देवी सूक्तम्, Devi Suktam

0

ॐ नमो देव्यै शिवायै सततं नमः |

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् ||

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः |

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ||

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः |

नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ||

दुर्गायै दुर्ग पारायै सारायै सर्वकारिण्यै |

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ||

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः |

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ||

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु चेतनेत्यभितीयते |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु बुद्धि रूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु छायारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु क्षांति रूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु जातिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु कांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु दयारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु मातृरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या |

भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः |

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ||

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सविता |

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||

या सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते |

या च स्मृता तत्क्षण मेव हंति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ||

|| दुर्गार्पणं अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *