समस्त पापनाशक विष्णु स्तोत्र | Paap Nashan Vishnu Stotram

0

यह स्तोत्र सभी पापोंका विनाश करता है यह एक मात्र स्पेशल ऐसा स्तोत्र है जो पापो का विनाश करने के लिए ही है

पुष्कर उवाच

परदारपरद्रव्य जीवहिंसादिके यदा |

प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ||

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः |

नमामि विष्णुं चित्तस्थमहँकारगतिं हरिम् ||

चित्तस्थमीशमव्यक्त मनन्तमपराजितम् |

विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ||

विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् |

यच्चाहन्कारगो विष्णुर्यव्दीष्णुर्मयिसंस्थितः ||

करोति कर्मभूतौऽसो स्थावरस्य चरस्य च |

तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ||

ध्यायो हरति यत् पापं स्वप्ने द्दृष्टस्तु भावनात |

तमुपेन्द्रमहँ विष्णुर्प्रणतार्त्तिहरं हरिम् ||

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः |

हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ||

सर्वेश्वरस्य विभो परमात्मन्नधोक्षज | ( सर्वेश्वर )

हृषीकेष हृषीकेश हृषीकेश नमोस्तुते ||

नृसिंहानन्त गोविन्द भूतभावन केशव |

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोस्तुते ||

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना |

अकार्यमहदत्युग्रन्तच्छमन्नय केशव ||

ब्रह्मण्यदेव गोविन्द परमार्थपरायण |

जगन्नाथ जगदद्यातः पापं प्रशमयाच्युत ||

यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि |

कायेन मनसा वाचा कृतं पापमजानता ||

जानता च हृषिकेश पुण्डरीकाक्ष माधव |

नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ||

शरीरं में हृषिकेश पुण्डरीकाक्ष माधव |

पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ||

यद्भुञ्जन्यत्स्त्वपंस्तिष्ठन गच्छन जाग्रद यदास्थितः |

कृतवान पापमद्याहं कायेन मनसागिरा ||

यत स्वल्पमपि यत स्थूलं कुयोनिनरकाहम् |

तद्यातु प्रशमंसर्व वासुदेवानु कीर्तनात ||

परं ब्रह्म परं धाम पवित्रं परमञ्ज यत |

तस्मिन् प्रकीर्तिते विष्णौ यत पापं तत प्रणश्यतु ||

यत प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम |

सूरयस्तत पदं विष्णोस्तत सर्वं शमयत्वधम ||

|| फलश्रुतिः ||

पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि |

शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ||

सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् |

तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम ||

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम |

प्रायश्चितैः स्तोत्रजपैर्वृतैर्नश्यति पातकम ||

ततः कार्याणि संसिद्धयै तानि वै भुक्तिमुक्तये ||

|| इति श्री अग्निमहापुराणे पापनाशन विष्णुः स्तोत्र सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *