दकारादि श्रीदुर्गा सहस्रनाम व नामावली स्तोत्र || Dakaaradi Durga Sahastra Naam and Naamavali Stotra

0

कुलार्णवतन्त्रोक्त में वर्णित इस दकारादि श्रीदुर्गा सहस्रनाम स्तोत्र अथवा दकारादि दुर्गा सहस्र नामावली का नित्य अथवा प्रात:, मध्याह्न और संध्याकाल(त्रिसंध्या)में अथवा अर्धरात्र में, देवालय में, श्मशान में, गङ्गादि नदी के पास अथवा अपने घर में, चाहे कही भी किसी भी समय में पाठ,जप या नाम हवन करने से सर्वसिद्धि और सर्वमनोकामनासिद्धि मिलाती है ।

दकारादि श्रीदुर्गा सहस्रनाम व सहस्रनामावली स्तोत्र

दकारादि श्रीदुर्गासहस्रनामस्तोत्रं

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी । दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ १ ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी । दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २ ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका । दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ ३ ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया । दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४ ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी । दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी॥ ५ ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी । दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६ ॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता । दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ॥ ७ ॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी । दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८ ॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तिनी । दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ॥ ९ ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी । दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ १० ॥

दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता । दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११ ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी । दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२ ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी । दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३ ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी । दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४ ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना । दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ १५ ॥

दुर्गमागमसंधाना दुर्गमागमसंस्तुता । दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ १६ ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता । दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७ ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता । दुर्गमाचारसंतुष्टा दुर्गमाचारतोषिता ॥ १८ ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता । दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९ ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा । दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २० ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी । दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ॥ २१ ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा । दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२ ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता । दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका ॥ २३ ॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता । दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४ ॥

दरीकृततपस्या च दरीकृतहरार्चना । दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५ ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका । दरीसंदर्शनरता दरीरोपितवृश्चिका ॥ २६ ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा । दनुजान्तकरी दीना दनुसंतानदारिणी ॥ २७ ॥

दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी । दानवध्वंसिनी देवी दानवानां भयंकरी ॥ २८ ॥

दानवी दानवाराध्या दानवेन्द्रवरप्रदा । दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९ ॥

दानवारिप्रेमरता दानवारिप्रपूजिता । दानवरिकृतार्चा च दानवारिविभूतिदा ॥ ३० ॥

दानवारिमहानन्दा दानवारिरतिप्रिया । दानवारिदानरता दानवारिकृतास्पदा ॥ ३१ ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया । दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२ ॥

दानवारिधृतप्रेमा दु:खशोकविमोचिनी । दु:खहन्त्री दु:खदत्री दु:खनिर्मूलकारिणी ॥ ३३ ॥

दु:खनिर्मूलनकरी दु:खदार्यरिनाशिनी । दु:खहरा दु:खनाशा दु:खग्रामा दुरासदा ॥ ३४ ॥

दु:खहीना दु:खधारा द्रविणाचारदायिनी । द्रविणोत्सर्गसंतुष्टा द्रविणत्यागतोषिका ॥ ३५ ॥

द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा । द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६ ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा । द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७ ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका । द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८ ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी । द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९ ॥

दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी । दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४० ॥

दीनगेहकृतानन्दा दीनगेहविलासिनी । दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१ ॥

दीनमानवचेत:स्था दीनमानवहर्षदा । दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ ४२ ॥

दीनसाधनसंतुष्टा दीनदर्शनदायिनी । दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३ ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता । दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४ ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता । दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ।

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६ ॥

दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी । दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७ ॥

दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा । दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८ ॥

दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा । दत्तात्रेयदु:खहरा दत्तात्रेयवरप्रदा ॥ ४९ ॥

दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा । देवकन्या देवमान्या देवदु:खविनाशिनी ॥ ५० ॥

देवसिद्धा देवपूज्या देवेज्या देववन्दिता । देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१ ॥

देवरम्या देवरता देवकौतुकतत्परा । देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२ ॥

देवकामा देवरामा देवद्विष्टविनशिनी । देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३ ॥

देवदेवरतानन्दा देवदेववरोत्सुका । देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४ ॥

देवदेवप्राणतुल्या देवदेवनितम्बिनी । देवदेवरतमना देवदेवसुखावहा ॥ ५५ ॥

देवदेवक्रोडरत देवदेवसुखप्रदा । देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६ ॥

देवदेवोपभुक्ता च देवदेवानुसेविता । देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७ ॥

देवदेवहर्षदात्री देवदेवसुखप्रदा । देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८ ॥

देवदेवधर्मपत्नी देवदेवमनोगता । देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९ ॥

देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६० ॥

देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा । देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१ ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका । देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२ ॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया । देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३ ॥

देवदेवस्य जननी देवदेवविधायिनी । देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ ६४ ॥

देवदेवेष्टदेवी च देवतापसपालिनी । देवताभावसंतुष्टा देवताभावतोषिता ॥ ६५ ॥

देवताभाववरदा देवताभावसिद्धिदा । देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६ ॥

देवताभावसुखिनी देवताभाववन्दिता । देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७ ॥

देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी । देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८ ॥

देवतागारनिलया देवतासौख्यदायिनी । देवतानिजभावा च देवताह्रतमानसा ॥ ६९ ॥

देवताकृतपादार्चा देवताह्रतभक्तिका । देवतागर्वमध्यस्ता देवतादेवतातनु: ॥ ७० ॥

दुं दुर्गायै नमो नाम्नी दुं फण्मन्त्रस्वरूपिणी । दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१ ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता । दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२ ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतोषिता । दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३ ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता । दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ ७४ ॥

दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा । दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५ ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा । दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६ ॥

दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया । दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ ७७ ॥

दया दानवती दात्री दयालुर्दीनवत्सला । दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८ ॥

दयाम्बुधिर्दयासारा दयासागरपारगा । दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ७९ ॥

दयावद्वत्सला देवी दया दानरता सदा । दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८० ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका। दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८१ ॥

दयावद्भावसंतुष्टा दयावत्परितोषिता । दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८२ ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी । दयावदेहनिलया दयाबन्धुर्दयाश्रया ॥ ८३ ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी । दयालुशरणाशक्ता दयालुदेहमन्दिरा ॥ ८४ ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी । दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८५ ॥

दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलोचना । दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८६ ॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा । दारुणासुरहन्त्री च दारूणासुरदारिणी ॥ ८७ ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता । दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८८ ॥

दारुणाचारनिरता दारुणोत्सवहर्षिता । दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ८९ ॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता । दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९० ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा । दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९१ ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया । दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९२ ॥

दाशरथीष्टसंदात्री दाशरथीष्टदेवता । दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९३ ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता । दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९४ ॥

दशाननारिप्रमदा दशाननारिजन्मभू: । दशाननारिरतिदा दशाननारिसेविता ॥ ९५ ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्‌ । दशाननारिष्टदेवी दशग्रीवारिवन्दिता ॥ ९६ ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९७ ॥

दशग्रीवारिरमणी दशग्रीववधूरपि । दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९८ ॥

दशग्रीवपुरस्था च दशग्रीववधोत्सुका । दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ ९९ ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी । दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ॥ १०० ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया । दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०१ ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका । दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०२ ॥

दशपापहरा दम्या दशहस्तविभूषिता । दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०३ ॥

दशावताररूपा च दशावताररूपिणी । दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०४ ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा । दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ १०५ ॥

दिगन्तरा दिगन्त:स्था दिगम्बरविलासिनी । दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०६ ॥

दिगम्बरसहचरी दिगम्बरकृतास्पदा । दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ॥ १०७ ॥

दिगम्बरगुणरता दिगम्बरस्वरूपिणी । दिगम्बरशिरोधार्या दिगम्बरह्रताश्रया ॥ १०८ ॥

दिगम्बरप्रेमरता दिगम्बररतातुरा । दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ १०९ ॥

दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया । दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ ११० ॥

दिगम्बरगणस्पर्शमदिरापानविह्वला । दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ १११ ॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा । दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत्‌ ॥ ११२ ॥

दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी । दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ ११३ ॥

दस्त्रसम्भोगजननी दस्त्रसम्भोगदायिनी । दस्त्रसम्भोगभवना दस्त्रविद्याविधायिनी॥ ११४ ॥

दस्त्रोद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी । द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ ११५ ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी । दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ ११६ ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता । दस्त्रपितृशतज्योतिर्दस्त्रकौशलदायिनी ॥ ११७ ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी । दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११८ ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया । दशशीर्षशिरश्छेवत्री दशशीर्षनितम्बिनी ॥ ११९ ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका । दशशिर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२० ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी । दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ १२१ ॥

दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता । दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२२ ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया । दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२३ ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता । दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ १२४ ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी । दुरन्तदु:खशमनी दुरन्तदमनी तमी ॥ १२५ ॥

दुरन्तशोकशमनी दुरन्तरोगनाशिनी । दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२६ ॥

दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी । दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२७ ॥

दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा । दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ १२८ ॥

दुतीयागकरानन्दा दूतीयागसुखप्रदा । दूतीयागकरायाता दुतीयागप्रमोदिनी ॥ १२९ ॥

दुर्वास:पूजिता चैव दुर्वासोमुनिभाविता । दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३० ॥

दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता । दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ १३१ ॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता । दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३२ ॥

दुर्वासोमुनिसंचारा दुर्वासोह्रदयङ्गमा । दुर्वासोह्रदयाराध्या दुर्वासोह्रत्सरोजगा ॥ १३३ ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया । दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३४ ॥

दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा । दररात्री दरहरा दरयुक्ता दरापहा ॥ १३५ ॥

दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया । दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ।

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरोन्मदा ॥ १३६ ॥

दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमोचिनी । दस्त्रक्षोभहरा नित्या दस्त्रलोकगतात्मिका ॥ १३७ ॥

दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया । दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनोत्सुका ॥ १३८ ॥

दैत्यगुरुप्रियतमा देवगुरुनिषेविता । देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १३९ ॥

देवगुरुप्रेमयुता देवगुर्वनुमानिता । देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४० ॥

देवगुरुज्ञानदात्री देवगुरूप्रमोदिनी । दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४१ ॥

दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी । देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ॥ १४२ ॥

देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता । देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४३ ॥

देवस्त्रीगणहस्तस्थचारुचामरवीजिता । देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४४ ॥

देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा । देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४५ ॥

देवस्त्रीगणहस्तस्थदिपमालाविलोकना । देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४६ ॥

देवनारीकरगतवासकासवपायिनी । देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४७ ॥

देवनारीसेव्यगात्रा देवनारीकृतोत्सुका । देवनारिविरचितपुष्पमालाविराजिता ॥ १४८ ॥

देवनारीविचित्रङ्गी देवस्त्रीदत्तभोजना । देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १४९ ॥

देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी । देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५० ॥

देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी । देवनारीचारुकराकलितांघ्र्यादिदेहिका ॥ १५१ ॥

देवनारीकरव्यग्रतालवृन्दमरुत्सुका । देवनारीवेणुवीणानादसोत्कण्ठमानसा ॥ १५२ ॥

देवकोटिस्तुतिनुता देवकोटिकृतार्हणा । देवकोटिगीतगुणा देवकोटिकृतस्तुति: ॥ १५३ ॥

दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला । द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५४ ॥

दामपूज्या दामभूषा दामोदरविलासिनी । दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५५ ॥

दामोदरप्रसूर्दामोदरपत्नीवपतिव्रता । दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५६ ॥

दामोदराऽभिन्नतनुर्दामोदरकृतास्पदा । दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५७ ॥

दामोदरकौतुकाढ्या दामोदरकलाकला । दामोदरालिङ्गिताङ्गी दामोदरकुतुहला ॥ १५८ ॥

दामोदरकृताह्लादा दामोदरसुचुम्बिता । दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १५९ ॥

दामोदरसहाढ्या च दामोदरसहायिनी । दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६० ॥

दामोदरानुकूला च दामोदरनितम्बिनी । दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६१ ॥

दामोदरजलक्रीडात्यक्तस्वजनसौह्रदा । दमोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६२ ॥

दामोदरभ्रातृका च दामोदरपरायणा । दामोदरधरा दामोदरवैरविनाशिनी ॥ १६३ ॥

दामोदरोपजाया च दामोदरनिमन्त्रिता । दामोदरपराभूता दामोदरपराजिता ॥ १६४ ॥

दामोदरसमाक्रान्ता दामोदरहताशुभा । दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६५ ॥

दामोदरस्तन्यदात्री दामोदरगवेषिता । दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६६ ॥

दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी । दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६७ ॥

दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी । दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६८ ॥

दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी । दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १६९ ॥

दम्भरूपा दम्भकरी दम्भसंतानदारिणी । दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७० ॥

दत्तपुत्रा दत्तदारा दत्तहारा च दारिका । दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७१ ॥

दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका । दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७२ ॥

दत्तसौधावनीवासा दत्तस्वर्गा च दासदा । दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ॥ १७३ ॥

दाररूपा दारवास दारवासिह्रदास्पदा । दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७४ ॥

दारवासिविनिर्नीता दारवासिसमर्चिता । दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ॥ १७५ ॥

दारवासिविघ्नहरा दारवासिविमुक्तिदा । दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७६ ॥

दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका । दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७७ ॥

दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी । दम्पत्याचारनिरता दम्पत्यामोदमोदिता ॥ १७८ ॥

दम्पत्यामोदसुखिनी दाम्पत्याह्लदकारिणी । दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १७९ ॥

दाम्पत्यभोगभवना दाडिमीफलभोजिनी । दाडिमीफलसंतुष्टा दाडिमीफलमानसा ॥ १८० ॥

दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी । दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८१ ॥

दाडिमीफलसाम्योरुपयोधरसमन्विता । दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८२ ॥

दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसू: । दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८३ ॥

दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी । दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८४ ॥

दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका । दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८५ ॥

दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका । दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८६ ॥

दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता । दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८७ ॥

दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता । दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८८ ॥

द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता । द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १८९ ॥

द्वारकरी द्वारधात्री दोषमात्रविवर्जिता । दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९० ॥

दोषाकरविभूषाढ्या दोषाकरकपलिनी । दोषाकरसहस्त्राभा दोषाकरसमानना ॥ १९१ ॥

दोषाकरमुखी दिव्या दोषाकरकराग्रजा । दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९२ ॥

दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा । दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९३ ॥

दोषाकरप्राणरूपा दोषाकरमरीचिका । दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९४ ॥

दोषकरशिरोभूषा दोषकरवधूप्रिया । दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९५ ॥

दोषाकरवधूप्रीता दोषाकरवधूरपि । दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९६ ॥

दोषाजापमहानन्दा दोषाजपपरायणा । दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९७ ॥

दोषापूजकवात्सल्यकरिणी जगदम्बिका । दोषापूजकवैरिघ्नी दोषापूजकविघ्नह्रत् ॥ १९८ ॥

दोषापूजकसंतुष्टा दोषापूजकमुक्तिदा । दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ १९९ ॥

दुर्योधनप्रपूज्या च दु:शसनसमर्चिता । दण्डपाणिप्रिया दण्डपाणिमाता दयानिधि: ॥ २०० ॥

दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता । दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०१ ॥

दण्डपाणिप्रियतमा दण्डपाणिमनोहरा । दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०२ ॥

दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता । दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०३ ॥

दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा । दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०४ ॥

दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् । दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०५ ॥

दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी । दण्डिप्रिया दण्डिपूज्या दण्डिसंतोषदायिनी ॥ २०६ ॥

दस्युपूज्या दस्युरता दस्युद्रविणदायिनी । दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०७ ॥

दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा । दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०८ ॥

दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा । दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ॥ २०९ ॥

दूषकोत्तापजननी दूषकारिष्टकारिणी । दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २१० ॥

दारुकारिनिहन्त्री च दारुकेश्वरपूजिता । दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २११ ॥

दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता । दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ॥ २१२ ॥

दर्भकर्माचाररता दर्भहस्तकृतार्हणा । दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ॥ २१३ ॥

दमघोषप्रपूज्या च दमघोषवरप्रदा । दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१४ ॥

दावाग्निरूपा दावाग्निनिर्णाशितमहाबला । दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१५ ॥

दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा । दधिपूज्या दधिप्रीता दधीचिवरदायिनी ॥ २१६ ॥

दधीचीष्टदेवता च दधीचिमोक्षदायिनी । दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१७ ॥

दधीचिभक्तिसुखिनी दधीचिमुनिसेविता । दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१८ ॥

दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा । दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २१९ ॥

दधीचिकुलगम्या च दधीचिकुलपूजिता । दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२० ॥

दधीचिदु:खहन्त्री च दधीचिकुलसुन्दरी । दधीचिकुलसम्भूता दधीचिकुलपालिनी ॥ २२१ ॥

दधीचिदानगम्या च दधीचिदानमानिनी । दधीचिदानसंतुष्टा दधीचिदानदेवता ॥ २२२ ॥

दधीचिजयसम्प्रीता दधीचिजपमानसा । दधीचिजपपूजाढ्या दधीचिजपमालिका ॥ २२३ ॥

दधीचिजपसंतुष्टा दधीचिजपतोषिणी । दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२४ ॥

दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युति: ॥ २२५ ॥
॥ दकारादि श्रीदुर्गा सहस्रनाम व सहस्रनामावली स्तोत्र फलश्रुति: ॥

नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् । य: पठेत् साधकाधीश: सर्वसिद्धिर्लभत्तु स: ।

प्रातर्मध्याह्नकाले च संध्यायां नियत: शुचि: ॥ २२६ ॥

तथाऽर्धरात्रसमये स महेश इवापर: । शक्तियुक्तो महारात्रौ महावीर: प्रपूजयेत् ॥ २२७ ॥

महादेवीं मकाराद्यै: पञ्चभिर्द्रव्यसत्तमै: । य: सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२८ ॥

देवालये श्म शाने च गङ्गातीरे निजे गृहे । वाराङ्गनागृहे चैव श्रीगुरो: संनिधावपि ॥ २२९ ॥

पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् । दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ॥ २३० ॥

शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ २३१ ॥

॥ इति कुलार्णवतन्त्रोक्तं दकारादि श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

दकारादि श्रीदुर्गा सहस्रनाम व सहस्रनामावली स्तोत्र

दकारादि-दुर्गा-सहस्रनाम-नामावली

ध्यानम्

ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।

हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

ॐ दुं दुंर्गायै नम: । ॐ दुर्गति-हरायै नम: । ॐ दुर्गा-चल-निवासिन्यै नम: । ॐ दुर्ग-मार्गानुसंचारायै नम: । ॐ दुर्ग-मार्ग-निवासिन्यै नम: । ॐ दुर्ग-मार्ग-प्रविष्टायै नम: । ॐ दुर्ग-मार्ग-प्रवेशिन्यै नम: । ॐ दुर्ग-मार्ग-कृतावासायै नम: । ॐ दुर्ग-मार्ग-जय-प्रियायै नम: । ॐ दुर्ग-मार्ग-गृहीतार्च्चायै नम: । ॐ दुर्ग-मार्ग-स्थितात्मिकायै नम: । ॐ दुर्ग-मार्ग-स्तुतिपरायै नम: । ॐ दुर्ग-मार्ग-स्मृतिपरायै नम: । ॐ दुर्ग-मार्ग-सदा-स्थाल्यै नम: । ॐ दुर्ग-मार्ग-रति-प्रियायै नम: । ॐ दुर्ग-मार्ग-स्थल-स्थानायै नम: । ॐ दुर्ग-मार्ग-विलासिन्यै नम: । ॐ दुर्ग-मार्ग-व्यक्त-वस्त्रायै नम: । ॐ दुर्ग-मार्ग-प्रवर्तिन्यै नम: । ॐ दुर्गासुर-निहन्त्र्यै नम: । ॐ दुर्गासुर-निषूदिन्यै नम: । ॐ दुर्गासुर-हरायै नम: । ॐ दूत्यै नम: । ॐ दुर्गासुर-विनाशिन्यै नम: । ॐ दुर्गासुर-वधोन्मत्तायै नम: । ॐ दुर्गासुर-वधोत्सुकायै नम: । ॐ दुर्गासुर-वधोत्साहायै नम: । ॐ दुर्गासुर-वधोद्यतायै नम: । ॐ दुर्गासुर-वध-प्रेष्णवे नम: । ॐ दुर्गासुर-मखान्त-कृते नम: । ॐ दुर्गासुर-ध्वंस-तोषायै नम: । ॐ दुर्ग-दानव-दारिण्यै नम: । ॐ दुर्ग-विद्रावण-कर्यै नम: । ॐ दुर्ग-विद्रावण्यै नम: । ॐ दुर्ग-विक्षोभण-कर्यै नम: । ॐ दुर्ग-शीर्ष-निकृन्तिन्यै नम: । ॐ दुर्ग-विध्वंसन-कर्यै नम: । ॐ दुर्ग-दैत्य-निकृन्तिन्यै नम: । ॐ दुर्ग-दैत्य-प्राण-हरायै नम: । ॐ दुर्ग-दैत्यान्त-कारिण्यै नम: । ॐ दुर्ग-दैत्य-हर-त्राते नम: । ॐ दुर्ग-दैत्यासृगुन्मदायै नम: । ॐ दुर्ग-दैत्याशन-कर्यै नम: । ॐ दुर्ग-चर्माम्बरावृत्तायै नम: । ॐ दुर्ग-युद्धोत्सव-कर्यै नम: । ॐ दुर्ग-युद्ध-विशारदायै नम: । ॐ दुर्ग-युद्धासव-रतायै नम: । ॐ दुर्ग-युद्ध-विमर्दिन्यै नम: । ॐ दुर्ग-युद्ध-हास्यरतायै नम: । ॐ दुर्ग-युद्धाट्ट-हासिन्यै नम: । ॐ दुर्ग-युद्ध-महा-मत्तायै नम: । ॐ दुर्ग-युद्धानुसारिण्यै नम: । ॐ दुर्ग-युद्धोत्सवोत्साहायै नम: । ॐ दुर्ग-देश-निषेविण्यै नम: । ॐ दुर्ग-देश-वासरतायै नम: । ॐ दुर्ग-देश-विलासिन्यै नम: । ॐ दुर्ग-देशार्चन-रतायै नम: । ॐ दुर्ग-देश-जन-प्रियायै नम: । ॐ दुर्गम-स्थान-संस्थानायै नम: । ॐ दुर्गम-ध्यानुसाधनायै नम: । ॐ दुर्गमायै नम: । ॐ दुर्गम-ध्यानायै नम: । ॐ दुर्गमात्म-स्वरूपिण्यै नम: । ॐ दुर्गमागम-संधानायै नम: । ॐ दुर्गमागम-संस्तुतायै नम: । ॐ दुर्गमागम-दुर्ज्ञेयायै नम: । ॐ दुर्गम-श्रुति-सम्मतायै नम: । ॐ दुर्गम-श्रुति-मान्यायै नम: । ॐ दुर्गम-श्रुति-पूजितायै नम: । ॐ दुर्गम-श्रुति-सुप्रीतायै नम: । ॐ दुर्गम-श्रुति-हर्षदायै नम: । ॐ दुर्गम-श्रुति-संस्थानायै नम: । ॐ दुर्गम-श्रुति-मानितायै नम: । ॐ दुर्गमाचार-संतुष्टायै नम: । ॐ दुर्गमाचार-तोषितायै नम: । ॐ दुर्गमाचार-निर्वृत्तायै नम: । ॐ दुर्गमाचार-पूजितायै नम: । ॐ दुर्गमाचार-वशितायै नम: । ॐ दुर्गम-स्थान-दायिन्यै नम: । ॐ दुर्गम-प्रेम-निरतायै नम: । ॐ दुर्गम-द्रविण-प्रदायै नम: । ॐ दुर्गमाम्बुज-मध्यस्थायै नम: । ॐ दुर्गमाम्बुज-वासिन्यै नम: । ॐ दुर्ग-नाडी-मार्ग-गत्यै नम: । ॐ दुर्ग-नाडी-प्रचारिण्यै नम: । ॐ दुर्ग-नाडी-पद्म-रतायै नम: । ॐ दुर्ग-नाड्यम्बुज-स्थितायै नम: । ॐ दुर्ग-नाडी-गताऽऽयातायै नम: । ॐ दुर्ग-नाडी-कृतास्पदायै नम: । ॐ दुर्ग-नाडी-रति-रतायै नम: । ॐ दुर्ग-नाडीश-संस्तुतायै नम: । ॐ दुर्ग-नाडीश्वर-रतायै नम: । ॐ दुर्ग-नाडीश-चुम्बितायै नम: । ॐ दुर्ग-नाडीश-क्रोडस्थायै नम: । ॐ दुर्ग-नाड्युत्थितोत्सुकायै नम: । ॐ दुर्ग-नाड्यारोहणायै नम: । ॐ दुर्ग-नाडी-निषेवितायै नम: । ॐ दरी-स्थानायै नम: । ॐ दरी-स्थान-वासिन्यै नम: । ॐ दनुजान्त-कृते नम: । ॐ दरी-कृत-तपस्यायै नम: । ॐ दरी-कृत-हरार्च्चनायै नम: । ॐ दरी-जापित-दिष्टायै नम: । ॐ दरी-कृत-रति-क्रियायै नम: । ॐ दरी-कृत-हरार्हायै नम: । ॐ दरी-क्रीडित-पुत्रिकायै नम: । ॐ दरी-संदर्शन-रतायै नम: । ॐ दरी-रोपित-वृश्चिकायै नम: । ॐ दरी-गुप्ति-कौतुकाढ्यायै नम: । ॐ दरी-भ्रमण-तत्परायै नम: । ॐ दनुजान्त-कर्यै नम: । ॐ दीनायै नम: । ॐ दनु-संतान-दारिण्यै नम: । ॐ दनुज-ध्वंसिन्यै नम: । ॐ दूतायै नम: । ॐ दनुजेन्द्र-विनाशिन्यै नम: । ॐ दानव-ध्वंसिन्यै नम: । ॐ देव्यै नम: । ॐ दानवानां-भयंकर्यै नम: । ॐ दानव्यै नम: । ॐ दानवाराध्यायै नम: । ॐ दानवेन्द्र-वर-प्रदायै नम: । ॐ दानवेन्द्र-निहन्त्र्यै नम: । ॐ दानव-द्वेषिणी-सत्यै नम: । ॐ दानवारि-प्रेम-रतायै नम: । ॐ दानवारि-प्रपूजितायै नम: । ॐ दानवारि-कृतार्च्चायै नम: । ॐ दानवारि-विभूतिदायै नम: । ॐ दानवारि-महाऽऽनन्दायै नम: । ॐ दानवारि-रति-प्रियायै नम: । ॐ दानवारि-दान-रतायै नम: । ॐ दानवारि-कृतास्पदायै नम: । ॐ दानवारि-स्तुति-रतायै नम: । ॐ दानवारि-स्मृति-प्रियायै नम: । ॐ दानवार्याहार-रतायै नम: । ॐ दानवारि-प्रबोधिन्यै नम: । ॐ दानवारि-धृत-प्रेमायै नम: । ॐ दु:ख-शोक-विमोचिन्यै नम: । ॐ दु:ख-हन्त्र्यै नम: । ॐ दु:ख-दात्र्यै नम: । ॐ दु:ख-निर्मूल-कारिण्यै नम: । ॐ दु:ख-निर्मूलन-कर्यै नम: । ॐ दु:ख-दार्य्यरि-नाशिन्यै नम: । ॐ दु:ख-हरायै नम: । ॐ दु:ख-नाशायै नम: । ॐ दु:ख-ग्रामायै नम: । ॐ दुरासदायै नम: । ॐ दु:ख-हीनायै नम: । ॐ दु:ख-धारायै नम: । ॐ द्रविणाचार-दायिन्यै नम: । ॐ द्रवणोत्सर्ग-संतुष्टायै नम: । ॐ द्रविण-त्याग-तोषिकायै नम: । ॐ द्रविण-स्पर्श-संतुष्टायै नम: । ॐ द्रविण-स्पर्श-मानदायै नम: । ॐ द्रविण-स्पर्श-हर्षाढ्यायै नम: । ॐ द्रविण-स्पर्श-तुष्टिदायै नम: । ॐ द्रविण-स्पंर्शन-कर्यै नम: । ॐ द्रविण-स्पर्शनातुरायै नम: । ॐ द्रविण-स्पर्शनोत्साहायै नम: । ॐ द्रविण-स्पर्श-साधिकायै नम: । ॐ द्रविण-स्पर्श-मतायै नम: । ॐ द्रविण-स्पर्श-पुत्रिकायै नम: । ॐ द्रविण-स्पर्श-रक्षिण्यै नम: । ॐ द्रविण-स्तोम-दायिन्यै नम: । ॐ द्रविण-कर्षण-कर्यै नम: । ॐ द्रविणौघ-विसर्जिन्यै नम: । ॐ द्रविणाचल-दानाढ्यायै नम: । ॐ द्रविणाचल-वासिन्यै नम: । ॐ दीन-मात्रे नम: । ॐ दीन-बन्धवे नम: । ॐ दीन-विघ्न-विनाशिन्यै नम: । ॐ दीन-सेव्यायै नम: । ॐ दीन-सिद्धायै नम: । ॐ दीन-साध्यायै नम: । ॐ दिगम्बर्यै नम: । ॐ दीन-गेह-कृतानन्दायै नम: । ॐ दीन-गेह-विलासिन्यै नम: । ॐ दीन-भाव-प्रेम-रतायै नम: । ॐ दीन-भाव-विनोदिन्यै नम: । ॐ दीन-मानव-चेत:स्थायै नम: । ॐ दीन-मानव-हर्षदायै नम: । ॐ दीन-दैन्य-विघातेच्छायै नम: । ॐ दीन-द्रविण-दायिन्यै नम: । ॐ दीन-साधन-संतुष्टायै नम: । ॐ दीन-दर्शन-दायिन्यै नम: । ॐ दीन-पुत्रादि-दात्र्यै नम: । ॐ दीन-सम्पद्विधायिन्यै नम: । ॐ दत्तात्रेय-ध्यान-रतायै नम: । ॐ दत्तात्रेय-प्रपूजितायै नम: । ॐ दत्तात्रेयर्षि-संसिद्धायै नम: । ॐ दत्तात्रेय-विभावितायै नम: । ॐ दत्तात्रेय-कृतार्हायै नम: । ॐ दत्तात्रेय-प्रसाधितायै नम: । ॐ दत्तात्रेय-हर्ष-दात्र्यै नम: । ॐ दत्तात्रेय-सुख-प्रदायै नम: । ॐ दत्तात्रेय-स्तुतायै नम: । ॐ दत्तात्रेय-नुतायै नम: । ॐ दत्तात्रेय-प्रेम-रतायै नम: । ॐ दत्तात्रेयानुमानितायै नम: । ॐ दत्तात्रेय-समुद्गीतायै नम: । ॐ दत्तात्रेय-कुटुम्बिन्यै नम: । ॐ दत्तात्रेय-प्राण-तुल्यायै नम: । ॐ दत्तात्रेय-शरीरिण्यै नम: । ॐ दत्तात्रेय-कृताऽऽनन्दायै नम: । ॐ दत्तात्रेयांश-सम्भवायै नम: । ॐ दत्तात्रेय-विभूतिस्थायै नम: । ॐ दत्तात्रेयानुसारिण्यै नम: । ॐ दत्तात्रेय-गीति-रतायै नम: । ॐ दत्तात्रेय-धन-प्रदायै नम: । ॐ दत्तात्रेय-दु:ख-हरायै नम: । ॐ दत्तात्रेय-वर-प्रदायै नम: । ॐ दत्तात्रेय-ज्ञान-दात्र्यै नम: । ॐ दत्तात्रेय-भयापहायै नम: । ॐ देव-कन्यायै नम: । ॐ देव-मान्यायै नम: । ॐ देव-दु:ख-विनाशिन्यै नम: । ॐ देव-सिद्धायै नम: । ॐ देव-पूज्यायै नम: । ॐ देवेज्यायै नम: । ॐ देव-वन्दितायै नम: । ॐ देव-मान्यायै नम: । ॐ देव-धन्यायै नम: । ॐ देव-विघ्न-विनाशिन्यै नम: । ॐ देव-रम्यायै नम: । ॐ देव-रतायै नम: । ॐ देव-कौतुक-तत्परायै नम: । ॐ देव-क्रीडायै नम: । ॐ देव-व्रीडायै नम: । ॐ देव-वैरि-विनाशिन्यै नम: । ॐ देव-कामायै नम: । ॐ देव-रामायै नम: । ॐ देव-द्विष्ट-विनाशिन्यै नम: । ॐ देव-देव-प्रियायै नम: । ॐ देव्यै नम: । ॐ देव-दानव-वन्दितायै नम: । ॐ देव-देव-रतानन्दायै नम: । ॐ देव-देव-वरोत्सुकायै नम: । ॐ देव-देव-प्रेम-रतायै नम: । ॐ देव-देव-प्रियंवदायै नम: । ॐ देव-देव-प्राण-तुल्यायै नम: । ॐ देव-देव-नितम्बिन्यै नम: । ॐ देव-देव-ह्रत-मनसे नम: । ॐ देव-देव-सुखावहायै नम: । ॐ देव-देव-क्रोड-रतायै नम: । ॐ देव-देव-सुख-प्रदायै नम: । ॐ देव-देव-महाऽऽनन्दायै नम: । ॐ देव-देव-प्रचुम्बितायै नम: । ॐ देव-देवोपभुक्तायै नम: । ॐ देव-देवानुसेवितायै नम: । ॐ देव-देव-गत-प्राणायै नम: ।. ॐ देव-देव-गतात्मिकायै नम: । ॐ देव-देव-हर्षदात्र्यै नम: । ॐ देव-देव-सुख-प्रदायै नम: । ॐ देव-देव-महाऽऽनन्दायै नम: । ॐ देव-देव-विलसिन्यै नम: । ॐ देव-देव-धर्म-पत्न्यैी नम: । ॐ देव-देव-मनो-गतायै नम: । ॐ देव-देव-वध्वे नम: । ॐ देव्यै नम: । ॐ देव-देवार्चन-प्रियायै नम: । ॐ देव-देवाङ्क-निलयायै नम: । ॐ देव-देवाङ्ग-शायिन्यै नम: । ॐ देव-देवाङ्ग-सुखिन्यै नम: । ॐ देव-देवाङ्ग-वासिन्यै नम: । ॐ देव-देवाङ्ग-भूषायै नम: । ॐ देव-देवाङ्ग-भूषणायै नम: । ॐ देव-देव-प्रिय-कर्यै नम: । ॐ देव-देवाप्रियान्त-कृते नम: । ॐ देव-देव-प्रिय-प्राणायै नम: । ॐ देव-देव-प्रियात्मकायै नम: । ॐ देव-देवार्चक-प्राणायै नम: । ॐ देव-देवार्चक-प्रियायै नम: । ॐ देव-देवार्चकोत्साहायै नम: । ॐ देव-देवार्चकाश्रयायै नम: । ॐ देव-देवार्चकाविघ्नायै नम: । ॐ देव-देव-प्रस्वै नम: । ॐ देव-देवस्य-जनन्यै नम: । ॐ देव-देव-विधायिन्यै नम: । ॐ देव-देवस्य-रमण्यै नम: । ॐ देव-देव-ह्रदाश्रयायै नम: । ॐ देव-देवेष्ट-देव्यै नम: । ॐ देव-तापस-पालिन्यै नम: । ॐ देवता-भाव-संतुष्टायै नम: । ॐ देवता-भाव-तोषितायै नम: । ॐ देवता-भाव-वरदायै नम: । ॐ देवता-भाव-सिद्धिदायै नम: । ॐ देवता-भाव-संसिद्धायै नम: । ॐ देवता-भाव-सम्भवायै नम: । ॐ देवता-भाव-सुखिन्यै नम: । ॐ देवता-भाव-वन्दितायै नम: । ॐ देवता-भाव-सुप्रीतायै नम: । ॐ देवता-भाव-हर्ष-दायै नम: । ॐ देवता-विघ्न-हन्त्र्यै नम: । ॐ देवता-द्विष्ट-नाशिन्यै नम: । ॐ देवता-पूजित-पदायै नम: । ॐ देवता-प्रेम-तोषितायै नम: । ॐ देवतागार-निलयायै नम: । ॐ देवता-सौख्य-दायिन्यै नम: । ॐ देवता-निज-भावायै नम: । ॐ देवता-ह्रत-मानसायै नम: । ॐ देवता-कृत-पादार्चायै नम: । ॐ देवता-ह्रत-भक्तिकायै नम: । ॐ देवता-गर्व-मध्य-स्थायै नम: । ॐ देवतायै नम: । ॐ देवता-तनवे नम: । ॐ दुं दुर्गायै नमो-नाम्न्यै नम: । ॐ दूं फट् मन्त्र-स्वरूपिण्यै नम: । ॐ दूं नमो मन्त्र-रूपायै नम: । ॐ दूं नमो-मूर्तिकात्मिकायै नम: । ॐ दूर-दर्शि-प्रियायै नम: । ॐ दुष्ट-भूत-निषेवितायै नम: । ॐ दूर-दर्शि-प्रेम-रतायै नम: । ॐ दूर-दर्शि-प्रियंवदायै नम: । ॐ दूर-दर्शि-सिद्धि-दात्र्यै नम: । ॐ दूर-दर्शि-प्रतोषितायै नम: । ॐ दूर-दर्शि-कण्ठ-संस्थायै नम: । ॐ दूर-दर्शि-प्रहर्षितायै नम: । ॐ दूर-दर्शि-गृहीतार्चायै नम: । ॐ दूर-दर्शि-प्रतर्पितायै नम: । ॐ दूर-दर्शि-प्राण-तुल्यायै नम: । ॐ दूर-दर्शि-सुख-प्रदायै नम: । ॐ दूर-दर्शि-भ्रान्ति-हरायै नम: । ॐ दूर-दर्शि-ह्रदास्पदायै नम: । ॐ दूर-दर्श्यरि-विद्भावायै नम: । ॐ दीर्घ-दर्शि-प्रमोदिन्यै नम: । ॐ दीर्घ-दर्शि-प्राण-तुल्यायै नम: । ॐ दीर्घ-दर्शि-वर-प्रदायै नम: । ॐ दीर्घ-दर्शि-हर्ष-दात्र्यै नम: । ॐ दीर्घ-दर्शि-प्रहर्षितायै नम: । ॐ दीर्घ-दर्शि-महाऽऽनन्दायै नम: । ॐ दीर्घ-दर्शि-गृहालयायै नम: । ॐ दीर्घ-दर्शि-गृहीतार्चायै नम: । ॐ दीर्घ-दर्शि-ह्रतार्हणायै नम: । ॐ दयायै नम: । ॐ दान-वत्यै नम: । ॐ दात्र्यै नम: । ॐ दयालवे नम: । ॐ दीन-वत्सलायै नम: । ॐ दयार्द्रायै नम: । ॐ दया-शीलायै नम: । ॐ दयाढ्यायै नम: । ॐ दयात्मिकायै नम: । ॐ दयाऽम्बुधये नम: । ॐ दया-सारायै नम: । ॐ दया-सागर-पारगायै नम: । ॐ दया-सिन्धवे नम: । ॐ दया-भारायै नम: । ॐ दया-वत्करुणा-कर्यै नम: । ॐ दया-वद्वत्सलायै नम: । ॐ देव्यै नम: । ॐ दयायै नम: । ॐ दान-रतायै नम: । ॐ दया-वद्भक्ति-सुखिन्यै नम: । ॐ दया-वत्परितोषितायै नम: । ॐ दया-वत्स्नेह-निरतायै नम: । ॐ दया-वत्प्रतिपादिकायै नम: । ॐ दया-वत्त्राण-कर्त्र्यै नम: । ॐ दया-वन्मुक्तिदायिन्यै नम: । ॐ दया-वद्भाव-संतुष्टायै नम: । ॐ दया-वत्परितोषितायै नम: । ॐ दया-वत्तारण-परायै नम: । ॐ दया-वत्सिद्धि-दायिन्यै नम: । ॐ दया-वत्पुत्र-वद्भावायै नम: । ॐ दया-वत्पुत्र-रूपिण्यै नम: । ॐ दया-वद्देह-निलयायै नम: । ॐ दया-बन्धवे नम: । ॐ दयाऽऽश्रयायै नम: । ॐ दयालु-वात्सल्य-कर्यै नम: । ॐ दयालु-सिद्धि-दायिन्यै नम: । ॐ दयालु-शरणासक्तायै नम: । ॐ दयालु-देह-मन्दिरायै नम: । ॐ दयालु-भक्ति-भाव-स्थायै नम: । ॐ दयालु-प्राण-रूपिण्यै नम: । ॐ दयालु-सुखदायै नम: । ॐ दम्भायै नम: । ॐ दयालु-प्रेम-वर्षिण्यै नम: । ॐ दयालु-वशगायै नम: । ॐ दीर्घायै नम: । ॐ दीर्घाङ्ग्यै नम: । ॐ दीर्घ-लोचनायै नम: । ॐ दीर्घ-नेत्रायै नम: । ॐ दीर्घ-चक्षुषे नम: । ॐ दीर्घ-बाहु-लतात्मिकायै नम: । ॐ दीर्घ-केश्यै नम: । ॐ दीर्घ-मुख्यै नम: । ॐ दीर्घ-घोणायै नम: । ॐ दारुणायै नम: । ॐ दारुणासुर-हन्त्र्यै नम: । ॐ दारुणासुर-दारिण्यै नम: । ॐ दारुणाहव-कर्त्र्यै नम: । ॐ दारुणाहव-हर्षितायै नम: । ॐ दारुणाहव-होमाढ्यायै नम: । ॐ दारुणाचल-नाशिन्यै नम: । ॐ दारुणाचार-निरतायै नम: । ॐ दारुणोत्सव-हर्षितायै नम: । ॐ दारुणोद्यत-रूपायै नम: । ॐ दारुणारि-निवारिण्यै नम: । ॐ दारुणेक्षण-संयुक्तायै नम: । ॐ दोश्चतुष्क-विराजितायै नम: । ॐ दश-दोष्कायै नम: । ॐ दश-भुजायै नम: । ॐ दश-बाहु-विराजितायै नम: । ॐ दशास्त्र-धारिण्यै नम: । ॐ देव्यै नम: । ॐ दश-दिक्ख्यात-विक्रमायै नम: । ॐ दश-रथार्च्चित-पदायै नम: । ॐ दाशरथि-प्रिय-प्रियायै नम: । ॐ दाशरथि-प्रेम-तुष्टायै नम: । ॐ दाशरथि-रति-प्रियायै नम: । ॐ दाशरथि-प्रिय-कर्यै नम: । ॐ दाशरथि-प्रियंवदायै नम: । ॐ दाशरथीष्ट-संदात्र्यै नम: । ॐ दाशरथीष्ट-देवतायै नम: । ॐ दाशरथि-द्वेषि-नाशायै नम: । ॐ दाशरथ्यानुकूल्यदायै नम: । ॐ दाशरथि-प्रियतमायै नम: । ॐ दाशरथि-प्रपूजितायै नम: । ॐ दशाननारिसम्पूज्यायै नम: । ॐ दशाननारि-देवतायै नम: । ॐ दशाननारि-प्रमदायै नम: । ॐ दशाननारि-जन्म-भुवे नम: । ॐ दशाननारि-रति-दायै नम: । ॐ दशाननारि-सेवितायै नम: । ॐ दशाननारि-सुखदायै नम: । ॐ दशाननरि-वैरि-ह्रते नम: । ॐ दशाननारीष्ट-देव्यै नम: । ॐ दश-ग्रीवारि-वन्दितायै नम: । ॐ दश-ग्रीवारि-जनन्यै नम: । ॐ दश-ग्रीवारि-भाविन्यै नम: । ॐ दश-ग्रीवारि-सहितायै नम: । ॐ दश-ग्रीव-सभाजितायै नम: । ॐ दश-ग्रीवारि-रमण्यै नम: । ॐ दश-ग्रीव-वध्वै नम: । ॐ दश-ग्रीव-नाश-कर्त्र्यै नम: । ॐ दश-ग्रीव-वर-प्रदायै नम: । ॐ दश-ग्रीव-पुरस्थायै नम: । ॐ दश-ग्रीव-वधोत्सुकायै नम: । ॐ दश-ग्रीव-प्रीति-दात्र्यै नम: । ॐ दश-ग्रीव-विनाशिन्यै नम: । ॐ दश-ग्रीवाहव-कर्यै नम: । ॐ दश-ग्रीवानपायिन्यै नम: । ॐ दश-ग्रीव-प्रिया-वन्द्यायै नम: । ॐ दश-ग्रीव-ह्रतायै नम: । ॐ दश-ग्रीवाहित-कर्यै नम: । ॐ दश-ग्रीवेश्वर-प्रियायै नम: । ॐ दश-ग्रीवेश्वर-प्राणायै नम: । ॐ दश-ग्रीव-वर-प्रदायै नम: । ॐ दश-ग्रीवेश्वर-रतायै नम: । ॐ दश-वर्षीय-कन्यकायै नम: । ॐ दश-वर्षीय-बालायै नम: । ॐ दश-वर्षीय-वासिन्यै नम: । ॐ दश-पाप-हरायै नम: । ॐ दम्यायै नम: । ॐ दश-हस्त-विभूषितायै नम: । ॐ दश-शस्त्र-लसद्दोष्कायै नम: । ॐ दश-दिक्पाल-वन्दितायै नम: । ॐ दशावतार-रूपायै नम: । ॐ दशावतार-रूपिण्यै नम: । ॐ दश-विद्या-भिन्न-देव्यै नम: । ॐ दश-प्राण-स्वरूपिण्यै नम: । ॐ दश-विद्या-स्वरूपायै नम: । ॐ दश-विद्या-मय्यै नम: । ॐ दृक-स्वरूपायै नम: । ॐ दृक्प्रदात्र्यै नम: । ॐ दृग-रुपायै नम: । ॐ दृक्प्रकाशिन्यै नम: । ॐ दिगम्बरायै नम: । ॐ दिगन्त:स्थायै नम: । ॐ दिगम्बर-विलासिन्यै नम: । ॐ दिगम्बर-समाजस्थायै नम: । ॐ दिगम्बर-प्रपूजितायै नम: । ॐ दिगम्बर-सहचर्यै नम: । ॐ दिगम्बर-कृतास्पदायै नम: । ॐ दिगम्बर-ह्रताचित्तायै नम: । ॐ दिगम्बर-कथा-प्रियायै नम: । ॐ दिगम्बर-गुण-रतायै नम: । ॐ दिगम्बर-स्वरूपिण्यै नम: । ॐ दिगम्बर-शिरोधार्यायै नम: । ॐ दिगम्बर-ह्रताश्रयायै नम: । ॐ दिगम्बर-प्रेम-रतायै नम: । ॐ दिगम्बर-रतातुरायै नम: । ॐ दिगम्बर-स्वरूपायै नम: । ॐ दिगम्बरी-गणार्चितायै नम: । ॐ दिगम्बरी-गण-प्राणायै नम: । ॐ दिगम्बरी-गण-प्रियायै नम: । ॐ दिगम्बरी-गणाराध्यायै नम: । ॐ दिगम्बर-गणेश्वरायै नम: । ॐ दिगम्बर-गण-स्पर्श-मदिरा-पान-विह्वलायै नम: । ॐ दिगम्बरी-कोटि-वृतायै नम: । ॐ दिगम्बरी-गणावृतायै नम: । ॐ दुरन्तायै नम: । ॐ दुष्कृति-हरायै नम: । ॐ दुर्ध्येयायै नम: । ॐ दुरति-क्रमायै नम: । ॐ दुरन्त-दानव-द्वेष्ट्यै नम: । ॐ दुरन्त-दनुजान्त-कृते नम: । ॐ दुरन्त-पाप-हन्त्र्यै नम: । ॐ दस्त्र-निस्तार-कारिण्यै नम: । ॐ दस्त्र-मानस-संस्थानायै नम: । ॐ दस्त्र-ज्ञान-विवर्धिन्यै नम: । ॐ दस्त्र-सम्भोग-जनन्यै नम: । ॐ दस्त्र-सम्भोग-दायिन्यै नम: । ॐ दस्त्र-सम्भोग-भवनायै नम: । ॐ दस्त्र-विद्या-विधायिन्यै नम: । ॐ दस्त्रोद्वेग-हरायै नम: । ॐ दस्त्र-जनन्यै नम: । ॐ दस्त्र-सुन्दर्यै नम: । ॐ दस्त्र-भक्ति-विधाज्ञानायै नम: । ॐ दस्त्र-द्विष्ट-विनाशिन्यै नम: । ॐ दस्त्रापकार-दमन्यै नम: । ॐ दस्त्र-सिद्धि-विधायिन्यै नम: । ॐ दस्त्र-ताराऽऽराधिकायै नम: । ॐ दस्त्र-मातृ-प्रपूजितायै नम: । ॐ दस्त्र-दैन्य-हरायै नम: । ॐ दस्त्र-तात-निषेवितायै नम: । ॐ दस्त्र-पितृ-शत-ज्योतिषे नम: । ॐ दस्त्र-कौशल-दायिन्यै नम: । ॐ दश-शीर्षारि-सहितायै नम: । ॐ दश-शीर्षारि-कामिन्यै नम: । ॐ दश-शीर्ष-पुर्यै नम: । ॐ देव्यै नम: । ॐ दश-शीर्ष-सभाजितायै नम: । ॐ दश-शीर्षारि-सुप्रीतायै नम: । ॐ दश-शीर्ष-वधू-प्रियायै नम: । ॐ दश-शीर्ष-शिरश्छेत्र्यै नम: । ॐ दश-शीर्ष-नितम्बिन्यै नम: । ॐ दश-शीर्ष-हर-प्राणायै नम: । ॐ दश-शीर्ष-हरात्मिकायै नम: । ॐ दश-शीर्ष-हराराध्यायै नम: । ॐ दश-शीर्षारि-वन्दितायै नम: । ॐ दश-शीर्षरि-सुखदायै नम: । ॐ दश-शीर्ष-कपालिन्यै नम: । ॐ दश-शीर्ष-ज्ञान-दात्र्यै नम: । ॐ दश-शीर्षारि-देहिन्यै नम: । ॐ दश-शीर्ष-वधोपात्त-श्रीरामचन्द्र-रूपतायै नम: । ॐ दश-शीर्ष-राष्ट्र-देव्यै नम: । ॐ दश-शीर्षारि-सारिण्यै नम: । ॐ दश-शीर्ष-भ्रातृ-तुष्टायै नम: । ॐ दश-शीर्ष-वधू-प्रियायै नम: । ॐ दश-शीर्ष-वधू-प्राणायै नम: । ॐ दश-शीर्ष-वधू-रतायै नम: । ॐ दैत्य-गुरु-रतायै-साध्व्यै नम: । ॐ दैत्य-गुरु-प्रपूजितायै नम: । ॐ दैत्य-गुरुपदेष्ट्रेयै नम: । ॐ दैत्य-गुरु-निषेवितायै नम: । ॐ दैत्य-गुरु-गत-प्राणायै नम: । ॐ दैत्य-गुरु-तापनाशिन्यै नम: । ॐ दुरन्त-दु:ख-शमन्यै नम: । ॐ दुरन्त-दमन्यै-तम्यै नम: । ॐ दुरन्त-शोक-शमन्यै नम: । ॐ दुरन्त-रोग-नाशिन्यै नम: । ॐ दुरन्त-वैरि-दमन्यै नम: । ॐ दुरन्त-दैत्य-नाशिन्यै नम: । ॐ दुरन्त-कलुषघ्न्यै नम: । ॐ दुष्कृति-स्तोम-नाशिन्यै नम: । ॐ दुराशयायै नम: । ॐ दुराधारायै नम: । ॐ दुर्जयायै नम: । ॐ दुष्ट-कामिन्यै नम: । ॐ दर्शनीयायै नम: । ॐ दृश्यायै नमः । ॐ द्रष्टायै नम: । ॐ दृष्टि-गोचरायै नम: । ॐ दूती-याग-प्रियायै नम: । ॐ दूत्यै नम: । ॐ दूती-याग-कर-प्रियायै नम: । ॐ दूती-याग-करानन्दायै नम: । ॐ दूती-याग-सुख-प्रदायै नम: । ॐ दुती-याग-करायातायै नम: । ॐ दूती-याग-प्रमोदिन्यै नम: । ॐ दुर्वासः-पूजितायै नम: । ॐ दुर्वासो-मुनि-भावितायै नम: । ॐ दुरासोऽर्चित-पादायै नम: । ॐ दुर्वासो-मुनि-पूजितायै नम: । ॐ दुर्वासो-मुनि-वन्द्यायै नम: । ॐ दुर्वासो-मुनि-देवतायै नम: । ॐ दुर्वासो-मुनि-मात्रे नम: । ॐ दुर्वासो-मुनि-सिद्धिदायै नम: । ॐ दुर्वासो-मुनि-भावस्थायै नम: । ॐ दुर्वासो-मुनि-सेवितायै नम: । ॐ दुर्वासो-मुनि-चित्तस्थायै नम: । ॐ दुर्वासो-मुनि-मण्डितायै नम: । ॐ दुर्वासो-मुनि-संचारायै नम: । ॐ दुर्वासो-ह्रदयङ्गमायै नम: । ॐ दुर्वासो-ह्रदयाराध्यायै नम: । ॐ दुर्वासो-ह्रत्सरोजगायै नम: । ॐ दुर्वासस्तापसाराध्यायै नम: । ॐ दुर्वासस्तापसाश्रयायै नम: । ॐ द्रुवासस्तापस-रतायै नम: । ॐ दुर्वासस्तापसेश्वर्ये नम: । ॐ दुर्वासो-मुनि-कन्यायै नम: । ॐ दुर्वासोऽद्भुत-सिद्धिदायै नम: । ॐ दर-रात्र्यै नम: । ॐ दर-हरायै नम: । ॐ दर-युक्तायै नम: । ॐ दरापहायै नम: । ॐ दरघ्न्यै नम: । ॐ दर-हन्त्र्यै नम: । ॐ दर-युक्तायै नम: । ॐ दराश्रयायै नम: । ॐ दर-स्मेरायै नम: । ॐ दरापाङ्ग्यै नम: । ॐ दया-दात्र्यै नम: । ॐ दराऽऽश्रयायै नम: । ॐ दस्त्र-पूज्यायै नम: । ॐ द्स्त्र-मात्रे नम: । ॐ दस्त्र-देव्यै नम: । ॐ दरोन्मदायै नम: । ॐ दस्त्र-सिद्धायै नम: । ॐ दस्त्र-संस्थायै नम: । ॐ दस्त्र-ताप-विमोचिन्यै नम: । ॐ दस्त्र-क्षोभ-हरा-नित्यायै नम: । ॐ दस्त्र-लोक-गतात्मिकायै नम: । ॐ दैत्य-गुर्वङ्गना-वन्द्यायै नम: । ॐ दैत्य-गुर्वङ्गना-प्रियायै नम: । ॐ दैत्य-गुर्वङ्गना-सिद्धायै नम: । ॐ दैत्य-गुर्वङ्गनोत्सुकायै नम: । ॐ दैत्य-गुरु-प्रियतमायै नम: । ॐ देव-गुरु-निषेवितायै नम: । ॐ देव-गुरु-प्रसूरूपायै नम: । ॐ देव-गुरु-कृतार्हणायै नम: । ॐ देव-गुरु-प्रेम-युतायै नम: । ॐ देव-गुर्वनुमानितायै नम: । ॐ देव-गुरु-प्रभावज्ञायै नम: । ॐ देव-गुरु-सुख-प्रदायै नम: । ॐ देव-गुरु-ज्ञान-दात्र्यै नम: । ॐ देव-गुरु-प्रमोदिन्यै नम: । ॐ दैत्य-स्त्री-गण-सम्पूज्यायै नम: । ॐ दैत्य-स्त्री-गण-पूजितायै नम: । ॐ दैत्य-स्त्री-गण-रूपायै नम: । ॐ दैत्य-स्त्री-चित्त-हारिण्यै नम: । ॐ देव-स्त्री-गण-पूज्यायै नम: । ॐ देव-स्त्री-गण-वन्दितायै नम: । ॐ देव-स्त्री-गण-चित्तस्थायै नम: । ॐ देव-स्त्री-गण-भूषितायै नम: । ॐ देव-स्त्री-गण-संसिद्धायै नम: । ॐ देव-स्त्री-गण-तोषितायै नम: । ॐ देव-स्त्री-गण-हस्तस्थ-चारु-चामर-वीजितायै नम: । ॐ देव-स्त्री-गण-हस्तस्थ-चारु-गन्ध-विलेपितायै नम: । ॐ देवाङ्गना-धृतादर्श-दृष्ट्यर्थ-मुख-चन्द्रमसे नम: । ॐ देवाङ्गनोत्सृष्ट-नाग-वल्ली-दल-कृतोत्सुकायै नम: । ॐ देव-स्त्री-गण-हस्तस्थ-दीप-माला-विलोकनायै नम: । ॐ देव-स्त्री-गण-हस्तस्थ-धूप-घ्राण-विनोदिन्यै नम: । ॐ देव-नारी-कर-गत-वास-कासव-पायिन्यै नम: । ॐ देव-नारि-कङ्कतिका-कृत-केश-निमार्जनायै नम: । ॐ देव-नारी-सेव्य-गात्रायै नम: । ॐ देव-नारी-कृतोत्सुकायै नम: । ॐ देव-नारी-विरचित-पुष्प-माला-विराजितायै नम: । ॐ देव-नारी-विचित्राङ्ग्यै नम: । ॐ देव-स्त्री-दत्त-भोजनायै नम: । ॐ देव-स्त्री-गण-गीतायै नम: । ॐ देव-स्त्री-गीत-सोत्सुकायै नम: । ॐ देव-स्त्री-नृत्य-सुखिन्यै नम: । ॐ देव-स्त्री-नृत्य-दर्शिन्यै नम: । ॐ देव-स्त्री-योजित-लसद्रत्न:-पादु-पादम्बुजायै नम: । ॐ देव-स्त्री-गण-विस्तीर्ण-चारुतल्प-निषेदुष्यै नम: । ॐ देव-नारी-चरु-कराकलितांघ्र्यादि-देहिकायै नम: । ॐ देव-नारी-कर-व्यग्र-ताल-वृन्द-मरुत्सखायै नम: । ॐ देव-नारी-वेणु-वीणा-नाद-सोत्कण्ठ-मानसायै नम: । ॐ देव-कोटि-स्तुति-नुतायै नम: । ॐ देव-कोटि-कृतार्हणायै नम: । ॐ देव-कोटि-गीत-गुणायै नम: । ॐ देव-कोटि-कृत-स्तुत्यै नम: । ॐ दन्त-दष्ट्योद्वेग-फलायै नम: । ॐ देव-कोलाहल-कुलायै नम: । ॐ द्वेष-राग-परित्यक्तायै नम: । ॐ द्वेष-राग-विवर्जितायै नम: । ॐ दाम-पूज्यायै नम: । ॐ दाम-भूषायै नम: । ॐ दामोदर-विलासिन्यै नम: । ॐ दामोदर-प्रेम-रतायै नम: । ॐ दामोदर-भगिन्यै नम: । ॐ दामोदर-प्रस्वै नम: । ॐ दामोदर-पत्न्यैै नम: । ॐ दामोदर-पति-व्रतायै नम: । ॐ दामोदराऽभिन्न-देहायै नम: । ॐ दामोदर-रति-प्रियायै नम: । ॐ दामोदराऽभिन्न-तन्वे नम: । ॐ दामोदर-कृतास्पदायै नम: । ॐ दामोदर-कृत-प्राणायै नम: । ॐ दामोदर-गतात्मिकायै नम: । ॐ दामोदर-कौतुकाढ्यायै नम: । ॐ दमोदर-कलाऽकलायै नम: । ॐ दामोदर-लिङ्गिताङ्ग्यै नम: । ॐ दामोदर-कुतूहलायै नम: । ॐ दामोदर-कृताह्लादायै नम: । ॐ दामोदर-सु-चुम्बितायै नम: । ॐ दामोदर-सुताकृष्टायै नम: । ॐ दामोदर-सुख-प्रदायै नम: । ॐ दामोदर-सहाढ्यायै नम: । ॐ दामोदर-सहायिन्यै नम: । ॐ दामोदर-गुणज्ञायै नम: । ॐ दामोदर-वर-प्रदायै नम: । ॐ दामोदरानुकूलायै नम: । ॐ दामोदर-नितम्बिन्यै नम: । ॐ दामोदर-जल-क्रीडा-कौशल-दर्शन-प्रियायै नम: । ॐ दर्शनप्रियायै नम: । ॐ दामोदर-बल-क्रीडा-त्यक्त-स्वजन-सौहृदायै नम: । ॐ दामोदर-लसद्रास-केलि-कौतुकिन्यै नम: । ॐ दामोदर-भ्रातृकायै नम: । ॐ दामोदर-परायणायै नम: । ॐ दामोदर-धरायै नम: । ॐ दामोदर-वैर-विनाशिन्यै नम: । ॐ दामोदरोपजायायै नम: । ॐ दामोदर-निमन्त्रितायै नम: । ॐ दामोदर-पराभूतायै नम: । ॐ दामोदर-पराजितायै नम: । ॐ दामोदर-समाक्रान्तायै नम: । ॐ दामोदर-हताशुभायै नम: । ॐ दामोदरोत्सव-रतायै नम: । ॐ दामोदरोत्सव-वहायै नम: । ॐ दामोदर-स्तन्य-दात्र्यै नम: । ॐ दामोदर-गवेषितायै नम: । ॐ दमयन्ती-सिद्धि-दात्र्यै नम: । ॐ दमयन्ती-प्रसाधितायै नम: । ॐ दमयन्तीष्ट-देव्यै नम: । ॐ दमयन्ती-स्वरूपिण्यै नम: । ॐ दमयन्ती-कृतार्चायै नम: । ॐ दमनर्षि-विभावितायै नम: । ॐ दमनर्षि-प्राण-तुल्यायै नम: । ॐ दमनर्षि-स्वरूपिण्यै नम: । ॐ दमनर्षि-स्वरूपायै नम: । ॐ दम्भ-पूरित-विग्रहायै नम: । ॐ दम्भ-हन्त्र्यै नम: । ॐ दम्भ-दात्र्यै नम: । ॐ दम्भ-लोक-विमोहिन्यै नम: । ॐ दम्भ-शीलायै नम: । ॐ दम्भ-हरायै नम: । ॐ दम्भ-वत्परिमर्दिन्यै नम: । ॐ दम्भ-रूपायै नम: । ॐ दम्भ-कर्यै नम: । ॐ दम्भ-संतान-दारिण्यै नम: । ॐ दत्त-मोक्षायै नम: । ॐ दत्त-धनायै नम: । ॐ दत्तारोग्यायै नम: । ॐ दत्त-दाम्भिकायै नम: । ॐ दत्त-पुत्रायै नम: । ॐ दत्त-दारायै नम: । ॐ दत्त-हारायै नम: । ॐ दत्त-दारिकायै नम: । ॐ दत्त-भोगायै नम: । ॐ दत्त-शोकायै नम: । ॐ दत्त-हस्त्यादि-वाहनायै नम: । ॐ दत्त-मत्यै नम: । ॐ दत्त-भार्यायै नम: । ॐ दत्त-शास्त्राव-बोधिकायै नम: । ॐ दत्त-पानायै नम: । ॐ दत्त-दानायै नम: । ॐ दत्त-दारिद्र्य-नाशिन्यै नम: । ॐ दत्त-सौधावनी-वासायै नम: । ॐ दत्त-स्वर्गायै नम: । ॐ दासदायै नम: । ॐ दास्य-तुष्टायै नम: । ॐ दास्य-हरायै नम: । ॐ दास-दासी-शत-प्रदायै नम: । ॐ दार-रूपायै नम: । ॐ दार-वासायै नम: । ॐ दार-वासि-ह्रदास्पदायै नम: । ॐ दार-वासि-जनाराध्यायै नम: । ॐ दार-वासि-जन-प्रियायै नम: । ॐ दार-वासि-विनिर्मितायै नम: । ॐ दार-वासि-समर्चितायै नम: । ॐ दार-वास्याह्रत-प्राणायै नम: । ॐ दार-वास्यरि-नाशिन्यै नम: । ॐ दार-वासि-विघ्न-हरायै नम: । ॐ दार-वासि-विमुक्तिदायै नम: । ॐ दाराग्नि-रूपिण्यै नम: । ॐ दारायै नम: । ॐ दार-कार्यरि-नाशिन्यै नम: । ॐ दम्पत्यै नम: । ॐ दम्पतीष्टायै नम: । ॐ दम्पति-प्राण-रूपिकायै नम: । ॐ दम्पती-स्नेह-निरतायै नम: । ॐ दाम्पत्य-साधन-प्रियायै नम: । ॐ दाम्पत्य-सुख-सेनायै नम: । ॐ दाम्पत्य-सुख-दायिन्यै नम: । ॐ दम्पत्याचार-निरतायै नम: । ॐ दम्पत्यामोद-मोदितायै नम: । ॐ दम्पत्यामोद-सुखिन्यै नम: । ॐ दाम्पत्याह्लाद-कारिण्यै नम: । ॐ दम्पतीष्ट-पाद-पद्मायै नम: । ॐ दाम्पत्य-प्रेम-रूपिण्यै नम: । ॐ दाम्पत्य-भोग-भवनायै नम: । ॐ दाडिमी-फल-भोजिन्यै नम: । ॐ दाडिमी-फल-संतुष्टायै नम: । ॐ दाडिमी-फल-मानसायै नम: । ॐ दाडिमी-वृक्ष-संस्थानायै नम: । ॐ दाडिमी-वृक्ष-वासिन्यै नम: । ॐ दाडिमी-वृक्ष-रूपायै नम: । ॐ दाडिमी-वन-वासिन्यै नम: । ॐ दाडिमी-फल-साम्योरु-पयोधर-समन्वितायै नम: । ॐ दक्षिणायै नम: । ॐ दक्षिणा-रूपायै नम: । ॐ दक्षिणा-रुप-धारिण्यै नम: । ॐ दक्ष-कन्यायै नम: । ॐ दक्ष-पुत्र्यै नम: । ॐ दक्ष-मात्रे नम: । ॐ दक्ष-स्वै नम: । ॐ दक्ष-गोत्रायै नम: । ॐ दक्ष-सुतायै नम: । ॐ दक्ष-यज्ञ-विनाशिन्यै नम: । ॐ दक्ष-यज्ञ-नाश-कर्त्र्यै नम: । ॐ दक्ष-यज्ञान्त-कारिण्यै नम: । ॐ दक्ष-प्रसूत्यै नम: । ॐ दक्षेज्यायै नम: । ॐ दक्ष-वंशैक-पावन्यै नम: । ॐ दक्षात्मजायै नम: । ॐ दक्षसूनवे नम: । ॐ दक्षजायै नम: । ॐ दक्ष-जातिकायै नम: । ॐ दक्ष-जन्मने नम: । ॐ दक्ष-जनुषे नम: । ॐ दक्ष-देह-समुद्भवायै नम: । ॐ दक्ष-जनुषे नम: । ॐ दक्ष-याग-ध्वंसिन्यै नम: । ॐ दक्ष-कन्यकायै नम: । ॐ दक्षिणाचार-निरतायै नम: । ॐ दक्षिणाचार-तुष्टिदायै नम: । ॐ दक्षिणाचार-संसिद्धायै नम: । ॐ दक्षिणाचार-भावितायै नम: । ॐ दक्षिणाचार-सुखिन्यै नम: । ॐ दक्शिणाचार-साधितायै नम: । ॐ दक्षिणाचार-मोक्षाप्त्यै नम: । ॐ दक्षिणाचार-वन्दितायै नम: । ॐ दक्षिणाचार-शरणायै नम: । ॐ दक्षिणाचार-हर्षितायै नम: । ॐ द्वार-पाल-प्रियायै नम: । ॐ द्वार-वासिन्यै नम: । ॐ द्वार-संस्थितायै नम: । ॐ द्वार-रूपायै नम: । ॐ द्वार-संस्थायै नम: । ॐ द्वार-देश-निवासिन्यै नम: । ॐ द्वार-कार्यै नम: । ॐ द्वार-धात्र्यै नम: । ॐ दोष-मात्र-विवर्जितायै नम: । ॐ दोष-करायै नम: । ॐ दोष-हरायै नम: । ॐ दोष-राशि-विनाशिन्यै नम: । ॐ दोषाकर-विभूषाढ्यायै नम: । ॐ दोषाकर-कपालिन्यै नम: । ॐ दोषाकर-सहस्त्राभायै नम: । ॐ दोषाकर-समाननायै नम: । ॐ दोषाकर-मुख्यै नम: । ॐ दिव्यायै नम: । ॐ दोषाकर-कराग्रजायै नम: । ॐ दोषाकर-सम-ज्योतिषे नम: । ॐ दोषाकर-सु-शीतलायै नम: । ॐ दोषाकर-श्रेण्यै नम: । ॐ दोष-सदृशापाङ्ग-वीक्षणायै नम: । ॐ दोषाकरेष्ट-देव्यै नम: । ॐ दोषाकर-निषेवितायै नम: । ॐ दोषाकर-प्राण-रूपायै नम: । ॐ दोषाकर-मरीचिकायै नम: । ॐ दोषाकरोल्लसद्भालायै नम: । ॐ दोषाकर-सु-हर्षिण्यै नम: । ॐ दोषाकर-शिरो-भूषायै नम: । ॐ दोषाकर-वधू-प्रियायै नम: । ॐ दोषाकर-वधू-प्राणायै नम: । ॐ दोषाकर-वधू-मतायै नम: । ॐ दोषाकर-वधू-प्रीतायै नम: । ॐ दोषाकर-वध्वै नम: । ॐ दोषापूज्यायै नम: । ॐ दोषापूजितायै नम: । ॐ दोष-हारिण्यै नम: । ॐ दोषाजाप-महाऽऽनन्दायै नम: । ॐ दोषाजाप-परायणायै नम: । ॐ दोषापुरश्चार-रतायै नम: । ॐ दोषापूजक-पुत्रिकायै नम: । ॐ दोषापूजक-वात्सल्य-कारिणी-जगदम्बिकायै नम: । ॐ दोषापूजक-वैरिण्यै नम: । ॐ दोषापूजक-विघ्न-ह्रते नम: । ॐ दोषापूजक-संतुष्टायै नम: । ॐ दोषापूजक-मुक्तिदायै नम: । ॐ दम-प्रसून-सम्पूज्यायै नम: । ॐ दम-पुष्प-प्रियायै नम: । ॐ दुर्योधन-प्रपूज्याये नम: । ॐ दु:शासन-समर्चितायै नम: । ॐ दण्ड-पाणि-प्रियायै नम: । ॐ दण्ड-पाणि-मात्रे नम: । ॐ दया-निधये नम: । ॐ दण्ड-पाणि-समाराध्यायै नम: । ॐ दण्ड-पाणि-प्रपूजितायै नम: । ॐ दण्ड-पाणि–गृहासक्तायै नम: । ॐ दण्ड-पाणी-प्रियंवदायै नम: । ॐ दण्ड-पाणि-प्रियतमायै नम: । ॐ दण्ड-पाणि-मनोहरायै नम: । ॐ दण्ड-पाणि-ह्रतप्राणायै नम: । ॐ दण्ड-पाणि-सु-सिद्धिदायै नम: । ॐ दण्ड-पाणि-परामृष्टायै नम: । ॐ दण्ड-पाणि-प्रहर्षितायै नम: । ॐ दण्ड-पाणि-विघ्न-हरायै नम: । ॐ दण्ड-पाणि-शिरो-धृतायै नम: । ॐ दण्ड-पाणि-प्राप्त-चर्यायै नम: । ॐ दण्ड-पाण्युन्मुख्यै नम: । ॐ दण्ड-पाणि-प्राप्त-पदायै नम: । ॐ दण्ड-पाणि-वरोन्मुख्यै नम: । ॐ दण्ड-हस्तायै नम: । ॐ दण्ड-पाण्यै नम: । ॐ दण्ड-बाहवे नम: । ॐ दर्दरान्त-कृते नम: । ॐ दण्ड-दोष्कायै नम: । ॐ दण्ड-करायै नम: । ॐ दण्ड-चित्त-कृतास्पदायै नम: । ॐ दण्डि-विद्यायै नम: । ॐ दण्डि-मात्रे नम: । ॐ दण्डि-खण्डक-नाशिन्यै नम: । ॐ दण्डि-प्रियायै नम: । ॐ दण्डि-पूज्यायै नम: । ॐ दण्डि-संतोष-दायिन्यै नम: । ॐ दस्यु-पूज्यायै नम: । ॐ दस्यु-रतायै नम: । ॐ दस्यु-द्रविण-दायिन्यै नम: । ॐ दस्यु-वर्ग-कृतार्हाये नम: । ॐ दस्यु-वर्ग-विनाशिन्यै नम: । ॐ दस्यु-निर्णाशिन्यै नम: । ॐ दस्युकुलनिर्णाशिन्यै नम: । ॐ दस्यु-प्रिय-कर्यै नम: । ॐ दस्यु-नृत्य-दर्शन-तत्परायै नम: । ॐ दुष्ट-दण्ड-कर्यै नम: । ॐ दुष्ट-वर्ग-विद्राविण्यै नम: । ॐ दुष्ट-वर्ग-निग्रहार्हायै नम: । ॐ दूषक-प्राण-नाशिन्यै नम: । ॐ दूषकोत्ताप-जनन्यै नम: । ॐ दूषकारिष्ट-कारिण्यै नम: । ॐ दूषक-द्वेषण-कर्यै नम: । ॐ दाहिकायै नम: । ॐ दहनात्मिकायै नम: । ॐ दारुकारि-निहन्त्र्यै नम: । ॐ दारुकेश्वर-पूजितायै नम: । ॐ दारुकेश्वर-मात्रे नम: । ॐ दारुकेश्वर-वन्दितायै नम: । ॐ दर्भ-हस्तायै नम: । ॐ दर्भ-युतायै नम: । ॐ दर्भ-कर्म-विवर्जितायै नम: । ॐ दर्भ-मय्यै नम: । ॐ दर्भ-तन्वै नम: । ॐ दर्भ-सर्व-स्वरूपिण्यै नम: । ॐ दर्भ-कर्माचार-रतायै नम: । ॐ दर्भ-हस्त-कृतार्हणायै नम: । ॐ दर्भानुकूलायै नम: । ॐ दार्भ-भार्यायै नम: । ॐ दर्वि-पात्रानु-दामिन्यै नम: । ॐ दम-घोष-प्रपूज्यायै नम: । ॐ दम-घोष-वर-प्रदायै नम: । ॐ दम-घोष-समाराध्यायै नम: । ॐ दावाग्नि-रूपिण्यै नम: । ॐ दावाग्नि-रूपायै नम: । ॐ दावाग्नि-निर्णाशित-महा-बलायै नम: । ॐ दन्त-दंष्ट्रासुर-कलायै नम: । ॐ दन्त-चर्चित-हस्तिकायै नम: । ॐ दन्त-दंष्ट्र-स्यन्दनायै नम: । ॐ दन्त-निर्णाशितासुरायै नम: । ॐ दधि-पूज्यायै नम: । ॐ दधि-प्रीतायै नम: । ॐ दधीचि-वर-दायिन्यै नम: । ॐ दधीचीष्ट-देवतायै नम: । ॐ दधीचि-मोक्ष-दायिन्यै नम: । ॐ दधीचि-दैन्य-हन्त्र्यै नम: । ॐ दधीचि-दर-दारिण्यै नम: । ॐ दधीचि-भक्ति-सुखिन्यै नम: । ॐ दधीचि-मुनि-सेवितायै नम: । ॐ दधीचि-ज्ञान-दात्र्यै नम: । ॐ दधीचि-गुण-दायिन्यै नम: । ॐ दधीचि-कुल-सम्भूषायै नम: । ॐ दधीचि-भुक्ति-मुक्तिदायै नम: । ॐ दधीचि-कुल-देव्यै नम: । ॐ दधीचि-कुल-देवतायै नम: । ॐ दधीचि-कुल-गम्यायै नम: । ॐ दधीचिकुलपूजितायै नम: । ॐ दधीचि-सुख-दात्र्यै नम: । ॐ दधीचि-दैन्य-हारिण्यै नम: । ॐ दधीचि-दु:ख-हन्त्र्यै नम: । ॐ दधीचि-कुल-सुन्दर्यै नम: । ॐ दधीचि-कुल-सम्भूतायै नम: । ॐ दधीचि-कुल-पालिन्यै नम: । ॐ दधीचि-दान-गम्यायै नम: । ॐ दधीचि-दान-मानिन्यै नम: । ॐ दधीचि-दान-संतुष्टायै नम: । ॐ दधीचि-दान-देवतायै नम: । ॐ दधीचि-जय-सम्प्रीतायै नम: । ॐ दधीचि-जप-मानसायै नम: । ॐ दधीचि-जप-पूजाढ्यायै नम: । ॐ दधीचि-जप-मालिकायै नम: । ॐ दधीचि-जप-संतुष्टायै नम: । ॐ दधीचि-जप-तोषिण्यै नम: । ॐ दधीचि-तपसाऽऽराध्यायै नम: । ॐ दधीचि-शुभ-दायिन्यै नम: । ॐ दूर्वायै नम: । ॐ दूर्वा-दल-श्यामायै नम: । ॐ दूर्वा-दल-सम-द्युतये नम: ।

॥ इति कुलार्णवतन्त्रोक्ता दकारादि श्रीदुर्गासहस्रनामावलि: सम्पूर्णा ॥

दकारादि श्रीदुर्गा सहस्रनाम व सहस्रनामावली स्तोत्र समाप्त॥

Leave a Reply

Your email address will not be published. Required fields are marked *