नक्षत्र सूक्तम् || Nakshatra Suktam

0

नक्षत्र सूक्तम् – नक्षत्रों की शांति व प्रसन्नार्थ नक्षत्र सूक्तम् का नित्य पाठ अवश्य करें-

 

कृत्तिका नक्षत्र-
ॐ अग्निर्नः पातु कृत्तिकाः। नक्षत्रं देवमिन्द्रियम् । इदमासां विचक्षणम् । हविरासं जुहोतन । यस्य भांति रश्मयो यस्य केतवः । यस्येमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिरभिसंवसानः । अग्निर्नो देवस्सुविते दधातु ॥
रोहिणी नक्षत्र-
प्रजापते रोहिणीवेतु पत्नी। विश्वरूपा बृहती चित्रभानुः। सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदस्सवीराः। रोहिणी देव्युदगात्पुरस्तात् । विश्वा रूपाणि प्रतिमोदमाना । प्रजापति ँ हविषा वर्धयंती । प्रिया देवानामुपयातु यज्ञम् ॥
मृगशिरा नक्षत्र-
सोमो राजा मृगशीर्षेण आगन्न्। शिवं नक्षत्रं प्रियमस्य धाम। आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु । यत्ते नक्षत्रं मृगशीर्षमस्ति। प्रिय ँ राजन् प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शन्न एधि द्विपदे शं चतुष्पदे ॥
आर्द्रा नक्षत्र-
आर्द्रया रुद्रः प्रथमा न एति । श्रेष्ठो देवानां पतिरघ्नियानाम् । नक्षत्रमस्य हविषा विधेम । मा नः प्रजां ँ रीरिषन्मोत वीरान् । हेति रुद्रस्य परिणो वृणक्तु । आर्द्रा नक्षत्रं जुषता ँ हविर्नः। प्रमुंचमानौ दुरितानि विश्वा। अपाषश ँ सन्नुदतामरातिम् ॥
पुनर्वसु नक्षत्र-
पुनर्नो देव्यदितिस्पृणोतु । पुनर्वसूनः पुनरेतां यज्ञम् । पुनर्नो देवा अभियंतु सर्वे। पुनः पुनर्वो हविषा यजामः । एवा न देव्यदितिरनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयंती | प्रियं देवाना मप्येतु पाथः ॥
पुष्य नक्षत्र-
बृहस्पतिः प्रथमं जायमानः। तिष्यं नक्षत्रमभि संबभूव । श्रेष्ठो देवानां पृतनासुजिष्णुः । दिशोऽनु सर्वा अभयन्नो अस्तु । तिष्यः पुरस्तादुत मध्यतो नः। बृहस्पतिर्नः परिपातु पश्चात् | बाधेतांद्वेषो अभयं कृणुताम् | सुवीर्यस्य पतयस्याम ॥
अश्लेषा नक्षत्र-
इद ँ सर्पेभ्यो हविरस्तु जुष्टम्। आश्लेषा येषामनुयंति चेतः। ये अंतरिक्षं पृथिवीं क्षियंति। ते नस्सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः। ये दिवं देवीमनुसंचरंति । येषामश्रेषा अनुयंति कामम्। तेभ्यस्सर्पेभ्यो मधुमज्जुहोमि ॥
मघा नक्षत्र-
उपहूताः पितरो ये मघासु। मनोजव सस्सुकृतस्सुकृत्याः । ते नो नक्षत्रे हवमागमिष्ठाः। स्वधाभिर्यज्ञं प्रयतं जुषंताम् । ये अग्निदग्धा येऽनग्निदग्धाः। येऽमुल्लोकं पितरः क्षियंति। या ँ श्च विद्मया ँ उ च न प्रविद्म । मघासु यज्ञ ँ सुकृतं जुषंताम् ॥
पूर्वाफाल्गुनी नक्षत्र-
गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन् वरुणमित्र चारु। तं त्वा वय ँ सनितार ँ सनीनाम् । जीवा जीवंतमुप संविशेम । येनेमा विश्वा भुवनानि संजिता । यस्य देवा अनुसंयंति चेतः। अर्यमा राजाऽजरस्तु विष्मान् । फल्गुनीनामृषभो रोरवीति ॥
उत्तराफाल्गुनी नक्षत्र-
श्रेष्ठो देवानां भगवो भगासि । तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रमजर ँ सुवीर्यम्। गोमदश्व वदुपसन्नुदेह । भगोह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैस्सधमादं मदेम ॥
हस्त नक्षत्र
आयातु देवस्सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन्, हस्त ँ सुभ ँ विद्मनापसम् । प्रयच्छंतं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छ त्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् ॥
चित्रा नक्षत्र
त्वष्टा नक्षत्रमभ्येति चित्राम् । सुभ ँ ससंयुवति ँ राचमानाम् । निवेशयन्नमृतान्मर्त्याग्श्च । रूपाणि पिग्ंशन् भुवनानि विश्वा । तन्नस्त्वष्टा तदु चित्रा विचष्टाम् । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नः प्रजां वीरवती ँ सनोतु । गोभिर्नो अश्वैस्समनक्तु यज्ञम् ॥
स्वाती नक्षत्र
वायुर्नक्षत्रमभ्येति निष्ट्याम् । तिग्मशृंगो वृषभो रोरुवाणः । समीरयन् भुवना मातरिश्वा । अप द्वेषा ँ सि नुदतामरातीः । तन्नो वायस्तदु निष्ट्या शृणोतु । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नो देवासो अनुजानंतु कामम् । यथा तरेम दुरितानि विश्वा ॥
विशाखा नक्षत्र
दूरमस्मच्छत्रवो यंतु भीताः । तदिंद्राग्नी कृणुतां तद्विशाखे । तन्नो देवा अनुमदंतु यज्ञम् । पश्चात् पुरस्तादभयन्नो अस्तु । नक्षत्राणामधि पत्नी विशाखे । श्रेष्ठाविंद्राग्नी भुवनस्य गोपौ । विषूचश्शत्रूनपबाधमानौ । अपक्षुधन्नुदतामरातिम् ॥
पूर्णा तिथि
पूर्णा पश्चादुत पूर्णा पुरस्तात् । उन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधिसंवसंतः । उत्तमे नाक इह मादयंताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्युदगाच्छोभमाना । आप्याययंती दुरितानि विश्वा । उरुं दुहां यजमानाय यज्ञम् ॥
अनुराधा नक्षत्र
ऋद्ध्यास्म हव्यैर्नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान्, हविषा वर्धयंतः । शतं जीवेम शरदः सवीराः । चित्रं नक्षत्रमुदगात्पुरस्तात् । अनूराधा स इति यद्वदंति । तन्मित्र एति पथिभिर्देवयानैः । हिरण्ययैर्विततैरंतरिक्षे ॥
ज्येष्ठा नक्षत्र
इंद्रो ज्येष्ठामनु नक्षत्रमेति । यस्मिन् वृत्रं वृत्र तूर्ये ततार । तस्मिन्वय-ममृतं दुहानाः । क्षुधंतरेम दुरितिं दुरिष्टिम् । पुरंदराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इंद्राय ज्येष्ठा मधुमद्दुहाना । उरुं कृणोतु यजमानाय लोकम् ॥
मूल नक्षत्र
मूलं प्रजां वीरवतीं विदेय । पराच्येतु निरृतिः पराचा । गोभिर्नक्षत्रं पशुभिस्समक्तम् । अहर्भूयाद्यजमानाय मह्यम् । अहर्नो अद्य सुविते ददातु । मूलं नक्षत्रमिति यद्वदंति । पराचीं वाचा निरृतिं नुदामि । शिवं प्रजायै शिवमस्तु मह्यम् ॥
पूर्वाषाढ़ा नक्षत्र
या दिव्या आपः पयसा संबभूवुः । या अंतरिक्ष उत पार्थिवीर्याः । यासामषाढा अनुयंति कामम् । ता न आपः शग्ग् स्योना भवंतु । याश्च कूप्या याश्च नाद्यास्समुद्रियाः । याश्च वैशंतीरुत प्रासचीर्याः । यासामषाढा मधु भक्षयंति । ता न आपः शग्ग् स्योना भवंतु ॥
उत्तराषाढ़ा नक्षत्र
तन्नो विश्वे उप शृण्वंतु देवाः। तदषाढा अभिसंयंतु यज्ञम् । तन्नक्षत्रं प्रथतां पशुभ्यः। कृषिर्वृष्टिर्यजमानाय कल्पताम् । शुभ्राः कन्या युवतयस्सुपेशसः । कर्मकृतस्सुकृतो वीर्यावतीः । विश्वान् देवान्, हविषा वर्धयंतीः अषाढाः। काममुपायंतु यज्ञम् ॥
अभिजीत नक्षत्र
यस्मिन् ब्रह्माभ्यजयत्सर्वमेतत् । अमुंच लोकमिदमूच सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य। श्रियं दधात्वहृणीयमानम् । उभौ लोकौ ब्रह्मणा संजितेमौ । तन्नो नक्षत्रमभिजिद्विचष्टाम् । तस्मिन्वयं पृतनास्संजयेम । तन्नो देवासो अनुजानंतु कामम् ॥
श्रवण नक्षत्र
शृण्वंति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपशृणोमि वाचम् । महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीची मेना ँ हविषा यजामः। त्रेधा विष्णुरुरुगायो विचक्रमे । महीं दिवं पृथिवीमंतरिक्षम् । तच्छ्रोणैतिश्रव-इच्छमाना । पुण्यग्ग् श्लोकं यजमानाय कृण्वती ॥
धनिष्ठा नक्षत्र
अष्टौ देवा वसवस्सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यज्ञं पांतु रजसः पुरस्तात् । संवत्सरीणममृतग्ग् स्वस्ति । यज्ञं नः पांतु वसवः पुरस्तात् । दक्षिणतोऽभियंतु श्रविष्ठाः । पुण्यन्नक्षत्रमभि संविशाम । मा नो अरातिरघशगंसाऽगन्न् ॥
शतभिषा नक्षत्र
क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणा ँ शतभिषग्वसिष्ठः । तौ देवेभ्यः कृणुतो दीर्घमायुः। शत ँ सहस्रा भेषजानि धत्तः । यज्ञन्नो राजा वरुण उपयातु । तन्नो विश्वे अभि संयंतु देवाः । तन्नो नक्षत्र ँ शतभिषग्जुषाणम् । दीर्घमायुः प्रतिरद्भेषजानि ॥
पूर्वाभाद्रपद नक्षत्र
अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रति मोदमानः । तस्य देवाः प्रसवं यंति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानस्समिधा न उग्रः । आऽन्तरिक्षमरुहदगंद्याम् । त ँ सूर्यं देवमजमेकपादम् । प्रोष्ठपदासो अनुयंति सर्वे ॥
उत्तराभाद्रपद नक्षत्र
अहिर्बुध्नियः प्रथमा न एति । श्रेष्ठो देवानामुत मानुषाणाम् । तं ब्राह्मणास्सोमपास्सोम्यासः। प्रोष्ठपदासो अभिरक्षंति सर्वे । चत्वार एकमभि कर्म देवाः । प्रोष्ठपदा स इति यान्, वदंति । ते बुध्नियं परिषद्यग्ग् स्तुवंतः । अहि ँ रक्षंति नमसोपसद्य ॥
रेवती नक्षत्र
पूषा रेवत्यन्वेति पंथाम् । पुष्टिपती पशुपा वाजबस्त्यौ । इमानि हव्या प्रयता जुषाणा । सुगैर्नो यानैरुपयातां यज्ञम् । क्षुद्रान् पशून् रक्षतु रेवती नः । गावो नो अश्वागं अन्वेतु पूषा । अन्नगं रक्षंतौ बहुधा विरूपम् । वाज ँ सनुतां यजमानाय यज्ञम् ॥
अश्विनी नक्षत्र
तदश्विनावश्वयुजोपयाताम् । शुभंगमिष्ठौ सुयमेभिरश्वैः । स्वं नक्षत्र ँ हविषा यजंतौ । मध्वासंपृक्तौ यजुषा समक्तौ । यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूतावमृतस्य गोपौ । तौ नक्षत्रं जुजुषाणोपयाताम् । नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम् ॥
भरणी नक्षत्र
अप पाप्मानं भरणीर्भरंतु । तद्यमो राजा भगवान्, विचष्टाम् । लोकस्य राजा महतो महान्, हि । सुगं नः पंथामभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यषिंचंत देवाः । तदस्य चित्र ँ हविषा यजाम । अप पाप्मानं भरणीर्भरंतु ॥
अमावश्या तिथि
निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्यावेशयंती । सहस्रपोष ँ सुभगा रराणा सा न आगन्वर्चसा संविदाना । यत्ते देवा अदधुर्भागधेयममावास्ये संवसंतो महित्वा । सा नो यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम् ॥

॥ ॐ शांतिः शांतिः शांतिः॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *