Bharat Rashtra Mahan-भारत राष्ट्र महान

0

भारत राष्ट्र महान।
महा मोह को त्याग जगे चिर-सुप्त भरत-संतान।

सिध्द जयस्वी सत्य सनातन –
भर दे कण-कण में नव जीवन।
जन-जन में नव स्फूर्ति जगा दे
पुण्य पुरातन गान।

भ्रान्ति-ग्रस्त मानवता जागे
अन्तर की शठ पशुता भागे
दानव -सत्ता नष्ट कर जागे-
दैवी शक्ति महान।

भेद तमिस्रा भौतिकता की
-जगे ज्योति आध्यात्मिकता की
अणु-अणु ज्योतिर्मय कर जागे।
संस्कृति का सुविहान

शोषण उत्पीड़न निर्वासन
भयांतक विव्देष प्रतारण
अन्त पूर्णताःही कर चोड़ें-
यह प्रण लें हम ठान।

अति विराट् अति दिव्य अखण्डित
सत्य-शिव-सुन्दरं-मंडित
जागे निर्भय राष्ट्र -पुरुष-
हो सर्व-लोक कल्याण।
भारत राष्ट्र महान।

bhārata rāṣṭra mahāna |
mahā moha ko tyāga jage cira-supta bharata-saṁtāna |

sidhda jayasvī satya sanātana –
bhara de kaṇa-kaṇa meṁ nava jīvana |
jana-jana meṁ nava sphūrti jagā de
puṇya purātana gāna |

bhrānti-grasta mānavatā jāge
antara kī śaṭha paśutā bhāge
dānava -sattā naṣṭa kara jāge-
daivī śakti mahāna|

bheda tamisrā bhautikatā kī
-jage jyoti ādhyātmikatā kī
aṇu-aṇu jyotirmaya kara jāge|
saṁskṛti kā suvihāna

śoṣaṇa utpīṛana nirvāsana
bhayāṁtaka vivdeṣa pratāraṇa
anta pūrṇatāḥhī kara coṛeeṁ-
yaha praṇa leṁ hama ṭhāna|

ati virāṭ ati divya akhaṇḍita
satya-śiva-sundaraṁ-maṁḍita
jāge nirbhaya rāṣṭra -puruṣa-
ho sarva-loka kalyāṇa |
bhārata rāṣṭra mahāna |

Leave a Reply

Your email address will not be published. Required fields are marked *