पूर्ण विजय संकल्प हमारा अनथक अविरत साधना ।
निषिदिन प्रतिपल चलती आयी राष्ट्रधर्म आराधना ।
वंदे मातृभूमी वंदे वंदे जगजननी वंदे ॥धृ॥
पुण्य पुरातन देश हमारा मानवतत्व आदर्ष रहा ।
संस्कृती का पावन मंगल स्वर कोटी कंठ से नित्य बहा ।
सकल विश्व का मंगल करने सर्वस्वार्पण प्रेरणा ॥१॥
निषिदिन प्रतिपल चलती आयी—–
संबल लेकर हिंदु चेतना समरसता का मंत्र महान ।
आतीत की गौरवगाथा का पथदर्शक प्रेरक आह्वान ।
भविष्य का पथ उज्ज्वल करने शक्ती संचय साधना ॥२॥
निषिदिन प्रतिपल चलती आयी—-
मातृभूमी आराध्य हमारी राष्ट्रभक्ती है प्रेरणा ।
ईश्वर का है कार्य हमारा जीवन की संकल्पना ।
केशव प्रेरित संघमार्ग पर चरैवेती की कामना ॥३॥
निषिदिन प्रतिपल चलती आयी—-

pūrṇa vijaya saṁkalpa hamārā anathaka aviarata sādhanā |
niṣidina pratipala calatī āayī rāṣṭradharma ārādhanā |
vaṁde mātṛbhūmī vaṁde vaṁde jagajananī vaṁde ||dhṛ||
puṇya purātana deśa hamārā mānavatatva āadarṣa rahā |
saṁskṛtī kā pāvana maṁgala svara koṭī kaṁṭha se nitya bahā |
sakala viśva kā maṁgala karane sarvasvārpaṇa preraṇā ||1||
niṣidina pratipala calatī āyī—–
saṁbala lekara hiṁdu cetanā samarasatā kā maṁtra mahāna |
ātīta kī gauravagāthā kā pathadarśaka preraka āahvāna |
bhaviṣya kā patha ujjvala karane śaktī saṁcaya sādhanā ||2||
niṣidina pratipala calatī āyī—-
mātṛbhūmī ārādhya hamārī rāṣṭrabhaktī hai preraṇā |
īśvara kā hai kārya hamārā jīvana kī saṁkalpanā |
keśava prerita saṁghamārga para caraivetī kī kāmanā ||3||
niṣidina pratipala calatī āyī—-

Leave a Reply

Your email address will not be published. Required fields are marked *