Ekatmata Mantra | एकता मंत्र

0

यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः।
वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥

शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति।
बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च सिख्ख सन्तः॥

शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थन्यन्ते जगदीशितारम् स एक एव प्रभुरद्वितीयः॥

English Transliteration:
yaṁ vaidikā mantradṛśaḥ purāṇāḥ indraṁ yamaṁ mātariśvā namāhuḥ |
edāntino nirvacanīyamekam yaṁ brahma śabdena vinirdiśanti ||

śaivāyamīśaṁ śiva ityavocan yaṁ vaiṣṇavā viṣṇuriti stuvanti |
buddhastathārhan iti bauddha jaināḥ sat śrī akāleti ca sikhkha santaḥ ||

śāsteti kecit katicit kumāraḥ svāmīti māteti piteti bhaktyā |
yaṁ prārthanyante jagadīśitāram sa eka eva prabhuradvitīyaḥ |

Leave a Reply

Your email address will not be published. Required fields are marked *