऽस्तु ते ॥ ८॥
पवनाय नमस्तुभ्यं हुताशन नमोऽस्तु ते ।
सोमरूप नमस्तुभ्यं सूर्यरूप नमोऽस्तु ते ॥ ९॥
यजमान नमस्तुभ्यं आकाशाय नमो नमः ।
सर्वरूप नमस्तुभ्यं विश्वरूप नमोऽस्तु ते ॥ १०॥
ब्रह्मरूप नमस्तुभ्यं विष्णुरूप नमोऽस्तु ते ।
रुद्ररूप नमस्तुभ्यं महाकाल नमोऽस्तु ते ॥ ११॥
स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
नमः स्थावरजङ्गमाभ्यां शाश्वताय नमो नमः ॥ १२॥
हुं हुङ्कार नमस्तुभ्यं निष्कलाय नमो नमः ।
अनाद्यन्त महाकाल निर्गुणाय नमो नमः ॥ १३॥
प्रसीद मे नमो नित्यं मेघवर्ण नमोऽस्तु ते ।
प्रसीद मे महेशान दिग्वासाय नमो नमः ॥ १४॥
ॐ ह्रीं मायास्वरूपाय सच्चिदानन्दतेजसे ।
स्वाहा सम्पूर्णमन्त्राय सोऽहं हंसाय ते नमः ॥ १५॥
॥ फलश्रुति ॥
इत्येवं देव देवस्य महाकालस्य भैरवि ।
कीर्तितं पूजनं सम्यक् साधकानां सुखावहम् ॥ १६॥
॥ श्रीमहाकाल स्तोत्रम् अथवा श्रीमहाकालभैरव स्तोत्रं सम्पूर्णम् ॥
श्रीमहाकाल स्तोत्रम्
दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् ।
भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १॥
|| भार्गव उवाच ||
कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम् ।
कपलखट्वाङ्गवराभयाढ्यकरं महाकालमनन्तमीडे ॥ २॥
नमः परमरूपाय परामलसुरूपिणे ।
नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ॥ ३॥
नमः परमरूपाय परमार्थैकरूपिणे ।
वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ॥ ४॥
ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे ।
वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ॥ ५॥
त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे ।
पराकाष्ठादिरूपाय पराय शम्भवे नमः ॥ ६॥
ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते ।
जगत्संहारकर्त्रे च महाकालाय ते नमः ॥ ७॥
नम उग्राय देवाय भीमाय भयदायिने ।
महाभयविनाशाय सृष्टिसंहारकारिणे ॥ ८॥
नमः परापरानन्दस्वरूपाय महात्मने ।
परप्रकाशरूपाय प्रकाशानां प्रकाशिने ॥ ९॥
ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने ।
वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ॥ १०॥
वेदागमपरामर्शपरमानन्ददायिने ।
तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ॥ ११॥
धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम् ।
तत्प्रेरकाय देवाय परमज्योतिषे नमः ॥ १२॥
गुणाश्रयाय देवाय निर्गुणाय कपर्दिने ।
अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ॥ १३॥
त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने ।
नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ॥ १४॥
इति महाकाल स्तोत्रं सम्पूर्णम् ।