श्री बगलामुखी अष्टोत्तर शतनाम स्तोत्र -Shri Baglamukhi Ashtottara Shatnaam Stotra

0

ब्रह्मास्त्ररुपिणी देवी माता श्रीबगलामुखी । चिच्छिक्तिर्ज्ञान-रुपा च ब्रह्मानन्द-प्रदायिनी ।।

।महालक्ष्मी श्रीमत्त्रिपुरसुन्दरी । भुवनेशी जगन्माता पार्वती सर्वमंगला ।। २ ।।

ललिता भैरवी शान्ता अन्नपूर्णा कुलेश्वरी । वाराही छीन्नमस्ता च तारा काली सरस्वती ।। ३ ।।

जगत्पूज्या महामाया कामेशी भगमालिनी । दक्षपुत्री शिवांकस्था शिवरुपा शिवप्रिया ।। ४ ।।

सर्व-सम्पत्करी देवी सर्वलोक वशंकरी । विदविद्या महापूज्या भक्ताद्वेषी भयंकरी ।। ५ ।।

स्तम्भ-रुपा स्तम्भिनी च दुष्टस्तम्भनकारिणी । भक्तप्रिया महाभोगा श्रीविद्या ललिताम्बिका ।। ६ ।।

मैनापुत्री शिवानन्दा मातंगी भुवनेश्वरी । नारसिंही नरेन्द्रा च नृपाराध्या नरोत्तमा ।। ७ ।।

नागिनी नागपुत्री च नगराजसुता उमा । पीताम्बा पीतपुष्पा च पीतवस्त्रप्रिया शुभा ।। ८ ।।

पीतगन्धप्रिया रामा पीतरत्नार्चिता शिवा । अर्द्धचन्द्रधरी देवी गदामुद्गरधारिणी ।। ९ ।।

सावित्री त्रिपदा शुद्धा सद्योराग विवर्धिनी । विष्णुरुपा जगन्मोहा ब्रह्मरुपा हरिप्रिया ।। १० ।।

रुद्ररुपा रुद्रशक्तिश्चिन्मयी भक्तवत्सला । लोकमाता शिवा सन्ध्या शिवपूजनतत्परा ।। ११ ।।

धनाध्यक्षा धनेशी च नर्मदा धनदा धना । चण्डदर्पहरी देवी शुम्भासुरनिबर्हिणी ।। १२ ।।

राजराजेश्वरी देवी महिषासुरमर्दिनी । मधूकैटभहन्त्री देवी रक्तबीजविनाशिनी ।। १३ ।।

धूम्राक्षदैत्यहन्त्री च भण्डासुर विनाशिनी । रेणुपुत्री महामाया भ्रामरी भ्रमराम्बिका ।। १४ ।।

ज्वालामुखी भद्रकाली बगला शत्रुनाशिनी । इन्द्राणी इन्द्रपूज्या च गुहमाता गुणेश्वरी ।। १५ ।।

वज्रपाशधरा देवी ज्ह्वामुद्गरधारिणी । भक्तानन्दकरी देवी बगला परमेश्वरी ।। १६ ।।

अष्टोत्तरशतं नाम्नां बगलायास्तु यः पठेत् । रिपुबाधाविनिर्मुक्तः लक्ष्मीस्थैर्यमवाप्नुयात् ।। १७ ।।

भूतप्रेतपिशाचाश्च ग्रहपीड़ानिवारणम् । राजानो वशमायांति सर्वैश्वर्यं च विन्दति ।। १८ ।।

नानाविद्यां च लभते राज्यं प्राप्नोति निश्चितम् । भुक्तिमुक्तिमवाप्नोति साक्षात् शिवसमो भवेत् ।। १९ ।।

।। इति श्री रुद्रयामले सर्व-सिद्धि-प्रद बगलाऽष्टोत्तर-शतनाम-स्तोत्र ।।

Leave a Reply

Your email address will not be published. Required fields are marked *