श्री राधे कृष्णा अष्टोत्तर शतनामावली || Radha Krishna Ashtottara Shatanamavali

0

श्री राधे कृष्णा अष्टोत्तर शतनामावली || Radha Krishna Ashtottara Shatanamavali
ॐ राधिकारमणाय नम: ।
ॐ राधास्वान्तस्थाय नम: ।
ॐ राधिकापतये नम: ।
ॐ राधामुखाब्जमार्ताण्डाय नम: ।
ॐ राधिकारतिलोलुपाय नम: ।

ॐ राधाधरसुधासत्काय नम: ।
ॐ राधाप्रस्तावसादराय राधासनसुखासीनाय नम: ।
ॐ राधारमितविग्रहाय नम: ।
ॐ राधासर्वस्वभूताय नम: ।
ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधासंलापमुदिताय नम: ।
ॐ राधाकृतनखक्षताय नम: ।
ॐ राधावरोधनिरताय नम: ।
ॐ राधिकास्तनशायिताय नम: ।
ॐ राधिकासहभोक्त्रे नम: ।
ॐ राधासर्वस्वसम्पुटाय नम: ।

ॐ राधापयोधरासक्ताय नम: ।
ॐ राधालीलाविमोहिताय नम: ।
ॐ राधिकानयनोन्नेयाय नमः ॥
ॐ राधानयनपूजिताय नम: ।
ॐ राधिकानयनानन्दाय नम: ।

ॐ राधिकाहृदयालयाय नम: ।
ॐ राधामङ्गलसर्वस्वाय नम: ।
ॐ राधामङ्गलकारणाय नम: ।
ॐ राधिकाध्यानसन्तुष्टाय नम: ।
ॐ राधाध्यानपरायणाय नम: ।

ॐ राधाकथाविलासिने नम: ।
ॐ राधानियमितान्तराय नम: ।
ॐ राधाचित्तहराय नम: ।
ॐ राधास्वाधीनकरणत्रयाय नम: ।
ॐ राधाशुश्रूषणरताय नम: ।
ॐ राधिकापरिचारकाय नम: ।
ॐ राधिकावासितस्वान्ताय नम: ।
ॐ राधिकास्वान्तवासिताय नम: ।

ॐ राधिकाकलिताकल्पाय नम: ।
ॐ राधाकल्पितभूषणाय नम: ।
ॐ राधिकाहृदयानन्दाय नम: ।
ॐ राधाकूतविनोदवते नम: ।
ॐ राधिकानयनाधीनाय नमः ॥

ॐ राधिकानिहितेक्षणाय नम: ।
ॐ राधाविलासमुदिताय नम: ।
ॐ राधानयनगोचराय नम: ।
ॐ राधापाङ्गहताय नम: ।
ॐ राधापाङ्गविभ्रमवञ्चिताय नम: ।

ॐ राधिकापुण्यनिवहाय नम: ।
ॐ राधिकाकुचमर्दनाय नम: ।
ॐ राधिकासङ्गमश्रान्ताय नम: ।
ॐ राधिकाबाहुसन्धिताय नम: ।

ॐ राधापुण्यफलाय नम: ।
ॐ राधानखाङ्कपरिमण्डिताय नम: ।
ॐ राधाचर्चितगन्धाढ्याय नम: ।
ॐ राधादृतविलासवते नम: ।
ॐ राधालीलारताय नम: ।
ॐ राधाकुचमण्डलशायिताय नम: ।

ॐ राधातपःफलाय नम: ।
ॐ राधासङ्क्रान्ताय नम: ।
ॐ राधिकाजयिने नम: ।
ॐ राधानयनविक्रीताय नम: ।
ॐ राधासंश्लेषणोत्सुकाय नमः ॥

ॐ राधिकावचनप्रीताय नम: ।
ॐ राधिकानर्तनोद्यताय नम: ।
ॐ राधापाणिगृहीत्रे नम: ।
ॐ राधिकानर्मदायकाय नम: ।
ॐ राधातर्जनसन्तुष्टाय नम: ।
ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधाचरित्रगायिने नम: ।
ॐ राधागीतचरित्रवते नम: ।
ॐ राधिकाचित्तसम्मोहाय नम: ।
ॐ राधामोहितमानसाय नम: ।
ॐ राधावश्यमतये नम: ।

ॐ राधाभुक्तशेषसुभोजनाय नम: ।
ॐ राधाकेलिकलासक्ताय नम: ।
ॐ राधिकाकृतभोजनाय नम: ।
ॐ राधाभ्यञ्जनपारीणाय नम: ।
ॐ राधाक्ष्यञ्जनचित्रिताय नम: ।
ॐ राधिकाश्रवणानन्दवचनाय नम: ।

ॐ राधिकायनाय नम: ।
ॐ राधिकामङ्गलाय नम: ।
ॐ राधापुण्याय नमः ॥
ॐ ॐ राधायशःपराय नम: ।
ॐ राधाजीवितकालाय नम: ।
ॐ राधिकाजीवनौषधाय नम: ।

ॐ राधाविरहसन्तप्ताय नम: ।
ॐ राधाबर्हिणीनीरदाय नम: ।
ॐ राधिकामन्मथाय नम: ।
ॐ राधास्तनकुड्मलमोहिताय नम: ।
ॐ राधिकारूपविक्रीताय नम: ।
ॐ राधालावण्यवञ्चिताय नम: ।

ॐ राधाक्रीडावनावासिने नम: ।
ॐ राधाक्रीडाविलासवते नम: ।
ॐ राधासन्नुतचारित्राय नम: ।
ॐ राधाचरितसादराय नम: ।

ॐ राधासङ्कल्पसन्तानाय नम: ।
ॐ राधिकामितदायकाय नम: ।
ॐ राधिकागण्डसंसक्तराकाचन्द्रमुखाम्बुजाय नम: ।

ॐ राधिकाक्ष्यञ्जनापीच्यकोमलाधरविद्रुमाय नम: ।
ॐ राधिकारदसन्दष्टरक्तिमाधरमञ्जुलाय नम: ।
ॐ राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय नम: ।
ॐ राधाचरितसंवादिवेणुवादनतत्पराय नमः ॥

ॐ राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नम: ।
ॐ राधिकासदनोद्यानजलक्रीडाविहारवते नम: ।
ॐ राधिकाकुचकस्तूरीपत्रलेखनतत्पराय नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।
ॐ राधाभुजलताश्लिष्टाय नम: ।
ॐ राधिकाकार्यकारिणे नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।
ॐ राधाभुजलताश्लिष्टाय नम: ।
ॐ राधावसनभूषिताय नमः ॥
राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।

इदं यः कीर्तयेन्नित्यं स सर्वफलमाप्नुयात् ॥

इति श्रीराधाकृष्णाष्टोत्तरशतनामावलिः समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *