श्री षोडशी अष्टोत्तर शतनाम स्तोत्रम् – Shodashi Ashtottara Shatanama Stotram

0

जगन्नाथ स्तोत्रं वद मयि प्रभो ।

यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १॥

ब्रह्मोवाच –

सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।

गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २॥

अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः

अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये

विनियोगः ॥

ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।

सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३॥

शारदा शब्दनिलया सागरा सरिदम्बरा ।

शुद्धा शुद्धतनुस्साध्वी शिवध्यानपरायणा ॥ ४॥

स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।

समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५॥

साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।

खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।

षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७॥

क्रतुरूपा क्रतुमयी ऋभुक्षक्रतुमण्डिता ।

कवर्गादि पवर्गान्ता अन्तस्थानन्तरूपिणी ॥ ८॥

अकाराकाररहिता कालमृत्युजरापहा ।

तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९॥

काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।

निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १०॥

मेघा बलाका विमला विमलज्ञानदायिनी ।

गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११॥

भगाङ्गा भगरूपा च भक्तिभावपरायणा ।

छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२॥

धर्मकर्मादि रहिता धर्मकर्मपरायणा ।

सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३॥

भैरवी भुवना माताऽभयदा भवसुन्दरी ।

भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४॥

रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।

शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५॥

शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।

सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६॥

अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।

इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७॥

सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।

गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।

तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९॥

पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।

प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २०॥

इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *