Nase Kashachi Tama-नसे कशाची तमा

0

नसे कशाची तमा अम्हाला तीच गुरुपौर्णिमा
मातृभूमिच्या मंगलभाली कुंकुमयुत पौर्णिमा ॥धृ॥

मुठीमठिनी धान्य धना वितरु प्रेमाच्या सदना
सोडुनि भय संभ्रमा॥१॥

असंख्य भांडारे उघडी सुवर्ण सरितेला दुधडी
धावे ध्वज संगमा॥२॥

स्फुरण मनाचे ध्वजासवे रुधिर उसळते ते दुखवे
न करी कधिही क्षमा॥३॥

अशा घडणिने राष्ट्र घडे पडुनी चढता तेज चढे
खड् गावरि रक्तिमा॥४॥

महान कार्यी या ढळू मंदिर मातेचे उजळू
पूर्व तशी पश्चिमा॥५॥

तन मन धन सारे वितरु भगवा ध्वज हा एक गुरु
सांगे पथ आक्रमा॥६॥

nase kaśācī tamā amhālā tīca gurupaurṇimā
mātṛbhūmicyā maṁgalabhālī kuṁkumayuta paurṇimā ||dhṛ||

muṭhīmaṭhinī dhānya dhanā vitaru premācyā sadanā
soḍuni bhaya saṁbhramā ||1||

asaṁkhya bhāṁḍāre ughaḍī suvarṇa saritelā dudhaḍī
dhāve dhvaja saṁgamā ||2||

sphuraṇa manāce dhvajāsave rudhira uasaḻate te dukhave
na karī kadhihī kṣamā ||3||

aśā ghaḍaṇine rāṣṭra ghaḍe paḍunī caḍhatā teja caḍhe
khaḍ gāvari raktimā ||4||

mahāna kāryī yā ḍhaḻū maṁdira mātece ujaḻū
pūrva taśī paścimā ||5||

tana mana dhana sāre vitaru bhagavā dhvaja hā eka guru
sāṁge patha ākramā ||6||

Leave a Reply

Your email address will not be published. Required fields are marked *