ककारादि काली सहस्रनाम स्तोत्रम् 2 || Kakaradi Kali Sahasranama Stotram

0

|| ककारादि कालीसहस्रनामस्तोत्रम् फलश्रुति ||

सुन्दरीशक्तिदानाख्यं स्वरूपार्भिधमेव च ।

कथितं दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः ॥ १॥

वरदानप्रसङ्गेन रहस्यमपि दर्शितम् ।

गोपनीयं सदा भक्त्या पठनीयं परात्परम् ॥ २॥

प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि ।

यज्ञकाले जपान्ते च पठनीयं विशेषतः ॥ ३॥

यः पठेत् साधको धीरः कालीरूपो हि वर्षतः ।

पठेद्वा पाठयेद्वापि श्रृणोति श्रावयेदपि ॥ ४॥

वाचकं तोषयेद्वापि स भवेत् कालिकातनुः ।

सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥ ५॥

सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः ।

मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥

पुष्पवन्ध्या शूलवन्ध्या श्रृणुयात् स्तोत्रमुत्तमम् ।

सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥ ७॥

पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः ।

यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥ ८॥

तं तं कामं करे कृत्वा मन्त्री भवति नाऽन्यथा ।

योनिपुष्पैर्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि ॥ ९॥

संयोगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः ।

कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः ॥ १०॥

कस्तूरीकुङ्कुमैर्देवीं नखकालागरुक्रमात् ।

अष्टगन्धैर्धूपदीपर्यवयावकसंयुतैः ॥ ११॥

रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः ।

मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ १२॥

महोपचारै रक्तैश्च नैवेद्यैः सुरसान्वितैः ।

पूजयित्वा महाकालीं महाकालेन लालिताम् ॥ १३॥

विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे ।

कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥ १४॥

ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः ।

शवयोनिस्थितो वीरः श्मशानसुरतान्वितः ॥ १५॥

शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवानने ।

शयनोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् ॥ १६॥

तत्र यद्यत्कृतं कर्म तदनन्तफलं भवेत् ।

ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥ १७॥

कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः ।

सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥ १८॥

वज्रास्त्रमिव दुर्धर्षस्त्रैलोक्यविजयास्त्रभृत् ।

शत्रुहन्ता काव्यकर्ता भवेच्छिवसमः कलौ ॥ १९॥

दिग्विदिक्चन्द्रकर्ता च दिवारात्रिविपर्य्ययी ।

महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् ॥ २०॥

गानेन तुम्बुरुः साक्षाद्दाने कर्णसमो भवेत् ।

गजाऽश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २१॥

आयुष्येषु भुशुण्डी च जरापलितनाशकः ।

वर्षषोडशवान् भूयात् सर्वकाले महेश्वरी ॥ २२॥

ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् ।

सर्वं हस्तगतं भूयान्नात्र कार्य्या विचारणा ॥ २३॥

कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिन्त्य च ।

विद्याराज्ञीं तु सम्पूज्य पठेन्नामसहस्रकम् ॥ २४॥

मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् ।

परदारान् समालिङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥

हस्ताहस्तिकया योगं कृत्वा जप्त्वा स्तवं पठेत् ।

योनिं वीक्ष्य जपेत् स्तोत्रं कुबेरादधिको भवेत् ॥ २६॥

कुण्डगोलोद्भवं गृह्यवर्णाक्तं होमयेन्निशि ।

पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥ २७॥

तरुणीं सुन्दरीं रम्यां चञ्चलां कामगर्विताम् ।

समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥ २८॥

प्रसूनमञ्चे संस्थाप्य पृथिवीं वशमानयेत् ।

मूलचक्रं तु सम्भाव्य देव्याश्चरणसंयुतम् ॥ २९॥

सम्मूज्य परमेशानीं सङ्कल्प्य तु महेश्वरि ।

जप्त्वा स्तुत्वा महेशानीं प्रणवं संस्मरेच्छिवे ॥ ३०॥

अष्टोत्तरशतैर्योनिं प्रमन्त्र्याचुम्ब्य यत्नतः ।

संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥ ३१॥

शून्यागारे शिवारण्ये शिवदेवालये तथा ।

शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥ ३२॥

श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे ।

मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा ॥ ३३॥

कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा ।

पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ ३४॥

अरण्ये शून्यगर्ते च रणे शत्रुसमागमे ।

प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् ॥ ३५॥

बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् ।

कालीं सञ्चिन्त्य प्रजपेत् पठेन्नामसहस्रकम् ॥ ३६॥

सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् ।

मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे ॥ ३७॥

विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेऽपि वा ।

मुक्तकेशो दिशावासो मैथुनी शयने स्थितः ॥ ३८॥

जप्त्वाकालीं पठेत् स्तोत्रं खेचरीसिद्धिभाग् भवेत् ।

चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥ ३९॥

जप्त्वा श्रीदक्षिणां कालीं शक्तिपातशतं भवेत् ।

लतां स्पृशन् जपित्वा च रमित्वा त्वर्चयन्नपि ॥ ४०॥

आह्लादयन्दिगावासः परशक्तिं विशेषतः ।

स्तुत्वा श्रीदक्षिणां कालीं योनिं स्वकरगाञ्चरेत् ॥ ४१॥

पठेन्नामसहस्रं यः स शिवादधिको भवेत् ।

लतान्तरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥ ४२॥

दशावधानो भवति मासमात्रेण साधकः ।

कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥ ४३॥

महारात्र्यां चतुर्दश्यामष्टम्यां संक्रमेऽपि वा ।

कुहूपूर्णेन्दुशुक्रेषु भौमामायां निशामुखे ॥ ४४॥

नवम्यां मङ्गलदिने तथा कुलतिथौ शिवै ।

कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् ॥ ४५॥

सुदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् ।

पश्मिमाभिमुखं लिङ्गं वृषशून्यं पुरातनम् ॥ ४६॥

तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे ।

भौमवारे निशीथे वा अमावस्यादिने शुभे ॥ ४७॥

माषभक्तबलिं छागं कृसरान्नं च पायसम् ।

दग्धमीनं शोणितञ्च दधि दुग्ध गुडार्द्रकम् ॥ ४८॥

बलिं दत्वा जपेत् तत्र त्वष्टोत्तरसहस्रकम् ।

देव-गन्धर्व-सिद्धौधैः सेवितां सुरसुन्दरीम् ॥ ४९॥

लभेद्देवेशि मासेन तस्य चासन संहतिः ।

हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥ ५०॥

हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः ।

ब्रह्मादींस्सतम्भयेद्देवि माहेशीं मोहयेत्क्षणात् ॥ ५१॥

आकर्षयेन्महाविद्यां दशपूर्वान् त्रियामतः ।

कुर्वीत विष्णुनिर्म्माणं यमादीनां तु मारणम् ॥ ५२॥

ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतां नरः ।

मेषमाहिषमार्जारखरच्छागनरादिकैः ॥ ५३॥

खङ्गिशूकरकापोतैष्टिट्टिभैः शशकैः पलैः ।

शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥ ५४॥

कादम्बरीसिन्धुमद्यैः सुरारिष्टैश्च सासवैः ।

योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि ॥ ५५॥

स्वजातकुसुमैः पूज्या जपान्ते तर्पयेच्छिवाम् ।

सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥

शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् ।

दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥

वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः ।

तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥

तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः ।

कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥

नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः ।

प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥

पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् ।

सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥

शतं भाले शतं केशे शतं सिन्दूरमण्डले ।

शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥

शतं योनौ महेशानि संयोगे च शतत्रयम् ।

जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥

शतावधानो भवति मासमात्रेण साधकः ।

मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥

दन्तमाला जपे कार्या गले धार्या नृमुण्डजा ।

नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥

कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् ।

मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥

अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् ।

अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥

अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् ।

अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥

राजा भवति देवेशि मासपञ्चकयोगतः ।

यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥

कुलाचारमतेनैव तस्या योनिं विकासयेत् ।

तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥

नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः ।

महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥

कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् ।

विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥

तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् ।

अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥

विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये ।

चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥

चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् ।

शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥

कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च ।

सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥

भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः ।

वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥

सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् ।

वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥

शक्तिपूजा योनिदृष्टिः खङ्गहस्तो दिगम्बरः ।

मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥

कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् ।

दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥

वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् ।

वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥

वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् ।

वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥

एवं वदति सा काली तस्माद्वेश्या वरा मता ।

वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥

अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् ।

कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥

पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् ।

भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥

वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे ।

त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥

यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् ।

कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥

चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः ।

एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥

कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् ।

शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥

वामभागे च संस्थाप्य जपेन्नामसहस्रकम् ।

सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥

श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् ।

दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥

स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् ।

पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥

नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् ।

मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥

कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके ।

पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥

पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः ।

पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥

चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः ।

कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥

पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा ।

कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥

मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः ।

श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥

आकर्षिणीं समुच्चार्य ठंठं स्वाहा समुच्चरेत् ।

त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥

नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् ।

आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥

अलभ्यानि च वस्तूनि दूराद्भूमितलादपि ।

वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥

राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् ।

द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥

ॐ ह्रींपद्मावति पदं ततस्त्रैलोक्यनाम च ।

वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥

ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् ।

सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥

त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् ।

महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥

तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् ।

मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥

स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः ।

चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥

ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् ।

अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥

स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता ।

चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥

तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च ।

तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥

मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् ।

साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।

समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।

स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥

विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव ।

अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥

अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा ।

अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥

अणिमा खेचरत्वं च चराचरपुरीगतम् ।

पादुकाखङ्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥

तिलकोगुप्ततादृश्यं चराचरकथानकम् ।

मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥

उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् ।

तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥

केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे ।

भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥

मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् ।

तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥

एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे ।

पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥

एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् ।

कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥

सेकः कार्यो महेशानि सर्वापत्तिनिवारणे ।

भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥

वेतालानां भैरवाणां स्कन्दवैनायकादिकान् ।

नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥

भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ।

भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥

नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।

वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।

बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥

पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये ।

बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥

बहुपुत्री रथानां च गजानामधिपः सुधीः ।

कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥

क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः ।

आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥

वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे ।

कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥

उर्वशीमपि वसयेन्नात्र कार्या विचारणा ।

क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥

पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् ।

सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥

सद्विनीताय शान्ताय दान्तायातिगुणाय च ।

भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥

वैष्णवाय प्रशुद्धाय शिवाबलिरताय च ।

वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥

दुर्गाभक्ताय रौद्राय महाकालप्रजापिने ।

अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥

देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् ।

गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥

अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः ।

यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥

स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः ।

अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥

वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके ।

सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥

वाग्देवता घोरे आसापरघारे च हूँ वदेत् ।

घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥

भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे ।

शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥

एतस्य स्मरणादेव दुष्टानां च मुखे सुरा ।

अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥

खलाय परतन्त्राय परनिन्दापराय च ।

भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥

शिवाभक्ताय दुष्टाय परदाररताय च ।

न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥

कालिकानन्दहृदयः कालिकाभक्तिमानसः ।

कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥

कलौ काली कलौ काली कलौ काली वरप्रदा ।

कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥

बिल्वपत्रसहस्राणि करवीराणि वै तथा ।

प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥

कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् ।

चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥

मन्त्रक्षोभयुतो नैव कलशस्थजलेन च ।

नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥

तथा दमनकं देवि सहस्रमाहरेद्व्रती ।

सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥

चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः ।

काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥

दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् ।

नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥

योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये ।

मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥

तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा ।

अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥

क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ।

मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥

पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् ।

क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥

एकवारं पठेद्देवि सर्वपापविनाशनम् ।

द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥

त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् ।

चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥

पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् ।

षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥

सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् ।

वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥

नववारं पठेद्देवि नवनाथसमो भवेत् ।

दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥

विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् ।

पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥

पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् ।

शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥

शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् ।

सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥

त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् ।

पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥

दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः ।

पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥

लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् ।

लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥

लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः ।

दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥

पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् ।

पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥

कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा ।

वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥

प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् ।

श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥

विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च ।

महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥

त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता ।

क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥

क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् ।

क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥

क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् ।

क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥

अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ ।

तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥

दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् ।

सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥

काकी काली महाविद्या कलौ काली च सिद्धिदा ।

कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥

कलौ काली साधकस्य दर्शनार्थं समुद्यता ।

कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥

नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् ।

कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥

स तु शक्तिं विना देवि रतिसम्भोगमिच्छति ।

कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥

स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः ।

कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥

गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः ।

कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥

स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति ।

स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥

स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः ।

स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥

शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।

सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥

स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् ।

त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।

रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥

श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् ।

नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥

पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये ।

न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥

न भूतादिभयं तत्र सर्वत्र सुखमेधते ।

कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥

भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये ।

इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥

इति गदितमशेषं कालिकावर्णरूपं ।

प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥

अभिनवसुखकामः सर्वविद्याभिरामो

भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥

॥ इति श्रीमदादिनाथमहाकालविरचितायां महाकालसंहितायां

कालकालीसंवादे सुन्दरीशक्तिदानाख्यं कालीस्वरूप

मेधासाम्राज्यप्रदं सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *