महाकाल भैरव कवचम् || Mahakal Bhairav ​​Kavacham

0

भगवान कालभैरव की प्रसन्नता, उनकी कृपा प्राप्ति कर सर्वमनोकामना सिद्धि के लिए रुद्रयामल महातन्त्र में वर्णित अति गोपनीय महाकाल भैरव कवचम् का पाठ करें।

श्रीमहाकाल भैरव कवचम्

श्रीदेव्युवाच ।

देवदेव महाबाहो भक्तानां सुखवर्धन ।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

श्रीभैरव उवाच ।

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ ६॥

कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥
महाकाल भैरव कवचम्

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९॥

विपरीतरतां तत्र कालिकां हृदयोपरि ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् ।

नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

महाकालपदं दत्वा मायाबीजयुगं तथा ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

महाभीमः सदा पातु सर्वस्थान वल्लभम् ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

महाकाल भैरव कवचम् फलश्रुति॥

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

कुमारीं पूजयित्वा तु यः पठेद् भावतत्परः ।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

तत्र तत्राभयं तस्य भवत्येव न संशयः ।

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

इदं कवचमज्ञात्वा कालं यो भजते नरः ।

नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे ।

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *