श्री दुर्गा कवच, Durga Kavacham

0

विनियोगः

ॐ अस्य श्री चण्डीकवचस्य

ब्रह्माऋषिः अनुष्टुप छन्दः चामुण्डा देवता,

अङ्गन्यासोक्त मातरो बीजं दिग्बंधदेवतास्तत्वं

श्रीजगदम्बाप्रीत्यर्थे सप्तशती

पाठांगत्वेन जपे विनियोगः ||

ॐ नमश्चण्डिकायै

मार्कण्डय उवाच

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह || १ ||

ब्रह्मोवाच

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने || २ ||

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || ३ ||

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |

सप्तमं कालरात्रीति महागौरीति चाष्टमम् || ४ ||

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना || ५ ||

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |

विषमे दुर्गमे चैव भयार्ताः शरणं गताः || ६ ||

न तेषां जायते किंचिदशुभं रणसंकटे |

नापदं तस्य पश्यामि शोकदुःखभयं न हि || ७ ||

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते |

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः || ८ ||

प्रेतसंस्था तु चामुण्डा वाराही महिषासना |

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना || ९ ||

माहेश्वरी वृषारुढा कौमारी शिखिवाहना |

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया || १० ||

श्वेतरुपधरा देवी ईश्वरी वृषवाहना |

ब्राह्मी हंससमारुडा सर्वाभरणभूषिताः || ११ ||

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |

नानाभरणाशोभाढ्या नानारत्नोपशोभिताः || १२

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् || १३ ||

खेटकं तोमरं चैव परशुं पाशमेव च |

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् || १४ ||

दैत्यानां देहनाशाय भक्तानामभयाय च |

धारयन्त्यायुधानीत्थं देवानां च हिताय वै || १५ ||

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे |

महाबले महोत्साहे महाभयविनाशिनि || १६ ||

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि |

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता || १७ ||

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी |

प्रतिच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी || १८ ||

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी |

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा || १९ ||

एवं दश दिशो रक्षेच्चामुण्डा शववाहना |

जया मे चाग्रतः पातु विजया पातु पृष्ठतः || २० ||

अजिता वामपार्श्वे तु दक्षिणे चापराजिता |

शिखामुद्योतिनी रक्षेदुमा मूर्घ्नि व्यवस्थिता || २१ ||

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी |

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके || २२ ||

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |

कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी || २३ ||

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |

अधरे चामृतकला जिह्वायां च सरस्वती || २४ ||

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका |

घण्टिकां चित्रघण्टा च महामाया च तालुके || २५ ||

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला |

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी || २६ ||

नीलग्रीवा बहि कण्ठे नलिकां नलकूबरी |

स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी || २७ ||

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |

नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत् कुलेश्वरी || २८ ||

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी |

हृदये ललिता देवी उदरे शूलधारिणी || २९ ||

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा |

पूतना कामिका मेढ्रं गुदे महिषवाहिनी || ३० ||

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी || ३१ ||

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी |

पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलावासिनी || ३२ ||

नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी |

रोमकूपेष त्वचं वागीश्वरी तथा || ३३ ||

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी || ३४ ||

पद्मावती पद्मकोशे कफे चुडामणिस्तथा |

ज्वालामुखी नखज्वालाममेद्या सर्वसन्धिषु || ३५ ||

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा |

अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी || ३६ ||

प्राणापानौ तथा व्यानमुदानं च समानकम् |

वज्रहस्ता च मे रक्षेत् प्राणं कल्याणशोभना || ३७ ||

रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी |

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा || ३८ ||

आयू रक्षतू वाराही धर्मं रक्षतु वैष्णवी |

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी || ३९ ||

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके |

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी || ४० ||

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता || ४१ ||

रक्षाहिनं तु यत्स्थानं वर्जितं कवचेन तु |

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी || ४२ ||

पदमेकं न गच्छेत्तु यदिच्छेच्छुभमात्मनः |

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति || ४३ ||

तत्र तत्रार्थलाभश्च विजयः सर्वकामिकः |

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् |

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् || ४४ ||

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः |

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् || ४५ ||

इदं तु देव्याः कवचं देवानामपि दुर्लभम् |

यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः || ४६ ||

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः |

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः || ४७ ||

नश्यन्ति व्याधयः सर्वे लुताविस्फोटकादयः |

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् || ४८ ||

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले |

भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः || ४९ ||

सहजा कुलजा माला डाकिनी शाकिनी तथा |

अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः || ५० ||

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः |

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः || ५१ ||

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते |

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् || ५२ ||

यशसा वर्द्धते सोऽपि कीर्तिमण्डितभूतले |

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा || ५३ ||

यावद्भूमण्डलं धत्ते सशैलवनकाननम् |

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी || ५४ ||

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् |

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः || ५५ ||

लभते परमं रुपं शिवेन सह मोदते || ५६ ||

|| देव्याः कवचं सम्पुर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *