कुण्डलिनीस्तवः || Kundalinistav

0

कुण्डलिनीस्तवः या कुण्डलिनी स्तुति स्तोत्र के पाठ से कुण्डलिनी शक्ति जागृत होती है तथा महाविद्या की प्राप्ति होती है, घोरसङ्कट उपस्थित हो या कोई आपदा हो, इसके पाठ करने से जैसे सूर्य के निकलने पर अन्धकार नष्ट हो जाता है उसी प्रकार नष्ट हो जाता है कलियुग में महापातक को नष्ट करने के लिए हमेशा किसी भी समय इसका पाठ करें। यहाँ दो कुण्डलिनीस्तवः दिया जा रहा है जिसे की रुद्रयामल के उत्तरतन्त्रान्तर्गत से लिया गया है।

|| कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम् ||

कुण्डलिनीस्तुतिस्तोत्रः

जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमा

नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी ।

मां पातु प्रियदासभावकपदं संन्घातये श्रीधरा

धात्रि त्वं स्वयमादिदेववनिता दीनातिदीनं पशुम् ॥ ६-२९॥

रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता

जाग्रत्कूर्मसमाश्रिता भगवति त्वं मां समालोकय ।

मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं

स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥ ६-३०॥

सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया

कुण्डल्याकुलमार्गमुक्तनगरी मायाकुमार्गः श्रिया ।

यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा

नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥ ६-३१॥

वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके

नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता ।

विद्याकुण्डलमालिनी स्वजननी मायाक्रिया भाव्यते

यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः ॥ ६-३२॥

धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्गामिनी

संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी ।

सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा

ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ॥ ६-३३॥

वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गैः स्वयम्भूं प्रियम्

प्रावेष्ट्याम्बरमार्गचित्तचपला बालाबलानिष्कला ।

या देवी परिभाति वेदवचना संभाविनी तापिनी

इष्टानां शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् ॥ ६-३४॥

वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः

प्राणेशीरसराशिमूलकमलोल्लासैकपूर्णानना ।

आषाढोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी

माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः ॥ ६-३५॥

त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः

आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् ।

मातः श्रीकुलकुण्डली प्रियकरे कालीकुलोद्दीपने

तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् ॥ ६-३६॥

कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम् ।

यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् ॥ ६-३७॥

क्षणादेव हि पाठेन कविनाथो भवेदिह ।

पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् ॥ ६-३८॥

इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् ।

एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः ॥ ६-३९॥

सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः ।

द्विपरार्द्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः ॥ ६-४०॥

॥ इति रुद्रयामलोत्तरतन्त्रान्तर्गते कुण्डलिनीस्तवः सम्पूर्णम् ॥

|| कुण्डलिनिस्तवः २ ||

आनन्दभैरव उवाच

षट्चक्रभेदनकथां कथयस्व वरानने ॥ २८-७१॥

हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् ।

प्रकाशयस्व वरदे योगानामुदयं वद ॥ २८-७२॥

येन योगेन धीराणां हितार्थं वाञ्छितं मया ।

कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् ॥ २८-७३॥

कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् ।

आनन्दभैरवी उवाच

आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥ २८-७४॥

मान्द्यं मन्दगुणोपेतं श्रृणु तत्क्रममुत्तमम् ।

स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥ २८-७५॥

पुरश्चरणकाले तु जपान्ते नित्यकर्मणि ।

काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु ॥ २८-७६॥

गुर्वाद्यगुरुनित्येषु भक्तिमाकृत्य सम्पठेत् ।

ॐ नमो गुरवे ॐ नमो गुर्वम्बपरदेवतायै ॥ २८-७७॥

सर्वधर्मस्वरूपायै सर्वज्ञानस्वरूपायै ।

ॐ भवविभवायै ॐ दक्षयज्ञविनाशिन्यै ॥ २८-७८॥

ॐ भद्रकाल्यै ॐ कपालिन्यै ॐ उमायै ॐ माहेश्वर्यै

ॐ सर्वसङ्कटतारिण्यै ॐ महादेव्यै नमो नमः ॥ २८-७९॥

ॐ या माया मयदानवक्षयकरी शक्तिः क्षमा कर्त्तृका

शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा ।

भद्रार्द्रा रुधिरप्रिया प्रियकरी क्रोधाङ्गरक्तोत्पला

चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा ॥ २८-८०॥

या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी

नित्या सा परिरक्षणं कुरु शिवा सारस्वतोत्पत्तये ।

सा मे पातु कलेवरस्य विषयाह्लादेन्द्रियाणां बलं

वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता ॥ २८-८१॥

कृत्वा योगकुलान्वितं स्वभवने नित्यं मनोरञ्जनं

नित्यं संयमतत्परं परतरे भक्तिक्रियानिर्मलम् ।

शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावनं

विद्यार्थप्रियदर्शनं त्रिजगतां संयम्ययोगी भवेत् ॥ २८-८२॥

आकाङ्क्षापरिवर्जितं निजगुरोः सेवापरं पावनं

प्रेमाह्लादकथाच्युतं कुटिलताहिंसापमानप्रियम् ।

कालक्षेपण दोषजालरहितं शाक्तं सुभक्तं पतिं

श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् ॥ २८-८३॥

मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं

नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् ।

नित्या सा जडितं महान्तमखिले योगासनज्ञानिनं

तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंसं परम् ॥ २८-८४॥

मायाङ्के प्रतिभाति चारुनयानाह्लादैकबीजं विधिं

कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना ।

हालाहेलन कौलकालकलिका केयूरहारानना ।

सर्वाङ्गा मम पातु पीतवसना शीघ्रासना वत्सला ॥ २८-८५॥

सा बालाबलवाहना सुगहना सम्मानना धारणा

खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा ।

चं चं चं चमरीहरीभगवती गाथागताः सङ्गतिः

बाहौ मे परिपातु पङ्कजमुखी या चण्डमुण्डापहा ॥ २८-८६॥

कं कं कं कमलाकला गतिफला फूत्कारफेरूत्करा

पं पं पं परमा रमा जयगमा व्यासङ्गमा जङ्गमा ।

तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी

भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा ॥ २८-८७॥

झं झं झं झरझर्मरीगतिपथस्थाता रमानन्दितं

मं मं मं मलिनं हि मां हयगतां हन्त्रीं रिपूणां हि ताम् ।

भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता

सा सा सा भवतु प्रभावपटला दीप्ताङ्घ्रियुग्मोज्ज्वला ॥ २८-८८॥

गं गं गं गुरुरूपिणी गणपतेरानन्दपुञ्जोदया

तारासारसरोरुहारुणकला कोटिप्रभालोचना ।

नेत्रं पातु(सदा) शिवप्रियपथा कौट्यायुतार्कप्रभा

तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा ॥ २८-८९॥

योगेशी शशिशेखरोल्वणकथालापोदया मानवी

शीर्षं पातु ललाटकर्ण युगलानन्तस्ततः सर्वदा ।

मूर्त्तं मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली

तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी ॥ २८-९०॥

नासाग्रद्वयगह्वरं भृगुतरा नेत्रत्रयं तारिणी

केशान् कुन्तलकालिका सुकपिला कैलासशैलासना ।

कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा

बाह्यं मन्त्रमनन्तशास्त्रतरणी संज्ञावचःस्तम्भिनी ॥ २८-९१॥

हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे

शत्रूणां दलनं करोतु नियतं मे चण्डमुण्डापहा ।

भीमा सन्दहतु प्रतापतपना संवर्द्धनं वर्द्धिनी

मन्दारप्रियगन्धविभ्रममदा वैदग्धमोहान्तरा ॥ २८-९२॥

श्यामा पातु पतङ्गकोटिनिनदा हङ्कारफट्कारिणी

आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका ।

क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङ्गदोषंहना

देहारेः कचहा परा कचकुचाकीलालपूराशिता ॥ २८-९३॥

घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे

कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् ।

निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी

नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा ॥ २८-९४॥

कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी

मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी ।

कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणगं

मन्दारप्रियमालया मणिमयग्रन्थ्या महन्मण्डिता ॥ २८-९५॥

पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया

मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् ।

धर्माम्भोरुहमध्यदर्शनिकरे काली महायोगिनी

मत्तानामतिदर्पहा हरशिरोमाला कला केवला ॥ २८-९६॥

मे गुह्यं जयमेव लिङ्गमपि मे मूलाम्बुजं पातु सा

या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् ।

सर्वेषां हृदयोदयानलशिखाशक्तिर्मनोरूपिणी

मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो ॥ २८-९७॥

गौरी गौरवकारिणी भुवि महामाया महामोहहा ।

वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम् ।

कूटा सा रविचन्द्रवह्निरहिता स्वेच्छामयी मे मुखम् ॥ २८-९८॥

एतत्स्तोत्रं पठेद् यस्तु सर्वकाले च सर्वदा ।

स भवेत् कालयोगेन्द्रो महाविद्यानिधिर्भवेत् ॥ २८-९९॥

मूलपद्मबोधने च मूलप्रकृतिसाधने ।

निजमन्त्रबोधने च घोरसङ्कटकालके ॥ २८-१००॥

आपदस्तस्य नश्यन्ति अन्धकारं विना रविः ।

सर्वकाले सर्वदेशे महापातकघातकः ॥ २८-१०१॥

स भवेद् योगिनीपुत्रः कलिकाले न संशयः ॥ २८-१०२॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे

षट्चक्र प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम

अष्टाविंशः पटलः ॥ २८॥

कुण्डलिनीस्तवः समाप्त॥

Leave a Reply

Your email address will not be published. Required fields are marked *