Jai Swadesh Jai Swadesh-जय स्वदेश जय स्वदेश

0

जय स्वदेश जय स्वदेश
जय स्वदेश जय संस्कृति माता जय स्वदेश॥

महा-मोह के विकट जाल से
अर्जुन जब भ्रम-ग्रस्त हुआ था
दौड-दौड तब श्रीहरि आये
इस भारत के भाग्य-विधाता॥

जगा हुआ यह कृतज्ञ भारत
श्री शंकर की जय था गाता
अस्त्र-शस्त्र में महा धुरंधर
थे बसवेश्वर जन-गण-त्राता ॥

भक्ती रसामृत तुलसी का
भारत था संजीवनी पाता
चिरज्जीव सर्वदा रहेगी
श्री प्रताप यश-गुण-गाथा॥

गुरु गोविन्द का दिव्य त्याग फिर
नव-नवीन बन सम्मुख आता
रामदास तो मातृ-भक्तिमय
दिव्य मन्त्र के थे उदगाता॥

गिरि-कुहरों से एक्मत्रा ध्वनि
श्री शिवा की जय गूँज उठी थी
दयानन्द थे आर्यधर्म के
सर्वश्रेष्ठ पुनर्निर्माता।
नरेन्द्र ने शुभ धर्म-गान से
अखिल् विश्व को विस्मित किया था
केशव थे इस श्रेष्ठ देश के
ऐक्य-मन्त्र संजीवन दाता॥

jaya svadeśa jaya svadeśa
jaya svadeśa jaya saṁskṛti mātā jaya svadeśa ||

mahā-moha ke vikaṭa jāla se
arjuna jaba bhrama-grasta huā thā
dauḍa-dauḍa taba śrīhari āye
isa bhārata ke bhāgya-vidhātā ||

jagā huā yaha kṛtajña bhārata
śrī śaṁkara kī jaya thā gātā
astra-śastra meṁ mahā dhuraṁdhara
the basaveśvara jana-gaṇa-trātā ||

bhaktī rasāmṛta tulasī kā
bhārata thā saṁjīvanī pātā
cirajjīva sarvadā rahegī
śrī pratāpa yaśa-guṇa-gāthā ||

guru govinda kā divya tyāga phira
nava-navīna bana sammukha ātā
rāmadāsa to mātṛ-bhaktimaya
divya mantra ke the udagātā ||

giri-kuharoṁ se ekmatrā dhvani
śrī śivā kī jaya gūja uṭhī thī
dayānanda the āryadharma ke
sarvaśreṣṭha punarnirmātā |
narendra ne śubha dharma-gāna se
akhil viśva ko vismita kiyā thā
keśava the isa śreṣṭha deśa ke
aikya-mantra saṁjīvana dātā ||

Leave a Reply

Your email address will not be published. Required fields are marked *