श्री लक्ष्मी स्तोत्र त्रयी | Lakshmi Stotra Trayi

0

माँ लक्ष्मीजी के यह तीनो स्तोत्र अत्यंत प्रभावशाली और शीघ्र फलदायी है |

यह स्तोत्र साधना से धन-धान्य,संतान,विद्या,आरोग्यता,दीर्घायु,शत्रु विनाश,और मोक्ष की प्राप्ति होती है |

इन तीन स्तोत्रों के नित्य पाठ से सभी भोगो की प्राप्ति होती है |

इस स्तोत्र का आरम्भ अष्टमी,नवमी,शुक्रवार,दीपावली से करे |

१ – श्री लक्ष्मी स्तोत्रं

लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् |

ववन्दे स्तवनं चक्रे तव लक्ष्मी सदा सती ||

श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः |

नैक सम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ||

लोपमुद्रा उवाच

मातः नमामि कमले पद्माऽऽयतं सु लोचने |

श्रीविष्णु हृत् कमलस्थे विश्व मातः नमोऽस्तुते ||

क्षीर सागर सत्पुत्री पद्म गर्भाभ सुन्दरि |

लक्ष्मी प्रसीद सततं विश्व मातः नमोऽस्तुते ||

महेन्द्र सदने त्वं श्रीः रुक्मिणी कृष्ण भामिनि |

चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्व मातः नमोऽस्तुते ||

स्मितानने जगद्धात्रि शरण्ये सुख वर्द्धिनि |

जातवेदसि दहने विश्व मातः नमोऽस्तुते ||

ब्रह्मणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा |

शिवौ संहारिका शक्तिः विश्व मातः नमोऽस्तुते ||

त्वया शूरा गुणी विज्ञा धन्या मान्या कुलीनका |

कला शील कलापाढ्यै विश्व मातः नमोऽस्तुते ||

त्वया गजस्तुरङ्गश्च स्त्रैणस्तृणं सरः सदः |

देवो गृहं कणः श्रेष्ठा विश्व मातः नमोऽस्तुते ||

त्वया पक्षी पशुः शय्या रत्नं पृथ्वी नरो वधूः |

श्रेष्ठा शुद्धा महालक्ष्मी विश्व मातः नमोऽस्तुते ||

लक्ष्मी श्री कमले पद्मे रमे पद्मोद्भवे सति |

अब्धिजे विष्णु पत्नि त्वं प्रसीद सततं प्रिये ||

फलश्रुतिः

इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् |

लोपामुद्रा मुने जाने वां यत् ह्रत्तापकारणम् ||

सचेतनं दुनोत्येव काशी विश्लेषजोऽनलः|

युवां वाराणसीं प्राप्य सिद्धिं प्राप्स्यथ ईप्सिताम् ||

ये पठिष्यन्ति मत् स्तोत्रं ताप दारिद्र्य नाशकम् |

इष्ट सम्पत्प्रदं तेषां जय सन्तति कारकम् ||

मम सान्न्निध्यदं बाल ग्रहादि व्याधि नाशनम् |

भविष्यति मम सारूप्यादि प्रमोक्षणं तथा ||

२ ) श्रीमहालक्ष्मी ललिता स्तोत्रं

ध्यानं

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी |

जगन्माता जीवदात्री नारायणी परमेश्वरी ||

व्यूहतेजो मयी ब्रह्मानन्दिनी हरी सुन्दरी |

पाशांकुशेक्षु कोदण्ड पद्ममाला लसत्करा ||

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः |

तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ||

|| श्रीदेवा ऊचुः ||

जयलक्ष्मी जगन्मातः जय लक्ष्मि परात्परेः |

जय कल्याण निलये जय सर्व कलात्मिके ||

जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके |

जय नारायणि शान्ते जय श्रीललिते रमे ||

जय श्रीविजये देवीश्वरि श्रीदे जयद्धिर्दे |

नमः सहस्त्र शीर्षायै सहस्रानन लोचने ||

नमः सहस्त्र हस्ताब्ज पादपङ्कज शोभिते |

अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ||

अतलं ते स्मृतौ पादौ वितलं जानुनी तव |

रसातलं कटिस्ते च कुक्षिस्ते पृथवि मता ||

हृदयँ भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् |

दृशश्चन्द्रार्क दहना दिशः कर्णा भुजः सुराः ||

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः |

क्रीड़ा ते लोक रचना सखा ते परमेश्वरः ||

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः |

दृश्यादृश्य स्वरूपाणि रूपाणि भुवनानि ते ||

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते |

धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ||

यमाश्च नियमाश्चापि कर पाद नखास्तव |

स्तनौ स्वाहा स्वधाकारौ सर्व जीवन दुग्धदौ ||

प्राणायामस्तव श्वासो रसना ते सरस्वती |

महि रुहास्ते अङ्गरुहाः प्रभातं वसनं तव ||

आदौ दया धर्म पत्नी ससर्ज निखिलाः प्रजाः |

हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ||

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियङ्करि |

नमस्तस्मै महालक्ष्म्यै गजमुख्यै नमो नमः ||

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः |

या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ||

रुदं तथा सुराग्र्यांश्च तस्यै लक्ष्म्यै नमो नमः |

त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ||

यन्त्र तंत्रात्मिकायै ते जगन्मात्रे नमो नमः |

वाग्विभूत्यै गुरु तन्व्यै महालक्ष्म्यै नमो नमः ||

कम्भरायै सर्व विद्याभरायै ते नमो नमः |

जया ललिता पाञ्चाली रमा तन्वै नमो नमः ||

पद्मावती रमा हंसी सु गुणाऽज्ञाश्रियै नमः |

नमः स्तुता प्रसंनैवंछन्दयामास सद्वरैः ||

|| फलश्रुतिः ||

स्तावका में भविष्यन्ति श्री यशो धर्म संभृताः |

विद्या विनय सम्पन्ना निरोगा दीर्घ जीविनः ||

पुत्र मित्र कलत्राढ़या भविष्यन्ति सुसम्पदः |

पठनाच्छ्रावणादस्य शत्रु भीतिर्विनश्यति ||

राजभीतिः कदनानि विनश्यन्ति न संशयः |

भुक्तिं मुक्तिं भाग्यामृद्धिममुत्तमां च लभेन्नरः ||

|| श्री लक्ष्मीनारायण संहितायां देवसङ्घ कृता श्रीमहालक्ष्मी ललिता स्तोत्रं सम्पूर्णं ||

३ ) श्री लक्ष्मी नामावली स्तोत्रं

ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा |

ब्रह्मप्रिया च कमला हरिप्रिया च माणिकी ||

राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी |

विद्या सरस्वती माता वैष्णवी पद्मिनी सती ||

पद्मा च पद्मजा चाब्धि पुत्री रम्भा च राधिका |

भूर्लीला सुखदा लक्ष्मीः हरिणी माधविश्वरी ||

गौरी काष्णि कृष्ण नारायणी स्वाहा स्वधा रतिः |

सम्पत् समृद्धिर्वासुदेवी विरजा च हिरण्मयी |

भार्गवी शिवराज्ञी श्रीरामा श्रीकान्त वल्ल्भा ||

|| फलश्रुति ||

एतानि लक्ष्मी नामानि सदा प्रातः पठेद्धियः |

स पुत्र पौत्रादि युक्तः श्रियमाप्नोत्य नाशिनीम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *