Bhavi Yuga ke Nirmata-भावी युग के निर्माता

0

भावी युग के निर्माता मानवता के हम त्राता।
जिसके हैं हम सुत प्यारे जय भारत जननी॥

हमा मस्ती में मतवाले दनुज दमन के परकाले
हम शक्ति अपरिमित संग लिए हैं हम अभयाश्वासन दाता
हम अभयाश्वासन दाता॥१॥

स्वार्थ-कपट से विश्व भरा संबल भारत वसुन्धरा
सत्य चिरंतन धर्म यही है वीरव्रती हम उद्गाता
वीरव्रती हम उद्गाता॥२॥

भूखे नंगे रोग भरे दलित जनों की पीर हरे
संवेदनक्षम ह्रदय लिए हम मुक्ति साध के विज्ञाता
मुक्ति साध के विज्ञाता॥३॥

आओ मिलजुल यज्ञ करें हिन्दु -राष्ट्र में भक्ति भरें।
इन नयनों से ही देखें हम भगवा जग में लहराता
भगवा जग में लहराता॥४॥

bhāvī yuga ke nirmātā māanavatā ke hama trātā |
jisake haiṁ hama suta pyāre jaya bhārata jananī ||

hamā mastī meṁ matavāle danuja damana ke parakāle
hama śakti aparimita saṁga lie haiṁ hama abhayāśvāsana dātā
hama abhayāśvāsana dātā ||1||

svārtha-kapaṭa se viśva bharā saṁbala bhārata vasundharā
satya ciraṁtana dharma yahī hai vīravratī hama udgātā
vīravratī hama udgātā ||2||

bhūkhe naṁge roga bhare dalita janoṁ kī pīra hare
saṁvedanakṣama hradaya lie hama mukti sādha ke vijñātā
mukti sādha ke vijñātā ||3||

āo milajula yajña kareṁ hindu -rāṣṭra meṁ bhakti bhareṁ |
ina nayanoṁ se hī dekheṁ hama bhagavā jaga meṁ laharātā
bhagavā jaga meṁ laharātā||4||

Leave a Reply

Your email address will not be published. Required fields are marked *