देवकृत श्री लक्ष्मी स्तव || Deva Kruta Sri Lakshmi Sthavam

0

देवकृत श्री लक्ष्मी स्तव || Deva Kruta Sri Lakshmi Sthavam || Deva Kruta Sri Laxmi Sthavam
क्षमस्व भगवत्यंब क्षमाशीले परात्परे।

शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।

त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम्॥२॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी।

रासेश्वर्यधिदेवी त्वं त्वत्कला सर्वयोषितः ॥३॥

कैलासे पार्वती त्वञ्च क्षीरोदे सिन्धुकन्यका।

स्वर्गे च देवलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥४॥

वैकुण्ठे च महालक्ष्मीः देवदेवी सरस्वती।

गंगा च तुलसी त्वञ्च सावित्री ब्रह्मलोकतः॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयं।

रासे रासेश्वरी त्वं च वृन्दावन वने वने ॥६॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।

विरजा चम्पकवने शतशृङ्गे च सुन्दरी॥७॥

पद्मावती पद्मवने मालती मालतीवने।

कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥८॥

कदंबमाला त्वं देवी कदंबकाननेपि च।

राजलक्ष्मी राजगृहे गृहलक्ष्मीर्गृहे गृहे॥९॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।

यः पठेत्प्रातरुत्थाय स वै सर्वं लभेत् ध्रुवम् ॥१०॥

Leave a Reply

Your email address will not be published. Required fields are marked *