Chir Puratan Rashtra Ka-चिर पुरातन राष्ट्र का

0

चिर पुरातन राष्ट्र का
फिर से नया निर्माण हो
चीर संकट सागरों का
जग जयी अभियान हो॥ध्रु०॥

तेज लेकर सूर्य का
पथ पर सदा बढ़ते रहें
शशि सुधा लेकर ह्रदय में
ताप हम हरते रहें
ज्ञान लेकर शारदा का
शक्ति शिव से हम बढ़े
नेह ममता मातु की
गुण राम से पावन गढ़े
कर्ममय जीवन रचें हम
विश्व का कल्याण हो॥१॥

चिर पुरातन
त्याग की लें प्रेरणा हम
ऋषि दधीचि सुजान से
भक्ति नानक की लिये हम
नीति कृष्ण महान से
भीष्म की भीषण प्रतिज्ञा
आन वीर प्रताप की
शौर्य विक्रम का ह्रदय में
धार करुणा बुध्द की
राष्ट्रजीवन के लिए अब
ये अमर सोपान हों॥२॥

चिर पुरातन
पूर्वजों की जो धरोहर
ले चलें अभिमान से
मूर्ति नूतन हम गढ़ें
विज्ञान का नव मान ले
हर दिशा में प्रगति के
चरण हम धरते चलें
श्रेष्ठ गीता ज्ञान का
संदेश हम देते चलें
हिन्दु संस्कृति का जगत में
आज फिर सम्मान हो॥३॥

चिर पुरातन राष्ठ का
फिर से नया निर्माण हो॥

cira purātana rāṣṭra kā
phira se nayā nirmāṇa ho
cīra saṁkaṭa sāgaroṁ kā
jaga jayī abhiyāna ho ||dhru0||

teja lekara sūrya kā
patha para sadā baṛhate raheṁ
śaśi sudhā lekara hradaya meṁ
tāpa hama harate raheṁ
jñāna lekara śāradā kā
śakti śiva se hama baṛhe
neha mamatā mātu kī
guṇa rāma se pāvana gaṛhe
karmamaya jīvana raceṁ hama
viśva kā kalyāṇa ho ||1||

cira purātana
tyāga kī leṁ preraṇā hama
ṛaṣi dadhīci sujāna se
bhakti nānaka kī liye hama
nīti kṛṣṇa mahāna se
bhīṣma kī bhīṣaṇa pratijñā
āna vīra pratāpa kī
śaurya vikrama kā hradaya meṁ
dhāra karuṇā budhda kī
rāṣṭrajīvana ke lie aba
ye amara sopāna hoṁ ||2||

cira purātana
pūrvajoṁ kī jo dharohara
le caleṁ abhimāna se
mūrti nūtana hama gaṛheṁ
vijñāna kā nava māna le
hara diśā meṁ pragati ke
caraṇa hama dharate caleṁ
śreṣṭha gītā jñāna kā
saṁdeśa hama dete caleṁ
hindu saṁskṛti kā jagata meṁ
āja phira sammāna ho ||3||

cira purātana rāṣṭha kā
phira se nayā nirmāṇa ho ||

Leave a Reply

Your email address will not be published. Required fields are marked *