राहु स्तोत्रम् || Rahu Stotram

0

राहुस्तोत्रम् के नित्य पाठ करने से जीवन में हर कष्टों से मुक्ति मिलती है व जीवन सुखमय और खुशहाल होता है। यहाँ राहू के लिए दो स्तोत्रम् दिया जा रहा है साधक इनमे से किसी का भी या दोनों का ही पाठ कर सकते हैं।

|| राहुस्तोत्रम् ||

ॐ नमो राहवे ।

नमस्ते दैत्यरूपाय देवारिं प्रणमाम्यहम् ।

नमस्ते सर्वभक्ष्याय घोररूपाय वै नमः ॥ १॥

त्वं ब्रह्मा वरुणो देवस्त्वं विष्णुस्त्वं हरिः शिवः ।

मर्त्यलोके भवान्प्रीतः संसारजनतारकः ॥ २॥

कूटपर्वतदुर्गाणि नगराणि पुराणि च ।

यस्य क्रोधवशाद्भस्मीभवन्ति क्षणमात्रकम् ॥ ३॥

धूम्रवर्णो भवान् राहू रक्ताक्षः पिङ्गलोपमः ।

क्रूरग्रहस्तथा भीमो यमरूपो महाबलः ॥ ४॥

यस्य स्थाने पञ्चमेऽपि षष्ठे चैव तृतीयके ।

दशमैकादशे चैव तस्य श्रेयः करोत्यलम् ॥ ५॥

अन्नं खड्गं च यद्दत्तं राहवे सुफलप्रदम् ।

पृथिव्यां ब्रह्मपीडां च गोपीडां तन्निवारयेत् ॥ ६॥

कृमिकीटपतङ्गेषु चरन्तं सचराचरम् ।

गोदानं भूमिदानं च ह्यन्नं वस्त्रं च दापयेत् ॥ ७॥

सौवर्णरौप्यदानं च कन्यादानं च तत्क्षणात् ।

एतद्दानं च सम्पूर्णं राहुमोक्षकरं नृणाम् ।

अस्य स्तोत्रस्य माहात्म्याद्राहुपीडा विनश्यति ॥ ८॥

रक्ताक्षो धूम्रवर्णाभो विजितारिर्महाबलः ।

अबाहुश्चान्तरिक्षस्थः स राहुः प्रीयतां मम ॥ ९॥

इति राहुस्तोत्रम् सम्पूर्णम् ।

|| राहुस्तोत्रम् ||

अथ राहुस्तोत्रप्रारम्भः ।
ॐ अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः ।

अनुष्टुप्च्छन्दः । राहुर्देवता ।

राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

काश्यप उवाच ।

श्रृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।

सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥

सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।

आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥

राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः ।

सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३॥

भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।

द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४॥

जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् ।

नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५॥

विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात्।

तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६॥

हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।

सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७॥

राहो कराळवदन रविचन्द्रभयङ्कर ।

तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८॥

सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।

सिंहवाह नमस्तुभ्यं सर्वान्रोगान् निवारय ॥ ९॥

कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।

गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १०॥

स्वर्भानो सर्पवदन सुधाकरविमर्दन ।

सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११॥

इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।

सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२॥

विषान्न जायते भीतिः महारोगस्य का कथा ।

सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३॥

एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः ।

आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४॥

इति राहुस्तोत्रम् सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *