श्री शिव सहस्रनाम स्तोत्रम् स्कन्द पुराणान्तर्गतम् || Shiv Sahastranam Skand Puranantargat

0

शिवजी सहस्त्र नाम जिसे की आपने पूर्व क्रम में पढ़ा – तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे, श्रीशिवसहस्रनामस्तोत्रम्और श्रीशिवसहस्रनामावलि, श्रीशिवसहस्रनामस्तोत्रम्भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम् । शिवजी सहस्त्र नाम श्रृंखला के अन्तर्गत श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् दिया जा रहा है।

|| अथ श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ||

अरुन्धत्युवाच

मुने वद महाभाग नारदेन यथा स्तुतः ।

सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ १॥

यानि यानि च नामानि नारदोक्तानि वै मुने ।

रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ २॥

वसिष्ठ उवाच

साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि ।

तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ ३॥

दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः ।

सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४॥

नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः ।

श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ ५॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।

सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ ६॥

 

अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः परमात्मा श्रीशिवो देवता धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ।

नारद उवाच

श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः ।

वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ ७॥

शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः ।

सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ ८॥

तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः ।

तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ ९॥

तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः ।

तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ १०॥

महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः ।

धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ ११॥

वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः ।

अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२॥

गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा ।

प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ १३॥

दानप्रियो दानदो दानतृप्तो दानवान्तकः ।

करिदानप्रियो दानी दानात्मा दानपूजितः ॥ १४॥

दानगम्यो ययातिश्च दयासिन्धुर्दयावहः ।

भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५॥

भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः ।

भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६॥

सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः ।

जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७॥

जयसेनो जयत्सेनो विजयो विजयप्रियः ।

जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ १८॥

पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः ।

पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९॥

प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् ।

प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ २०॥

नरेशो नारदो मानी दैत्यमानविमर्दनः ।

अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ २१॥

मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः ।

मालवो मलयावासो महोभिः संयुतोनलः ॥ २२॥

नलाराध्यो नीलवासा नलात्मा नलपूजितः ।

नलाधीशो नैगमिको निगमेन सुपूजितः ॥ २३॥

निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा ।

कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ २४॥

दामनो दामिनीकान्तो दामोदर हरेश्वरः ।

दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ २५॥

दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः ।

आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ २६॥

नित्यानन्दो महानन्दो रमानन्दो निराश्रयः ।

निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७॥

कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः ।

विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ २८॥

केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः ।

विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९॥

बदरीनायको नेता रामभक्तो रमाप्रियः ।

रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ ३०॥

धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः ।

त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१॥

वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः ।

देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२॥

वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः ।

कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ ३३॥

केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः ।

कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४॥

मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः ।

प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५॥

साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः ।

असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ ३६॥

निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः ।

रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ ३७॥

निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः ।

गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ ३८॥

अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः ।

बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ ३९॥

वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः ।

पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४०॥

वेदव्यासो नागहारा विषहा विषनायकः ।

विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१॥

बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः ।

बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ ४२॥

प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः ।

अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ ४३॥

हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः ।

वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४॥

नादब्रह्मरतो नादी नन्दनावास अम्बरः ।

अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ ४५॥

कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः ।

जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ ४६॥

कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः ।

प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७॥

हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः ।

यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ ४८॥

नारायणो नारपूज्यो वसुवर्णो वसुप्रियः ।

वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ ४९॥

बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः ।

शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ ५०॥

रथचक्रो दशरथो रामः शस्त्रभृतां वरः ।

नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ ५१॥

रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः ।

जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ ५२॥

रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः ।

प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३॥

सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः ।

शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४॥

शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः ।

राहुः केतुः सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५॥

नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः ।

विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ ५६॥

कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः ।

योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ ५७॥

काशिनाथो नीलकेशो हरिकेशो मनोहरः ।

उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ ५८॥

तटासुरनिहन्ता च सर्वयज्ञसुपूजितः ।

गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ ५९॥

भानुदत्तो भानुनाथो जरासन्धविमर्दनः ।

यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ ६०॥

शालग्रामशिलावासी नर्मदातटपूजितः ।

बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ ६१॥

बाणासुरनिहन्ता च रामबाणो भयापहः ।

रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ ६२॥

पार्वतीशः परामृष्टो नारदो नारपूजितः ।

पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३॥

सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः ।

निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४॥

श्मशानवासी दमनो मदनारिर्मदालयः ।

भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ ६५॥

वेतालशतनाथो वै वेतालशतपूजितः ।

वेतालो भैरवाकारो वेतालनिलयो बलः ॥ ६६॥

भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः ।

जनो महस्तपः सत्यं पातालनिलयो लयः ॥ ६७॥

पत्री पुष्पी फली तोयी महीरूपसमाश्रितः ।

स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८॥

उमापतिर्व्योमकेशो भीमधन्वा भयानकः ।

पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ ६९॥

ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः ।

ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७०॥

द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः ।

रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१॥

षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः ।

शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२॥

निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः ।

भगमाली भगो भाग्यो भगहा भगपूजितः ॥ ७३॥

भगपूजनसन्तुष्टो महाभाग्यसुपूजितः ।

पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४॥

मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः ।

चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ ७५॥

सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः ।

पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ ७६॥

मण्डलात्परसिद्धिश्च महामण्डलमण्डलः ।

मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ ७७॥

निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा ।

मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८॥

हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः ।

शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ ७९॥

आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः ।

पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ ८०॥

बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः ।

मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१॥

मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः ।

धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२॥

धरात्मजो धनो धान्यो मान्यनाथो मदालसः ।

लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३॥

लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः ।

समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ ८४॥

मथुरानाथको तन्द्रो मथुरावासतत्परः ।

वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५॥

यमुनापुलिनावासः कंसचाणूरमर्दनः ।

अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ ८६॥

वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः ।

कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ ८७॥

चतुर्विधो विश्वहर्ता धाता धर्मपरायणः ।

यातुधानो महाकायो रक्षःकुलविनाशनः ॥ ८८॥

घण्टानादो महानादो भेरीशब्दपरायणः ।

परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९॥

पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा ।

जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ ९०॥

ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् ।

अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ ९१॥

आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा ।

इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ ९२॥

ईशितारिभवो ऋक्ष ऋकारवरपूजितः ।

ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् (लरात्मवान्)॥ ९३॥

ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः ।

ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ ९४॥

कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः ।

गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ ९५॥

ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः ।

चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ ९६॥

छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः ।

झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७॥

झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः ।

रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ ९८॥

ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः ।

तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ ९९॥

थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् ।

दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ १००॥

दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः ।

धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ १०१॥

धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः ।

नागेशो नागनिलियो नारदादिभिरार्चितः ॥ १०२॥

नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् ।

पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३॥

पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः ।

फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ १०४॥

फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः ।

वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ १०५॥

वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली ।

वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ १०६॥

भेरूण्डो भासको भासी भास्करो भानुपूजितः ।

भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७॥

मेनकापतिमन्द्राश्वो महामैनाकपर्वतः ।

मानवो मनुनाथश्च मदहा मदलोचनः ॥ १०८॥

यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः ।

यमको यमुनावासो यमसंयमदायकः ॥ १०९॥

रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः ।

रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ ११०॥

लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः ।

लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ १११॥

बालको बालकप्रीतो वरेण्यो बालपूजितः ।

शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२॥

शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः ।

षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ ११३॥

षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः ।

सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ ११४॥

सेतुः संसारसंहर्ता सारः सारस्वतप्रियः ।

हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५॥

हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः ।

सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ ११६॥

कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः ।

रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ ११७॥

जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः ।

क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ ११८॥

कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः ।

रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ ११९॥

राजराजेश्वरीकान्तो राजराजसुपूजितः ।

सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ १२०॥

जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः ।

जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ १२१॥

मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः ।

दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ १२२॥

गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः ।

भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ १२३॥

मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः ।

जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४॥

सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः ।

शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ १२५॥

शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः ।

राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६॥

अतिसारहरो जातीवल्कबीजो जलं नभः ।

जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ १२७॥

पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः ।

अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ १२८॥

जलयन्त्रो जलावासो जलधेनुर्जलोदरः ।

चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९॥

चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः ।

चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ १३०॥

चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः ।

मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१॥

संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः ।

सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२॥

स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा ।

चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३॥

दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः ।

रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४॥

रागज्ञानप्रदो रागी रागी रागपरायणः ।

नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५॥

अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः ।

गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ १३६॥

वसिष्ठ उवाच

नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् ।

तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७॥

पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः ।

दारिद्रयं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८॥

यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः ।

नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९॥

स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः ।

शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४०॥

ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा ।

रुद्ररूपेण नयति(नश्यति) भस्मसात् स चराचरम् ॥ १४१॥

तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् ।

स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२॥

यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् ।

पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३॥

राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् ।

दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ १४४॥

नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले ।

तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ १४५॥

यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः ।

सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ १४६॥

सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् ।

प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७॥

सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः ।

जायते नात्र सन्देह शिवस्य वचनं यथा ॥ १४८॥

इति स्कन्दपुराणान्तर्गतम् श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *