Le Namaste O Upekshit-ले नमस्ते ओ उपेक्षित

0

ले नमस्ते ओ उपेक्षित

दुःख का गुरु भार माँ के शीश तेरा ढो रहा था
तनु जली तेरा उजाला विश्व -भर में हो रहा था
उस तुझे पाकर भरत भू हो गई सौभाग्य मण्डित॥
ले नमस्ते ओ उपेक्षित।

वेदना तेरे हृदय में स्थान पाकर आ बसी थी
शान्तिदाता देख तुझको खिन्न बदना वो हँसी थी
नयन से धारा बही थी मोतियों की सी अखण्डित॥
ले नमस्ते ओ उपेक्षित॥

बध्द कर सकती तुझे वे बेड़ियाँ भी थीं कहाँ
बाँधकर रखती तुझे माया बिचारी भी कहाँ
अस्तित्व भर से वीर तेरे शान माँ की हो सुरक्षित॥
ले नमस्ते ओ उपेक्षित॥

मान्यवर हे वन्द्य नरवर शुक्र के तारे महात्मन्
हे तपस्वी हे गुरो हे मानधन हे पुण्य पावन
स्मरण कर तेरा निराशा हो गयी है खण्ड-खण्डित
ले नमस्ते ओ उपेक्षित॥

धवल यश का गान तेरे क्या करे वाणी बिचारी
शत शतघ्नि नाद तेरा उग्र सा रोमाञ्चकारी।
विश्व यश तेरा सुनेगा शान्त नभ होगा निनादित॥
ले नमस्ते ओ उपेक्षित॥

le namaste o upekṣita

duaḥkha kā guru bhāra mā ke śīśa terā ḍho rahā thā
tanu jalī terā ujālā viśva -bhara meṁ ho rahā thā
usa tujhe pākara bharata bhū ho gaī saubhāgya maṇḍita ||
le namaste o upekṣita |

vedanā tere hṛdaya meṁ sthāna pākara ā basī thī
śāntidātā dekha tujhako khinna badanā vo hasī thī
nayana se dhārā bahī thī motiyoṁ kī sī akhaṇḍita ||
le namaste o upekṣita ||

badhda kara sakatī tujhe ve beṛiyā bhī thīṁ kahā
bādhakara rakhatī tujhe māyā bicārī bhī kahā
astitva bhara se vīra tere śāna mā kī ho surakṣita ||
le namaste o upekṣita ||

mānyavara he vandya naravara śukra ke tāre mahātman
he tapasvī he guro he mānadhana he puṇya pāvana
smaraṇa kara terā nirāśā ho gayī hai khaṇḍa-khaṇḍita
le namaste o upekṣita ||

dhavala yaśa kā gāna tere kyā kare vāṇī bicārī
śata śataghni nāda terā ugra sā romāñcakārī |
viśva yaśa terā sunegā śānta nabha hogā ninādita ||
le namaste o upekṣita ||

Leave a Reply

Your email address will not be published. Required fields are marked *