Main Story

Editor’s Picks

Trending Story

श्री लघु सूर्य कवचम्, Shree Laghu Surya Kavacham

याज्ञवल्क्य उवाच | शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् | शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् || १ || देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् | ध्यात्वा सहस्त्रकिरणं...

श्री तारा अष्टोत्तर शतनाम स्तोत्रम् || Tara Ashtottara Shatanama Stotram

श्रीदेव्युवाच । सर्वं संसूचितं देव नाम्नां शतं महेश्वर । यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १॥ पठित्वा परमेशान हठात् सिद्ध्यति...

हिमालय कृतं शिव स्तोत्रम्, Himalay Krutam Shiv Stotram

हिमालय उवाच त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः | त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः || १ || त्वमीश्वरो गुणातीतो ज्योतीरुपः...

सूर्याष्टकं | Suryashtakam, आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर

सूर्य अष्टकं || सूर्य अष्टक स्तोत्र || सूर्याष्टक स्तोत्र आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर | दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ||...

शिव स्तुति, Shiv Stuti (ॐ शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमः)

ॐ शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमः | शिवमार्ग प्रणेतारं प्रणमामि सदाशिवम् || भगवान् शिव शिवकर अर्थात् कल्याण करने वाले हैं,...

श्री दुर्गा कवच, Durga Kavacham

विनियोगः ॐ अस्य श्री चण्डीकवचस्य ब्रह्माऋषिः अनुष्टुप छन्दः चामुण्डा देवता, अङ्गन्यासोक्त मातरो बीजं दिग्बंधदेवतास्तत्वं श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः ||...

देवी कीलक स्तोत्र, Keelak Stotram

विनियोगः ॐ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः अनुष्टुपछन्दः श्रीमहासरस्वती देवता श्री जगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः | ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ...

श्री बगलामुखी अष्टोत्तर शतनाम स्तोत्र -Shri Baglamukhi Ashtottara Shatnaam Stotra

ब्रह्मास्त्ररुपिणी देवी माता श्रीबगलामुखी । चिच्छिक्तिर्ज्ञान-रुपा च ब्रह्मानन्द-प्रदायिनी ।। ।महालक्ष्मी श्रीमत्त्रिपुरसुन्दरी । भुवनेशी जगन्माता पार्वती सर्वमंगला ।। २ ।। ललिता...