राहु अष्टोत्तर शतनाम स्तोत्रम् || Rahu Ashtottara Shatnama Stotram

0

राहु पौराणिक संदर्भों से धोखेबाजों, सुखार्थियों, विदेशी भूमि में संपदा विक्रेताओं, ड्रग विक्रेताओं, विष व्यापारियों, निष्ठाहीन और अनैतिक कृत्यों, आदि का प्रतीक रहा है। यह अधार्मिक व्यक्ति, निर्वासित, कठोर भाषणकर्त्ताओं, झूठी बातें करने वाले, मलिन लोगों का द्योतक भी रहा है। इसके द्वारा पेट में अल्सर, हड्डियों और स्थानांतरगमन की समस्याएं आती हैं। राहु व्यक्ति के शक्तिवर्धन, शत्रुओं को मित्र बनाने में महत्वपूर्ण रूप से सहायक रहता है। बौद्ध धर्म के अनुसार राहु क्रोधदेवताएं में से एक है। राहु का मंत्र “ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः॥”है, तथा इसका जप संख्या १८००० है । राहु अष्टोत्तरशतनामस्तोत्रम् या श्रीराह्वत्तरशतष्टोनामावलिः का नित्य पाठ से राहू पीड़ा से मुक्त होकर जीवन सुखमय होता है।

|| श्रीराहु अष्टोत्तरशतनामस्तोत्रम् ||

राहु बीज मन्त्र – ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

श्रृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।

सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।

खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् ।

दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३॥

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।

माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥

उल्कापातयिताशुली निधिपः कृष्णसर्पराट् ।

विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।

द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।

किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।

शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥

उपरागकरस्सूर्यहिमांषुच्छविहारकः ।

नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।

गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।

मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।

चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।

जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।

नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥

द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।

षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥

नवमे पापदाता च दशमे शोकदायकः ।

आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।

पञ्चमे धिषणाश्रृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।

सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।

दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।

एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।

सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥

॥ इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

|| श्रीराहु अष्टोत्तरशतनामस्तोत्रम् ||

श्रीराह्वष्टोत्तरशतनामावलिः

राहु बीज मन्त्र –

ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

ॐ राहवे नमः । ॐ सैंहिकेयाय नमः । ॐ विधुन्तुदाय नमः ।

ॐ सुरशत्रवे नमः । ॐ तमसे नमः । ॐ फणिने नमः ।

ॐ गार्ग्यायनाय नमः । ॐ सुरापिने नमः ।

ॐ नीलजीमूतसङ्काशाय नमः । ॐ चतुर्भुजाय नमः ।

ॐ खड्गखेटकधारिणे नमः । ॐ वरदायकहस्तकाय नमः ।

ॐ शूलायुधाय नमः । ॐ मेघवर्णाय नमः ।

ॐ कृष्णध्वजपताकावते नमः । ॐ दक्षिणाशामुखरताय नमः ।

ॐ तीक्ष्णदंष्ट्रकरालकाय नमः । ॐ शूर्पाकारासनस्थाय नमः ।

ॐ गोमेदाभरणप्रियाय नमः । ॐ माषप्रियाय नमः ।

ॐ कश्यपर्षिनन्दनाय नमः । ॐ भुजगेश्वराय नमः ।

ॐ उल्कापातयित्रे नमः । ॐ शूलिने नमः । ॐ निधिपाय नमः ।

ॐ कृष्णसर्पराजे नमः । ॐ विषज्वालावृतास्याय अर्धशरीराय नमः ।

ॐ जाद्यसम्प्रदाय नमः । ॐ रवीन्दुभीकराय नमः ।

ॐ छायास्वरूपिणे नमः । ॐ कठिनाङ्गकाय नमः ।

ॐ द्विषच्चक्रच्छेदकाय नमः । ॐ करालास्याय नमः ।

ॐ भयङ्कराय नमः । ॐ क्रूरकर्मणे नमः ।

ॐ तमोरूपाय नमः । ॐ श्यामात्मने नमः ।

ॐ नीललोहिताय नमः । ॐ किरीटिणे नमः । ॐ नीलवसनाय नमः ।

ॐ शनिसमान्तवर्त्मगाय नमः । ॐ चाण्डालवर्णाय नमः ।

ॐ अश्व्यर्क्षभवाय नमः । ॐ मेषभवाय नमः ।

ॐ शनिवत्फलदाय नमः । ॐ शूराय नमः । ॐ अपसव्यगतये नमः ।

ॐ उपरागकराय नमः । ॐ सूर्यहिमांशुच्छविहारकाय नमः ।

ॐ नीलपुष्पविहाराय नमः । ॐ ग्रहश्रेष्ठाय नमः । ॐ अष्टमग्रहाय नमः ।

ॐ कबन्धमात्रदेहाय नमः । ॐ यातुधानकुलोद्भवाय नमः ।

ॐ गोविन्दवरपात्राय नमः । ॐ देवजातिप्रविष्टकाय नमः ।

ॐ क्रूराय नमः । ॐ घोराय नमः । ॐ शनेर्मित्राय नमः ।

ॐ शुक्रमित्राय नमः । ॐ अगोचराय नमः ।

ॐ माने गङ्गास्नानदात्रे नमः । ॐ स्वगृहे प्रबलाढ्यकाय नमः ।

ॐ सद्गृहेऽन्यबलधृते नमः । ॐ चतुर्थे मातृनाशकाय नमः ।

ॐ चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः । ॐ जन्मसिंहे नमः ।

ॐ राज्यदात्रे नमः । ॐ महाकायाय नमः । ॐ जन्मकर्त्रे नमः ।

ॐ विधुरिपवे नमः । ॐ मत्तको ज्ञानदाय नमः ।

ॐ जन्मकन्याराज्यदात्रे नमः । ॐ जन्महानिदाय नमः ।

ॐ नवमे पितृहन्त्रे नमः । ॐ पञ्चमे शोकदायकाय नमः ।

ॐ द्यूने कलत्रहन्त्रे नमः । ॐ सप्तमे कलहप्रदाय नमः ।

ॐ षष्ठे वित्तदात्रे नमः । ॐ चतुर्थे वैरदायकाय नमः ।

ॐ नवमे पापदात्रे नमः । ॐ दशमे शोकदायकाय नमः ।

ॐ आदौ यशः प्रदात्रे नमः । ॐ अन्ते वैरप्रदायकाय नमः ।

ॐ कालात्मने नमः । ॐ गोचराचाराय नमः ।

ॐ धने ककुत्प्रदाय नमः । ॐ पञ्चमे धिशणाश्रृङ्गदाय नमः ।

ॐ स्वर्भानवे नमः । ॐ बलिने नमः । ॐ महासौख्यप्रदायिने नमः ।

ॐ चन्द्रवैरिणे नमः । ॐ शाश्वताय नमः । ॐ सुरशत्रवे नमः ।

ॐ पापग्रहाय नमः । ॐ शाम्भवाय नमः । ॐ पूज्यकाय नमः ।

ॐ पाटीरपूरणाय नमः । ॐ पैठीनसकुलोद्भवाय नमः ।

ॐ भक्तरक्षाय नमः । ॐ राहुमूर्तये नमः । ॐ सर्वाभीष्टफलप्रदाय नमः ।

ॐ दीर्घाय नमः । ॐ कृष्णाय नमः । ॐ अतनवे नमः ।

ॐ विष्णुनेत्रारये नमः । ॐ देवाय नमः । ॐ दानवाय नमः ।

इति राहु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

श्रीराहु अष्टोत्तरशतनामस्तोत्रम् व राहु अष्टोत्तरशतनामावलिः समाप्त ॥

Leave a Reply

Your email address will not be published. Required fields are marked *