Bharat Vande Mataram || भारत वन्दे मातरम्

0

वन्दे मातरम् वन्दे मातरम् वन्दे मातरम्
भारत वन्दे मातरम् जय भारत वन्दे मातरम्

रुक ना पाये तूफानो मे सबके आगे बढे कदम
जीवन पुष्प चढाने निकले माता के चरणोमे हम ॥धृ॥

मस्तक पर हिमराज विराजित उन्नत माथा माता का
चरण धो रहा विशाल सागर देश यही सुन्दरता का
हरियाली साडी पहने मा गीत तुम्हारे गाए हम ॥१॥

नदियन की पावन धारा है मंगल माला गंगा की
कमर बन्ध है विंध्याद्रि की सातपुरा की श्रेनी की
सह्याद्रि का वज्रहस्त है पौरुष को पहचाने हम ॥२॥

नही किसी के सामने हमने अपना शीश झुकाया है
जो हम से टकराने आया काल उसी का आया है
तेरा वैभव सदा रहे मा विजय ध्वजा फहराये हम ॥३॥

Transliteration:
vande mātaram vande mātaram vande mātaram
bhārata vande mātaram jaya bhārata vande mātaram

ruka nā pāye tūphāno me sabake āge baḍhe kadama
jīvana puṣpa caḍhāne nikale mātā ke caraṇome hama ||dhṛ||

mastaka para himarāja virājita unnata māthā mātā kā
caraṇa dho rahā viśāla sāgara deśa yahī sundaratā kā
hariyālī sāḍī pahane mā gīta tumhāre gāe hama ||1||

nadiyana kī pāvana dhārā hai maṁgala mālā gaṁgā kī
kamara bandha hai viṁdhyādri kī sātapurā kī śrenī kī
sahyādri kā vajrahasta hai pauruṣa ko pahacāne hama ||2||

nahī kisī ke sāmane hamane apanā śīśa jhukāyā hai
jo hama se ṭakarāne āyā kāla usī kā āyā hai
terā vaibhava sadā rahe mā vijaya dhvajā phaharāye hama ||3||

Leave a Reply

Your email address will not be published. Required fields are marked *