Pratapshali Shivsamrata-प्रताप शाली शिवसम्राटा

0

प्रताप शाली शिवसम्राटा विश्ववंद्य वीरा
भावभक्तिने राष्ट्र अर्पिते मानाचा मुजरा॥धृ॥

पाषाणांना गडागडावर
पेटविले तू घालुन फुंकर
त्यातुनि उठल्या ज्वाला नाशित पारतंत्र्य -तिमिरा॥१॥

सत्तांधांचा सेनासागर
खवळुनि आला सह्याद्रीवर
लपवुनि परि शिर तव चरणावर फिरला माघारा॥२॥

खडे शत्रुदळ सीमेवरती
आणि फितुरिला येई भरती
अशा घडीला राजनीति तव देवो सुविचारा॥३॥

छत्रपती तू तू पुरुषोत्तम
अभंग संकटि हिमालयसम
घराघरातुन विक्रम -गाथा घुमते तव वीरा॥४॥

स्वातंत्र्याचा तू उद् गाता
जनकासम तू विरक्त नेता
ध्वज भगवा तव ग्वाही देई विजयाची शूरा॥५॥

pratāpa śālī śivasamrāṭā viśvavaṁdya vīrā
bhāvabhaktine rāṣṭra arpite mānācā mujarā ||dhṛ||

pāṣāṇāṁnā gaḍāgaḍāvara
peṭavile tū ghāluna phuṁkara
tyātuni uṭhalyā jvālā nāśita pārataṁtrya -timirā ||1||

sattāṁdhāṁcā senāsāgara
khavaḻuni ālā sahyādrīvara
lapavuni pari śira tava caraṇāvara phiralā māghārā ||2||

khaḍe śatrudaḻa sīmevaratī
āṇi phiturilā yeī bharatī
aśā ghaḍīlā rājanīti tava devo suvicārā ||3||

chatrapatī tū tū puruṣottama
abhaṁga saṁkaṭi himālayasama
gharāgharātuna vikrama -gāthā ghumate tava vīrā ||4||

svātaṁtryācā tū ud gātā
janakāsama tū virakta netā
dhvaja bhagavā tava gvāhī deī vijayācī śūrā ||5||

Leave a Reply

Your email address will not be published. Required fields are marked *