ऋणमोचक मंगलस्तोत्रम्, Rin Mochak Mangal Stotram

2

इस स्तोत्र के नित्य कम से कम १० पाठ करे |

यह स्तोत्र ऋण में से मुक्ति देता है |

रोगो का विनाश करता है |

दुःख दरिद्रता का विनाश करता है |

संतान प्राप्ति में सहायता करता है |

मंङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः |

स्थिरासनो महाकायः सर्वकामविरोधकः ||

लोहितो लोहिताक्षश्च सामगानां कृपाकरः |

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ||

अङ्गारको यमश्चैव सर्वरोगापहारकः |

वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ||

एतानि कूजनमानि नित्यं यः श्रद्धया पठेत् |

ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयत् ||

धरणिगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |

कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ||

स्तोत्रमङ्गारकस्यैतत्पठनियं सदां नृभिः |

न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् ||

अङ्गारक महाभाग भगवन्भक्तवत्सल |

त्वां नमामि मामाशेषमृणमाशु विनाशय ||

ऋणरोगादिदारिद्र्यं ये चान्ये चापमृत्यवः |

भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ||

अतिवक्रदुराराध्यभोगमुक्ताजितात्मनः |

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ||

विरिञ्चशक्रविष्णुनां मनुष्याणां तु का कथा |

तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ||

पुत्रान् देहि धनं देहि त्वामस्मि शरणं गतः |

ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः ||

एभीर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् |

महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ||

|| इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मङ्गलस्तोत्रं सम्पूर्णम् ||