चन्द्र अष्टोत्तर शतनाम स्तोत्रम् || Chandra Ashtottar Shatanaam Stotram

0

इससे पूर्व आपने चन्द्र ग्रह के अनुकूलता के लिए चन्द्र के १०८ नामों का पठन किया और अब पुनः पाठकों के लाभार्थ क एक अन्य चन्द्राष्टोत्तरशतनामस्तोत्रम् का पठन करेंगे।

|| श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् २ ||

अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ।

अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥ १॥

चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् ।

विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥ २॥

द्विजराजः शशधरः शशी शिवशिरोगृहः ।

क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥ ३॥

रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः ।

चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥ ४॥

षोडशात्मा कलानाथो मदनः कामवल्लभः ।

हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥ ५॥

मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः ।

वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥ ६॥

ऊर्द्ध्ववासी निशानाथः श्रृङ्गारभावकर्षणः ।

मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥ ७॥

ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ।

मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥ ८॥

रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः ।

निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥ ९॥

सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ।

शरण्यः पार्वतीभालभूषणं भगवानपि ॥ १०॥

पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः ।

हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः॥ ११॥

शरत्कालपरिप्रीतः शारदः कुमुदप्रियः ।

द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ १२॥

इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः ।

सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥ १३॥

स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ।

जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥ १४ ॥

सूर्याभावदुःखहर्ता वनस्पतिगतः कृती ।

यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥ १५॥

रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ।

नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ १६॥

चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् ।

पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥ १७॥

स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च ।

सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥ १८॥

श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् ।

तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥ १९॥

दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् ।

ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः श्रृणुयुस्तथा ॥ २०॥

इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

|| श्रीचन्द्राष्टोत्तरशतनामावलिः २ ||

ॐचन्द्राय नमः । ॐअमृतमयाय नमः । ॐश्वेताय नमः । ॐविधवे नमः । ॐविमलरूपवते नमः ।

ॐविशालमण्डलाय नमः ।ॐ श्रीमते नमः । ॐपीयूषकिरणकारिणे नमः । ॐद्विजराजाय नमः ।

ॐशशधराय नमः । ॐशशिने नमः । ॐशिवशिरोगृहाय नमः । ॐक्षीराब्धितनयाय नमः ।

ॐदिव्याय नमः ।ॐ महात्मने नमः । ॐअमृतवर्षणाय नमः । ॐरात्रिनाथाय नमः ।ॐ ध्वान्तहर्त्रे नमः ।

ॐनिर्मलाय नमः ।ॐ लोकलोचनाय नमः। ॐचक्षुषे नमः । ॐआह्लादजनकाय नमः । ॐतारापतये नमः ।

ॐअखण्डिताय नमः । ॐषोडशात्मने नमः ।ॐ कलानाथाय नमः । ॐमदनाय नमः । ॐकामवल्लभाय नमः ।

ॐ हंसःस्वामिने नमः । ॐक्षीणवृद्धाय नमः । ॐगौराय नमः । ॐसततसुन्दराय नमः । ॐमनोहराय नमः ।

ॐदेवभोग्याय नमः । ॐब्रह्मकर्मविवर्धनाय नमः । ॐवेदप्रियाय नमः । ॐवेदकर्मकर्त्रे नमः । ॐहर्त्रे नमः ।

ॐहराय नमः । ॐहरये नमः। ॐऊर्द्ध्ववासिने नमः । ॐनिशानाथाय नमः । ॐश्रृङ्गारभावकर्षणाय नमः ।

ॐमुक्तिद्वाराय नमः । ॐशिवात्मने नमः । ॐतिथिकर्त्रे नमः ।ॐ कलानिधये नमः । ॐओषधीपतये नमः ।

ॐअब्जाय नमः । ॐसोमाय नमः । ॐजैवातृकाय नमः ।ॐ शुचये नमः । ॐमृगाङ्काय नमः । ॐग्लावे नमः ।

ॐपुण्यनाम्ने नमः ।ॐ चित्रकर्मणे नमः । ॐसुरार्चिताय नमः । ॐरोहिणीशाय नमः । ॐबुधपित्रे नमः ।

ॐआत्रेयाय नमः। ॐपुण्यकीर्तकाय नमः । ॐनिरामयाय नमः । ॐमन्त्ररूपाय नमः । ॐसत्याय नमः ।

ॐ राजसे नमः । ॐधनप्रदाय नमः ।ॐ सौन्दर्यदायकाय नमः । ॐदात्रे नमः ।ॐ राहुग्रासपराङ्मुखाय नमः ।

ॐशरण्याय नमः । ॐपार्वतीभालभूषणाय नमः । ॐभगवते नमः ।ॐ पुण्याय नमः । ॐआरण्यप्रियाय नमः ।

ॐपूर्णाय नमः । ॐपूर्णमण्डलमण्डिताय नमः । ॐहास्यरूपाय नमः । ॐहास्यकर्त्रे नमः । ॐशुद्धाय नमः ।

ॐशुद्धस्वरूपकाय नमः । ॐशरत्कालपरिप्रीताय नमः । ॐशारदाय नमः । ॐकुमुदप्रियाय नमः ।

ॐद्युमणये नमः । ॐदक्षजामात्रे नमः । ॐयक्ष्मारये नमः । ॐपापमोचनाय नमः ।ॐ इन्दवे नमः ।

ॐकलङ्कनाशिने नमः । ॐसूर्यसङ्गाय नमः ।ॐ पण्डिताय नमः । ॐसूर्योद्भूताय नमः ।ॐ सूर्यगताय नमः ।

ॐसूर्यप्रियपरःपराय नमः । ॐस्निग्धरूपाय नमः ।ॐ प्रसन्नाय नमः । ॐमुक्ताकर्पूरसुन्दराय नमः ।

ॐजगदाह्लादसन्दर्शाय नमः । ॐज्योतिषे नमः । ॐशास्त्रप्रमाणकाय नमः।

ॐसूर्याभावदुःखहर्त्रे नमः । ॐवनस्पतिगताय नमः । ॐकृतिने नमः ।ॐ यज्ञरूपाय नमः ।

ॐयज्ञभागिने नमः । ॐवैद्याय नमः । ॐविद्याविशारदाय नमः । ॐरश्मिकोटिदीप्तिकारिणे

नमः । ॐगौरभानुरिति द्विजसे नमः ॥ १०९॥

इति श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं समाप्त ।

Leave a Reply

Your email address will not be published. Required fields are marked *