Koti Swara Vandan Nirat O- कोटि स्वर वन्दन निरत ओ

0

कोटि स्वर वन्दन निरत ओ मुक्त माँ अभिमानिनी।

कोटि कर जीवन कुसुम नैवेद्य से थाली संजोये
कोटि कर अर्चन रहे कर प्राण की माला पिरोये
शुभ्र-वसना मन्जु तुम गौरवमयी कलहासिनी॥१॥

धवल यश की स्वर्ण-शर रंजिता तुंग किरीटिनी
अन्यतम वैभव प्रकाशिनी सृष्टि हित संजीवनी
वर प्रदायिनी कोटि अभिनन्दन तुम्हें मधुं-भाषिणी॥२॥

शस्य श्यामल शोभिता सुषुमा सदा माँ भारती
सूर्य शशि लेकर उषा-सन्ध्या उतारे आरती
सौम्यता की मूर्ति माँ स्वागत सुधा सुर स्वामिनी॥३॥

koṭi svara vandana nirata o mukta mā abhimāninī |

koṭi kara jīvana kusuma naivedya se thālī saṁjoye
koṭi kara arcana rahe kara prāṇa kī mālā piroye
śubhra-vasanā manju tuma gauravamayī kalahāsinī ||1||

dhavala yaśa kī svarṇa-śara raṁjitā tuṁga kirīṭinī
anyatama vaibhava prakāśinī sṛṣṭi hita saṁjīvanī
vara pradāyinī koṭi abhinandana tumheṁ madhuṁ-bhāṣiṇī ||2||

śasya śyāmala śobhitā suṣumā sadā mā bhāratī
sūrya śaśi lekara uṣā-sandhyā utāre āratī
saumyatā kī mūrti mā svāgata sudhā sura svāminī||3||

Leave a Reply

Your email address will not be published. Required fields are marked *