सरस्वती द्वादश नाम स्तोत्र, Saraswati Dwadash Naam Stotram

0

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् |

हंसवाहसमायुक्तां विद्यादानकरीं मम || १ ||

प्रथमं भारती नाम द्वितीयं च सरस्वती |

तृतीयं शारदा देवी चतुर्थं हंसवाहिनी || २ ||

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा |

कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी || ३ ||

नवमं बुद्धिदात्री च दशमं वरदायिनी |

एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी || ४ ||

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः |

सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी |

सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती || ५ ||

|| इति सरस्वती द्वादश नाम स्तोत्रं सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *