Ganpati Stotra Lyrics || संकटनाशक गणेश स्तोत्र

0

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

 

Ganpati Stotra Lyrics

Pranamya shirasa devam Gauri putram Vinayakam.
Bhakthavasam smaretrityamayuh kama artha sidhaye ||1||

Prathamam Vakratundam cha, Ekadantam dwitiyakam.
Tritiyam Krushna Pingaksham, Gajavaktram Chaturthakam ||2||

Lambodaram Panchamam cha ,Sashtam Vikatamev cha.
Saptamam Vignarajam cha,Dhoomravarnam tathashtamam ||3||

Navamam Bhalchandram cha, Dashamam tu Vinayakam.
Ekadasham Ganapatim, Dwadasham tu Gajananam ||4||

Dwadasaithani namani,Trisandhyam yah pathenara.
Na cha vighna bhayam tasya,Sarvsiddhi karam param ||5||

Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam.
Putrarthi labhate Putran, Moksharthi labhate Gateem ||6||

Japet Ganapati stotram,Shadbhirmasai phalam labheth.
Samvatsarena sidhim cha, Labhate natra sanshaya ||7||

Ashtabhyo Brahmoyashr Likihitwa yh samarpayet.
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ||8||

|| Iti Shri Narad Purane Sankat nashanam Ganesha Stotram Sampurnam ||

Leave a Reply

Your email address will not be published. Required fields are marked *