श्री महालक्ष्म्याष्टकम् | Lakshmi Ashatakam

0

इन्द्रउवाच

नमस्तेऽस्तु महामाये श्री पीठे सुरपूजिते |

शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तु ते || १ ||

नमस्ते गरुडारूढे कोलासुरभयङ्करि |

सर्वपापहरेदेवि महालक्ष्मी नमोस्तु ते || २ ||

सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि |

सर्वदुःखहरेदेवि महालक्ष्मी नमोस्तु ते || ३ ||

सिद्धिबुद्धिप्रदेदेवि भुक्तिमुक्तिप्रदायिनी |

मन्त्रमूर्तिः महादेवि महालक्ष्मी नमोस्तु ते || ४ ||

आद्यन्तरहिते देवि आद्यशक्ति महेश्वरी |

योगजे योगसम्भूते महालक्ष्मी नमोस्तु ते || ५ ||

स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे |

महापापहरे देवि महालक्ष्मी नमोस्तु ते || ६ ||

पद्मासनस्थिते देवि परब्रह्मस्वरुपिणि |

परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते || ७ ||

श्वेताम्बरधरे देवि नानालङ्कारभूषिते |

जगत्स्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ८ ||

महालक्ष्म्याष्टकं स्तोत्रं यः पठेत् भक्तिमान्नर: |

सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || ९ ||

एककाले पठेन्नित्यं महापापविनाशनम् |

द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः || १० ||

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् |

महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा || ११ ||

|| इतिन्द्र्कृतं श्रीमहालक्ष्म्याष्टकं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *