ध्रुवकृत भगवत्स्तुति, Dhruv Krit Bhagvatstuti

0

ध्रुव उवाच

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना |

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ ||

एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् |

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद् विभासि || २ ||

त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः |

तस्याप्रवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतविदा कथमार्तबन्धो || ३ ||

नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः |

अर्चन्ति कल्पकतरूं कुणपोपभोग्य

मिच्छन्ति य त्स्पर्शजं निरयेऽपि नॄणाम् || ४ ||

या निर्वृतिस्तनुभृतां तव पादपद्म

ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् |

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किं त्वन्तकासिलुलितात् पततां विमानात् || ५ ||

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम् |

येनाञ्जसोल्वणमुरुव्यसनं भवाब्धिं

नेष्ये भवद्गुणकथामृतपानमत्तः || ६ ||

ते न स्मरन्त्यतितरां प्रियमिश मर्त्यं

ये चान्वदः सुतसुहृद्गृहवित्तदाराः |

ये त्वब्जनाभ भवदीयपदारविन्द

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गः || ७ ||

तिर्यङ्नगद्विजसरीसृपदेवदैत्य

मर्त्यादिभिः परिचितं सदसद्विशेषम् |

रुपं स्थविष्ठमज ते महदाद्यनेकं

नातः परं परम वेद्मि न यत्र वादः || ८ ||

कल्पान्त एतदखिलं जठरेण गृह्णन्

शेते पुमान् स्वदृगनन्तसखस्तदड्कें |

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै || ९ ||

त्वं नित्यमुक्त परिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवास्त्रयधिशः |

यद् बुद्व्यवस्थितिमखाण्डितया स्वदृष्ट्या

द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से || १० ||

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्यात् |

तद् ब्रह्म विश्वभवमेकमनन्तमाद्य

मानन्दमात्रमविकारमहं प्रपद्ये || ११ ||

सत्याऽऽशिषो हि भगवंस्तव पादपद्म

माशीस्तथानुभजतः पुरुषार्थमूर्तेः |

अप्येवमर्य भगवान् परिपाति दीनान्

वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् || १२ ||

|| अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *