Hokar dhanya Dhara Ne Gayaa-होकर धन्य धरा ने गाया

0

होकर धन्य धरा ने गाया
चरण कमल तब चूमी
जगन्मोहिनी जगद् जन्मदे
जय माँ भारत भूमि॥ध्रु ०॥

जिस दिन नील जलधि से तू
माँ भारत भूमि उत्पन्न हुई
उस दिन जग में स्वर कलरव के
सहित भक्ति संपन्न हुई
तेरी ध्वनि से हुआ सबेरा
जग की ढली अंधेरी रात्रि
सब ने स्तवन किया तव जननी
जय जग तारिणि जय जग धात्रि॥१॥

शीन्य गगन में प्रबल वायु भी
निशिदिन चलती रहती है
तेरे पग रज चूम कोकिला
हरदम कलरब करती है।
नभ में वज्र चलाकर बादल
प्रलय वृष्टि भी करता है
कुसुम पुंज तेरे चरणों पर
गन्ध सृष्टि की करता है॥२॥

तेरा ह्रदय शांति सागर है
कण्ठ अभय का दाता है
तेरे करों अन्न पाता जग।
मुक्ति पगों से पाता है
तेरे तनय सहें कितने दुः ख
या कितने आनन्द करें
जय जग पालिनी जय जग तारिणी
जननी भारत भूमि अरे॥३॥

hokara dhanya dharā ne gāyā
caraṇa kamala taba cūmī
jaganmohinī jagad janmade
jaya mā bhārata bhūmi ||dhru 0||

jisa dina nīla jaladhi se tū
mā bhārata bhūmi utpanna huī
usa dina jaga meṁ svara kalarava ke
sahita bhakti saṁpanna huī
terī dhvani se huā saberā
jaga kī ḍhalī aṁdherī rātri
saba ne stavana kiyā tava jananī
jaya jaga tāriṇi jaya jaga dhātri ||1||

śīnya gagana meṁ prabala vāyu bhī
niśidina calatī rahatī hai
tere paga raja cūma kokilā
haradama kalaraba karatī hai |
nabha meṁ vajra calākara bādala
pralaya vṛṣṭi bhī karatā hai
kusuma puṁja tere caraṇoṁ para
gandha sṛṣṭi kī karatā hai ||2||

terā hradaya śāṁti sāgara hai
kaṇṭha abhaya kā dātā hai
tere karoṁ anna pātā jaga |
mukti pagoṁ se pātā hai
tere tanaya saheṁ kitane duaḥ kha
yā kitane ānanda kareṁ
jaya jaga pālinī jaya jaga tāriṇī
jananī bhārata bhūmi are ||3||

Leave a Reply

Your email address will not be published. Required fields are marked *