Samaj Purusha Hoie Jagrit-समाज पुरुषा होई जागृत

0

समाज पुरुषा होई जागृत॥ धृ ॥

या पृथ्वीच्या पावन पृष्ठि व्यक्तिहूनी अतिश्रेष्ठ समष्टी।
तूच समष्टी तुझीच सृष्टी तूच कासया होसी निद्रित॥१॥

हिंदू तितुका अवयव संघशक्ति तव समता सौष्ठव।
विशालता ती जगास दाखव गती घेउ दे तुझा धर्मरथ॥२॥

वेद श्रुति हे तव मुखमंडळ इतिहासाची तुला प्रभावळ।
अजिंक्य केवळ तुझे तपोबळ भीति घालशिल तूच भयाप्रत॥३॥

तू निजल्याने निजली नीती योध्दयाहुन दो बळी सारथी।
भारतीयता नुरे भारती ऊठ शाप क्रोध तू परमत॥४॥

मोहमूढ तू रणात अर्जुन गीता सांगे माधव गर्जुन।
कार्य करी तू फळास वर्जुन कुरुतीर्थासी करण्या पूनित॥५॥

उरि शूरता करात गीता चाल विशाला उभवित माथा।
अवघ्या विश्र्वा आण आर्यता ठायी ठायी ध्वजा उभारित॥६॥

उघड आपुले सहस्त्र लोचन उठव मानसी निद्रित मी पण।
टाक तमासी तेजे जाळुनी आत्मोध्दारा घेई नव व्रत ॥७॥

samāja puruṣā hoī jāgṛta || dhṛ ||

yā pṛthvīcyā pāvana pṛṣṭhi vyaktihūnī atiśreṣṭha samaṣṭī |
tūca samaṣṭī tujhīca sṛṣṭī tūca kāsayā hosī nidrita ||1 ||

hiṁdū titukā avayava saṁghaśakti tava samatā sauṣṭhava |
viśālatā tī jagāsa dākhava gatī gheu de tujhā dharmaratha ||2||

veda śruti he tava mukhamaṁḍaḻa itihāsācī tulā prabhāvaḻa |
ajiṁkya kevaḻa tujhe tapobaḻa bhīti ghālaśila tūca bhayāprata ||3||

tū nijalyāne nijalī nītī yodhdayāhuna do baḻī sārathī |
bhāratīyatā nure bhāratī ūṭha śāpa krodha tū paramata ||4||

mohamūḍha tū raṇāta arjuna gītā sāṁge mādhava garjuna |
kārya karī tū phaḻāsa varjuna kurutīrthāsī karaṇyā pūnita ||5||

uri śūratā karāta gītā cāla viśālā ubhavita māthā |
avaghyā viśrvā āṇa āryatā ṭhāyī ṭhāyī dhvajā ubhārita ||6||

ughaḍa āpule sahastra locana uṭhava mānasī nidrita mī paṇa |
ṭāka tamāsī teje jāḻunī ātmodhdārā gheī nava vrata ||7||

Leave a Reply

Your email address will not be published. Required fields are marked *