श्री शिव सहस्रनाम स्तोत्रं शिवरहस्ये नवमांशे अध्याय २ || Shiv Sahastranam Stotram 2

0

 

शिवजी के सहस्त्र नाम की श्रृंखला के अन्तर्गत इससे पूर्व शिवरहस्यान्तर्गतम् श्रीशिवसहस्रनामस्तोत्रम् दिया जा रहा है। अब इसी क्रम में श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २ दिया जा रहा है।

॥ अथ श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे द्वितीयोऽध्यायः ॥

स्कन्द उवाच –

शेषाशेषमुखोद्गीतां नामसारावलीमिमाम् ।

हाटकेशोरुकटकभूतेनकहीन(न्द्र)केण तु ॥ १॥

सहस्रनाम यत्प्रोक्तं तत्ते वक्ष्याम्यहं श्रृणु ।

धन्यं मान्यं महामन्युप्रीतिदायकमुत्तमम् ॥ २॥

नान्येषु दापनीयं ते न देयं वेदमीदृशम् ।

पञ्चास्य हृदयाशास्यमनुशास्यामि ते हृदि ॥ ३॥

ऋषिरस्यादिशेषो वै देवो देवोमहेश्वरः ।

सर्वत्र विनियोगोऽस्य कर्मस्वपि सदा द्विज ।

ध्यानं तस्यानुवक्ष्यामि त्वमेकाग्रमनाः श्रृणु ॥ ४॥

स्कन्दः उवाच –

ध्यायेदिन्दुकलाधरं गिरिधनु सोमाग्निफालोज्ज्वलं

वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् ।

वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे

नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥

 

एवं ध्यात्वा महादेवं नाम्ना साहस्रमुत्तमम् ।

प्रजपेन्नियतो मन्त्री भस्मरुद्राक्षभूषणः ॥ १॥

लिङ्गमभ्यर्चयन्वापि बिल्वकोमलपल्लवैः ।

पङ्कजैरुत्पलैर्वापि प्रसादाय महेशितुः ॥ २॥

अष्टम्यां वा चतुर्दश्यां पर्वस्वपि विशेषतः ।

यं यं कामं सदाचित्ते भावयेत्तं तमाप्नुयात् ॥ ३॥

अथ श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २

ॐ गङ्गाधरोऽन्धकरिपुः पिनाकी प्रमथाधिपन् ।

भव ईशान आतार्योऽनेकधन्यो महेश्वरः ॥ १॥

महादेवः पशुपतिः स्थाणुः सर्वज्ञ ईश्वरः ।

विश्वाधिकः शिवः शान्तो विश्वात्मा गगनान्तरः ॥ २॥

परावरोऽम्बिकानाथः शरदिन्दुकलाधरः ।

गणेशतातो देवेशो भववैद्यः पितामहः ॥ ३॥

तरणस्तारकस्ताम्रो प्रपञ्चरहितो हरः ।

विनायकस्तुतपदः क्ष्मारथो नन्दिवाहनः ॥ ४॥

गजान्तको धनुर्धारी वीरघोषः स्तुतिप्रियः ।

प्रजासहो रणोच्चण्डताण्डवो मन्मथान्तकः ॥ ५॥

शिपिविष्टः शाश्वतात्मा मेघवाहो दुरासदः ।

आनन्दपूर्णा वर्षात्मा रुद्रः संहारकारकः ॥ ६॥

भगनेत्रप्रमथनो नित्यजेताऽपराजितः ।

महाकारुणिकः श्वभ्रुः प्रसन्नास्यो मखान्तकः ॥ ७॥

घनाभकण्ठो गरभुक् बब्लुशो वीर्यवर्धनः ।

प्रकटस्तवनो मानी मनस्वी ज्ञानदायकः ॥ ८॥

कन्दर्पसर्पदर्पघ्नो विषादी नीललोहितः ।

कालान्तको युगावर्तः सङ्क्रन्दनसुनन्दनः ॥ ९॥

दीनपोषः पाशहन्ता शान्तात्मा क्रोधवर्धनः ।

कन्दर्पो विसलज्जन्द्रो लिङ्गाध्यक्षो गजान्तकः ॥ १०॥

वैकुण्डपूज्यो विश्वात्मा त्रिणेत्रो वृषभध्वजः ।

जह्नुजापतिरीशानः स्मशाननिलयो युवा ॥ ११॥

पार्वतीजानिरुह्याढ्यो नाद्यविद्यापरायणः ।

सामवेदप्रियो वैद्यो विद्याधिपतिरीश्वरः ॥ १२॥

कुमारजनको मारमारको वीरसत्तमः ।

लम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलः ॥ १३॥

आनन्दवनवासोऽथ अविमुक्तमहेश्वरः ।

आङ्कारनिलयो धन्वी कदारेशोऽमितप्रभः ॥ १४॥

नर्मदालिङ्गनिलयो निष्पापजनवत्सलः ।

महाकैलासलिङ्गात्मा वीरभद्रप्रसादकृत् ॥ १५॥

कालाग्निरुद्रोऽनन्तात्मा भस्माङ्गो गोपतिप्रियः ।

वेदाश्वः कञ्जजाजानिनेत्रपूजितपादुकः ॥ १६॥

जलनधरवधोद्युक्तदिव्यचक्रप्रदायकः ।

वामनो विकटो मुण्डस्तुहुण्डकृतसंस्तुतिः ॥ १७॥

फणीश्वरमहाहारो रुद्राक्षकृतकङ्कणः ।

वीणापाणिर्गानरतो ढक्कावाद्यप्रियो वशी ॥ १८॥

विशालवक्षाः शैलेन्द्रजामाताऽमरसत्तमः ।

हृत्तमोनाशको बुद्धो जगत्कन्दार्दनो बली ॥ १९॥

पलाशपुष्पपूज्याङ्घ्रिः पलाशनवरप्रदः ।

सागरान्तर्गतो घोरः सद्योजातोऽम्बिकासखः ॥ २०॥

वामदेवः सामगीतः सोमः सोमकलाधरः ।

निःसीम महिमोदारो दू(दा)रिताखिलपातकः ॥ २१॥

तपनान्तर्गतो धाता धेनुपुत्रवरप्रदः ।

बाणहस्तप्रदो नेता नमुचेर्वीर्यवर्धनः ॥ २२॥

नागाजिनाङ्गो नागेशो नागेशवरभुषणः ।

अगेशशायी भूतेशो गणकोलाहलप्रियः ॥ २३॥

प्रसन्नास्योऽनेकबाहुः शूलधृक् कालतापनः

कोलप्रमथनः कूर्ममहाखर्पटधारकः ॥ २४॥

मारसिह्माजिनधरो महालाङ्गलधृग्बली ।

ककुदुन्मथनो हेतुरहेतुः सर्वकारणः ॥ २५॥

कृशानुरेताः सोत्फुल्लफालनेत्रोऽमरारिहा ।

मृगबालधरो धन्वी शक्रबाहुविभञ्जकः ॥ २६॥

दक्षयज्ञप्रमथनः प्रमथाधिपतिः शिवः ।

शतावर्तो युगावर्तो मेघावर्तो दुरासदः ॥ २७॥

मनोजवो जातजनो वेदाधारः सनातनः ।

पाण्डरागोः(ङ्गो)गोऽजिनाङ्गः कर्मन्दिजनवत्सलः ॥ २८॥

चातुर्होत्रो वीरहोता शतरुद्रीयमध्यगः ।

भीमो रुद्र उदावर्तो विषमाक्षोऽरुणेश्वरः ॥ २९॥

यक्षराजनुतो नाथो नीतिशास्त्रप्रवर्तकः ।

कपालपाणिर्भगवान्वैयाघ्रत्वगलङ्कृतः ॥ ३०॥

मोक्षसारोऽध्वराध्यक्ष ध्वजजीवो मरुत्सखः ।

आरुणोयस्त्वगध्यक्षो कामनारहितस्तरुः ॥ ३१॥

बिल्वपूज्यो बिल्वनीशो हरिदश्वोऽपराजितः ।

बृहद्रथन्तरस्तुत्यो वामदेव्यस्तवप्रियः ॥ ३२॥

अघोरतर रोचिष्णुर्गम्भीरो मन्युरीश्वरः ।

कलिप्रवर्तको योगी साङ्ख्यमायाविशारदः ॥ ३३॥

विधारको धैर्यधुर्यः सोमधामान्तरस्थितः ।

शिपिविष्टो गह्वरेष्टो ज्येष्ठो देवः कनिष्ठकः ॥ ३४॥

पिनाकहस्तोऽवरजो वर्षहरीश्वरः ।

कवची च निषङ्गी च रथघोषोऽमितप्रभः ॥ ३५॥

कालञ्जरो दन्दशूको विदर्भेशो गणातिगः ।

गभस्तीशो मुनिश्रेष्ठो महर्षिः संशितव्रतः ॥ ३६॥

कर्णिकारवनावासी करवीरसुमप्रियः ।

नीलोत्पलमहास्रग्वी करहाटपुरेश्वरः ॥ ३७॥

शतर्चनः परानन्दो ब्राह्मणार्च्योपवीतवान् ।

बली बालप्रिया धर्मो हिरण्यपतिरप्पतिः ॥ ३८॥

यमप्रमथनोष्णीषी चक्रहस्तः पुरान्तकः ।

वसुषेणोऽङ्गनादेहः कौलाचारप्रवर्तकः ॥ ३९॥

तन्त्राध्यक्षो मन्त्रमयो गायत्रीमध्यकः शुचिः ।

वेदात्मा यज्ञसम्प्रीतो गरिष्ठः पारदः कली ॥ ४०॥

ऋग्यजुःसामरूपात्मा सर्वात्मा क्रतुरीश्वरः ।

हिरण्यगर्भजनको हिरण्याक्षवरप्रदः ॥ ४१॥

दमिताशेषपाषण्डो दण्डहस्तो दुरासदः ।

दूर्वार्चनप्रियकरो रन्तिदेवोऽमरेश्वरः ॥ ४२॥

अमृतात्मा महादेवो हरः संहारकारकः ।

त्रिगुणो विखना वाग्मी त्वङ्मांसरुधिरांशकः ॥ ४३॥

वत्सप्रियोऽथ सानुस्थो विष्णू रक्तप्रियो गुरुः ।

किरातवेषः शोणात्मा रत्नगर्भोऽरुणेक्षणः ॥ ४४॥

सुरासवबलिप्रीतस्तत्पूर्षोऽगन्धदेहवान् ।

व्योमकेशः कोशहीनः कल्पनारहितोऽक्षमी ॥ ४५॥

सहमानश्च विव्याधी स्फटिकोपलनिर्मलः ।

मृत्युञ्जयो दुराध्यक्षो भक्तिप्रीतो भयापहः ॥ ४६॥

गन्धर्वगानसुप्रीतो विष्णुगर्भोऽमितद्युतिः ।

ब्रह्मस्तुतः सूर्यनेत्रो वीतिहोत्रोऽर्जुनान्तकः ॥ ४७॥

गर्वापहारको वाग्मी कुम्भसम्भवपूजितः ।

मलयो विन्ध्यनिलया महेन्द्रो मेरुनायकः ॥ ४८॥

पार्वतीनायकोऽजय्यो जङ्गमाजङ्गमाश्रयः ।

कुरुविन्दोऽरुणो धन्वी अस्थिभूषो निशाकरः ॥ ४९॥

समुद्रमथनोद्भूतकालकूटविषादनः ।

सुरासुरेन्द्रवरदो दयामूर्तिः सहस्रपात् ॥ ५०॥

कारणो वीरणः पुत्री जन्तुगर्भो गरादनः ।

श्रीशैलमूलनिलयः श्रीमदभ्रसभापतिः ॥ ५१॥

दक्षिणमूर्तिरनघो जलन्धरनिपातनः ।

दक्षिणो यजमानात्मा दीक्षितो दैत्यनाशनः ॥ ५२॥

कल्माषपादपूज्याङ्घ्रिरतिदो तुरगप्रियः ।

उमाधवो दीनदयो दाता दान्तो दयापरः ॥ ५३॥

श्रीमद्दक्षिणकैलासनिवासो जनवत्सलः ।

दर्भरोमा बलोन्नेता तामसोऽन्नविवर्धनः ॥ ५४॥

नमस्कारप्रियो नाथ आनन्दात्मा सनातनः ।

तमालनीलसुगलः कुतर्कविनिवारकः ॥ ५५॥

कामरूपः प्रशान्तात्मा कारणानां च कारणः ।

तृणपाणिः कान्तिपरो मणिपाणिः कुलाचलः ॥ ५६॥

कस्तूरीतिलकाक्रान्तफालो भस्मत्रिपुण्ड्रवान् ।

वारणाङ्गालङ्कृताङ्गो महापापनिवारणः ॥ ५७॥

प्रकाशरूपो गुह्यात्मा बालरूपो बिलेशयः ।

भिक्षुप्रियो भक्ष्यभोक्ता भरद्वाजप्रियो वशी ॥ ५८॥

कर्मण्यस्तारकोभूत कारणो यानहर्षदः ।

वृषगामी धर्मगोप्ता कामी कामाङ्ग नाशनः ॥ ५९॥

कारुण्यो वाजरूपात्मा निर्धर्मो ग्रामणीः प्रभुः

अरण्यः पशुहर्षश्च सौनिको मेघवाहनः ॥ ६०॥

कुमारगुरुरानन्दो वामनो वाग्भवो युवा ।

स्वर्धुनीधन्यमौलिश्च तरुराजो महामनाः ॥ ६१॥

कणाशनस्ताम्रघनो मयप्रीतोऽजरामरः ।

कौणपारिः फालनेत्रो वर्णश्रमपरायणः ॥ ६२॥

पुराणबृन्दसम्प्रीत इतिहासविशारदः ।

समर्थो नमिताशेषदेवो द्योतकरः फणी ॥ ६३॥

कर्षको लाङ्गलेशश्च मेरुधन्वा प्रजापतिः ।

उग्रः पशुपतिर्गोप्ता पवमानो विभावसुः ॥ ६४॥

उदावसुर्वीतराग उर्वीशो वीरवर्धनः ।

ज्वालमालोऽजिताङ्गश्च वैद्युदग्निप्रवर्तकः ॥ ६५॥

कमनीयाकृतिः पाता आषाढो(ढः)षण्ढवर्जितः ।

पुलिन्दरूपः पुण्यात्मा पुण्यपापफलप्रदः ॥ ६६॥

गार्हपत्यो दक्षिणाग्निः सभ्यो वसथभृत्कविः ।

द्रुम आहवनीयश्च तस्करोऽथ मयस्करः ॥ ६७॥

शाङ्करो वारिदोऽवार्यो वातचक्रप्रवर्तकः ।

कुलिशायुधहस्तश्च विकृतो जटिलः शिखी ॥ ६८॥

सौराष्ट्रवासी देवेड्यः सह्यजातीरसंस्थितः ।

महाकायो वीतभयो गणगीतो विशारदः ॥ ६९॥

तपस्वी तापसाचार्यो द्रुमहस्तोज्ज्वलत्प्रभुः ।

किन्दमो मङ्कणः प्रीतो जातुकर्णिस्तुतिप्रियः ॥ ७०॥

वेनो वैन्यो विशाखश्चाऽकम्पनः सोमधारकः ।

उपायदो दारिताङ्गो नानागमविशारदः ॥ ७१॥

काव्यालापैककुशलो मीमांसावल्लभो ध्रुवः ।

तालमूलनिकेन्तश्च बिल्वमूलप्रपूजितः ॥ ७२॥

वेदाङ्गो गमनोऽगम्यो गव्यः प्रातः फलादनः ।

गङ्गातीरस्थितो लिङ्गी अलिङ्गो रूपसंश्रयः ॥ ७३॥

श्रान्तिहा पुण्यनिलयः पललाशोऽर्कपूजितः ।

महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ ७४॥

कर्दमेशो मतङ्गेशो विश्वेशो गन्धधारकः ।

विशालो विमलो जिष्णुर्जयशीलो जयप्रदः ॥ ७५॥

दारिद्र्यमथनो मन्त्री शम्भुः शशिकलाधरः ।

शिंशुमारः शौनकेज्यः श्वानपः श्वेतजीवदः ॥ ७६॥

मुनिबालप्रियोऽगोत्रो मिलिन्दो मन्त्रसंस्थितः ।

काशीशः कामिताङ्गश्च वल्लकीवादनप्रियः ॥ ७७॥

हल्लीसलास्यनिपुणः सल्लीलो वल्लरीप्रियः ।

महापारदसंवीर्यो वह्निनेत्रो जटाधरः ॥ ७८॥

आलापोऽनेकरूपात्मा पुरूषः प्रकृतेः परः ।

स्थाणुर्वेणुवनप्रीतो रणजित्पाकशासनः ॥ ७९॥

नग्नो निराकृतो धूम्रो वैद्युतो विश्वनायकः ।

विश्वाधिकः शान्तरवः शाश्वतः सुमुखो महान् ॥ ८०॥

अणोरणुः श्वभ्रगतः [तोह्य] अवटेशो नटेश्वरः ।

चित्रधामा चित्रमानुर्विचित्राकृतिरीश्वरः ॥ ८१॥

इन्द्रोऽजोऽमूर्तिरूपात्मा[ह्य]अमूर्तो वह्निधारकः ।

अपस्मारहरो गुप्तो योगिध्येयोऽखिलादनः ॥ ८२॥

नक्षत्ररूपः क्षत्रात्मा क्षुतृष्णाश्रमवर्जितः ।

असङ्गो भूतहृदयो वालखिल्यो मरीचिपः ॥ ८३॥

पञ्चप्रेतासनासीनो योगिनीकणसेवितः ।

नानाभाषानुचतो [नुवचनो] नानादेशसमाश्रयः ॥ ८४॥

वृन्दारकगणस्तुत्यः पुरन्दरनतिप्रियः ।

प्रघसो विघसाशी च [चाप्य] अत्राधिपतिरन्नदः ॥ ८५॥

पन्नगाभरणो योगी गुरुर्लौकिकनायकः ।

विराजो विश्वतोधर्मी बभ्लुशो बाहुकप्रियः ॥ ८६॥

प्रधाननिपुणो मित्रो ह्यूर्ध्वरेता महातपाः ।

कुरुजाडागलवासी च नित्यतृप्तो निरञ्जनः ॥ ८७॥

हिरण्यगर्भो भूतादिस्वराट् सम्राड्विराड्वदुः ।

पटहध्वनिसम्प्रीतो नतमुक्तिप्रदायकः ॥ ८८॥

फलप्रदः फालनेत्रः फणीश्वरमहाङ्गधृक् ।

वास्तुपो वासवो वात्या वर्मभिद्वसनोज्ज्वलः ॥ ८९॥

मीढुष्टमः शिवतमो वसुः शिवतरो बली ।

निधनेशो निधानेशः पुराजिद्राष्ट्रवर्धनः ॥ ९०॥

अयुतायुः शतायुश्च प्रमितायुः शताध्वरः ।

सहस्रश्रृङ्गो वृषभ उरुगायोरुमीढुकः ॥ ९१॥

गन्ता गमयिता गाता गरुत्मान् गीतवर्धनः ।

रागरागिणिकाप्रतिस्तालपाणिर्गदापहः ॥ ९२॥

देवेशः खण्डपरशुः प्रचण्डतरविक्रमः ।

उरुक्रमो महाबाहुर्हेतिधृक्पावकादनः ॥ ९३॥

गणिकानाट्यनिरतो विमर्शो वावदूककः ।

कलिप्रमथनो धीरो धीरोदात्तो महाहनुः ॥ ९४॥

क्षयद्वीरोमुञ्चि(मञ्जु)केश कल्मलीकः (की) सुरोत्तमः ।

वज्राङ्गो वायुजनको ह्यष्टमूर्तिः कृपाकरः ॥ ९५॥

प्रहूतः परमोदारः पञ्चाक्षरपरायणः ।

कर्कन्धुः कामदहनो मलिनाक्षो जडाजडः ॥ ९६॥

कुबेरपूजितपदो महातक्षककङ्कणः ।

शङ्खणो मधुरारावो मृडः सस्पिञ्जरोऽजरः ॥ ९७॥

मार्गो मार्गप्रदो मुक्तो विजितारिः परोऽवरः ।

प्रणवार्थो वेदमयो वेदान्ताम्बुज भास्करः ॥ ९८॥

सर्वविद्याधिपः सौम्यो यज्ञेशः क्षेत्रनायकः ।

पापनाशकरो दिव्यो गोभिलो गोपरो गणः ॥ ९९॥

गणेशपूजितपदो ललिताम्बामनोहरः ।

कक्षवासो महोक्षाङ्को निस्तमस्तोमवर्जिः ॥ १००॥

निःसीममहिमोदारः प्रभामूर्तिः प्रसन्न(दृ)क् ।

स्तोभ प्रीतो भारभूतो भूभारहरणः स्थिरः ॥ १०१॥

क्षराक्षरोधरो धर्ता सागरान्तर्गतो वशी ।

रम्यो रस्यो रजस्योऽथ प्रवाह्यो वैद्युतोऽनलः ॥ १०२॥

सिकत्यो वाद्य उर्वर्यो मेध्य ईध्रिय वाक्पटुः ।

प्रपञ्चमायारहितः कीर्तिदो वीर्यवर्धनः ॥ १०३॥

कालचक्रान्तरहितो नित्यानित्योऽथ चेतनः ।

गर्वोन्नतो भटाकारो मृगयुर्भवहा भवः ॥ १०४॥

शङ्गः शताङ्गः शीताङ्गो नागाङ्गो भस्मभूषणः ।

त्रियम्बकोऽम्बिकाभर्ता नन्दिकेशः प्रसादकृत् ॥ १०५॥

चण्डीशवरदो दिव्यो मायाविद्याविशारदः ।

मृगाङ्कशेखरो भव्यो गौरीपूज्यो दयामयः ॥ १०६॥

प्रमाथनोऽविकथनो गर्गो वीणाप्रियः पटुः ।

वर्णी वनस्थो यतिराट् गूढगर्भो विरोचनः ॥ १०७॥

शबरो बर्बरो धौम्यो विराड्रूपः स्थितिप्रदः ।

महाकारुणिको भ्रान्तिनाशकः शोकहा प्रभुः ॥ १०८॥

अशोकपुष्पपूज्याङ्घ्रिर्मणिभद्रो धनेश्वरः ।

अमृतेशोद्रुतगति स्तगरोऽर्जुनमध्यगः ॥ १०९॥

दमो विरोधहृत्कान्तो नीतिज्ञो विष्णुपूजितः ।

सुमप्रियो वातमयो वरीयान्कर्मठो यमः ॥ ११०॥

दिगम्बरो(रः) शममयो धूमपः शुक्रगर्भकः ।

अट्टहासोऽतल्पशय आसीनो धावमानकः ॥ १११॥

तुराषाण्मेघमध्यस्थो विपाशातीरसंस्थितः ।

कुलोन्नतः कुलीनश्च व्यवहारप्रवर्तकः ॥ ११२॥

केतुमालो हरिद्राङ्गो द्रावि(वी) पुष्पमयो भृगुः ।

विशोषकोर्वीनिरतस्त्वग्जातो रुधिक(र)प्रियः ॥ ११३॥

अकैतक(व)हृदावासः क्षपानाथकलाधरः ।

नक्तञ्चरोदिवाचारी दिव्यदेहो विनाशकः ॥ ११४॥

कदम्बवनमध्यस्थो हरिद्राङ्गोर्मिमध्यगः ।

यमुनाजलमध्यस्थो जालकोऽजमखो वसुः ॥ ११५॥

वसुप्रद वीरवर्यः शूलहस्तः प्रतापवान् ।

खड्गहस्तो मण्डलात्मा मृत्युर्मृत्युजिदीश्वरः ॥ ११६॥

लङ्कावासो मेघमाली गन्धमादनसंस्थितः ।

भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ॥ ११७॥

अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः ।

अहनन्यः शब्दमय कालाधरः कलाधरः ॥ ११८॥

भृगुतुङ्गश्चीरवासी(साः) कैवर्तोऽनायकोऽर्धकः ।

करेणुपो गन्धमदश्चाम्पेयकुसुमप्रियः ॥ ११९॥

भद्रदश्चर्मवसनो वैराजस्तोत्रकारकः ।

सुमप्रीतः सामगीती उर्जो वर्चः कुलेश्वरः ॥ १२०॥

ककुद्मान् पीतवसनो वध्येशो नारदः पिता ।

क्रव्यादनो नीतिमयो धर्मचक्रप्रवर्तकः ॥ १२१॥

शष्प्यः फेन्यो विनीर्णेता कङ्कणोऽनासिकोऽचलः ।

एणाङ्कः शलभाकारः शालुरो ग्रामसंस्थितः ॥ १२२॥

महाविशेषकथनो वारितीरास्थितोऽचलः ।

कृपीटयोनिः शान्तात्मा गुणवान् ज्ञानवाञ्छुचिः ॥ १२३॥

सर्वपापहरोऽलिङ्गो भगमालोऽप्रतारणः ।

आनन्दधन आतार्य इरिण्योऽथप्रपथ्यकः ॥ १२४॥

गङ्गातीरस्थितो देवो ह्यविमुक्तसमाश्रयः ।

महास्मशाननिलयोऽवलयो वालिपूजितः ॥ १२५॥

करन्धमो व्रात्यवर्यो मानवो जीवकोऽशठः ।

कर्मदेवमयो ब्रह्मा ऋतं सत्यं महेश्वरः ॥ १२६॥

सुमङ्गलः सुखमयो ज्ञानानन्दोऽमिताशनः ।

मनोमयः प्राणमयो विज्ञानात्मा प्रसादनः ॥ १२७॥

आनन्दमयकोशात्मा धर्मसीमाथ भूमकः ।

सदाशिवो विशिष्टात्मा वसिष्ठार्चितपादुकः ॥ १२८॥

नीलग्रीवः सैन्यपालो दिशानाथो नतिप्रियः ।

केशवोन्मथनो मौनी मधुसूदनसूदनः ॥ १२९॥

उदुम्बरकरो डिम्भो बम्भरः पिञ्छिलातलः ।

मूलस्तालकरो वर्ण्योऽपर्णादः प्राणमाश(ष)कः ॥ १३०॥

अपर्णापतिरीशास्योऽसम्पूर्णः पूर्णरूपवान् ।

दीपमालो जाङ्गलिको वैतुण्डस्तुण्डकः प्रियः ॥ १३१॥

ऊलुकः कलविङ्कोऽथ शुकनादप्रसादकृत् ।

जैगीषव्यतपःप्रीतो रावणेन्द्रबलार्दनः ॥ १३२॥

मार्कण्डेयमहामृत्युनाशको ज्ञानधारकः ।

अहर्गणक्रियातीतः सर्पप्रीतोऽनिलाशनः ॥ १३३॥

वेगाधारो धैर्यधनो धनधान्यप्रदायकः ।

नाद्यो वैद्यो वाद्यरतो गद्यपद्यस्तुतो द्युकः ॥ १३४॥

भेरीभाङ्कारनिरतो मृगचर्मविधायकः ।

पुण्यकीर्तिः पुण्यलभ्यो मोहनास्त्रो(स्त्र)विशारदः ॥ १३५॥

कैलालशिखरावासः पारिजातवनाश्रयः ।

ईला(डा)दिरवसम्प्रीतो माहेन्द्रस्तुतिहर्षितः ॥ १३६॥

यूपवाटो भार वहः कोमलाङ्गो जनाश्रयः ।

विश्वामित्रप्रियो बालः पाकयज्ञरतः सुखी ॥ १३७॥

वामाचारप्रियोन्नेता शक्तिहस्तो दुरासदः ।

सर्वाकारः शाश्वतत्मा वाङ्मनोदूरगो हरः ॥ १३८॥

स्कन्द उवाच –

इत्येतन्नामसाहस्रं शेषाशेषमुखोद्गतम् ।

शम्भोर्दिव्यं मुनिश्रेष्ठ श्रवणात्पापनाशनम् ॥ १३९॥

सर्वान्कामानवाप्नोति शिवार्चनपरायणः ।

त्वमेभिर्मुनिमुख्यैश्च श्रृण्वन्भक्तिमवाप्नुयाः ॥ १४०॥

कुमारी पतिमाप्नोति निर्धनो धनवान्भवेत् ।

जयार्थी जयमाप्नोति क्षयद्वीरप्रसादतः ॥ १४१॥

स्कन्द उवाच –

इति तव गदितं मे नामसाहस्रमेतत्

हरवरचरणाब्जाराधने साधनं ते ।

(मुनिगणवरबाणाद्यै)

मुनिजनगणवर्यैर्धार्यमेतत्सुराद्यैः

परमपदमवाप्तुः (प्तुं) शङ्कराज्ञावशेनः ॥ १४२॥

॥ इति श्रीशिवरहस्ये नवमांशे सहस्रनामकथनं नाम द्वितीयोऽध्यायः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *