Dishadishatun Koti mukhatun-दिशादिशांतुन कोटि मुखांतुन (Marathi)

0

दिशादिशांतुन कोटि मुखांतुन निनाद एकच आता
अजिंक्य आमुची भारतमाता जय जय भारतमाता॥धृ॥

इथे जान्हवी नित्य वहाते घेउन अमृतधारा
इथे झुळझुळे मलयगिरीचा शीतल गंधित वारा
धवल हिमालय या भूमीचा जगात उन्नत माथा॥१॥

इथे जन्मले राम दाविण्या कर्तव्याचा पंथ
कृष्ण सांगती धनंजयाला अमोल गीताग्रंथ
वेदामधुनी इथे वाहती ज्ञानसुधेच्या सरिता॥२॥

बालशिवाही इथे न झुकवी अधमापुढती मान
प्रतापराणा रणराणीचा असे अम्हा अभिमान
इतिहासातुन इथे रंगते पुरुषार्थाची गाथा॥३॥

मानवतेची चाड अम्हांपरि दानवतेची चीड
सत्यासाठी मनी न कधिही धरु भीति वा भीड
प्राणदीप हा विझवू हासत आम्ही देशाकरिता॥४॥

diśādiśāṁtuna koṭi mukhāṁtuna nināda ekaca ātā
ajiṁkya āumucī bhāratamātā jaya jaya bhāratamātā ||dhṛ||

ithe jānhavī nitya vahāte gheuna amṛtadhārā
ithe jhuḻajhuḻe malayagirīcā śītala gaṁdhita vārā
dhavala himālaya yā bhūmīcā jagāta unnata māthā ||1||

ithe janmale rāma dāviṇyā kartavyācā paṁtha
kṛṣṇa sāṁgatī dhanaṁjayālā amola gītāgraṁtha
vedāmadhunī ithe vāhatī jñānasudhecyā saritā ||2||

bālaśivāhī ithe na jhukavī adhamāpuḍhatī māna
pratāparāṇā raṇarāṇīcā ase amhā abhimāna
itihāsātuna ithe raṁgate puruṣārthācī gāthā ||3||

mānavatecī cāḍa amhāṁpari dānavatecī cīḍa
satyāsāṭhī manī na kadhihī dharu bhīti vā bhīḍa
prāṇadīpa hā vijhavū hāsata āmhī deśākaritā ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *