श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः || Shri Hanumat Sahastra Namavali or Aanjaney Sahastra Namavali

0

हनुमानजी की प्रार्थना में हनुमानचालीसा, बजरंग बाण, हनुमान बाहुक, संकटमोचन हनुमानाष्टक, आनं‍द रामायण में हनुमान स्तुति एवं उनके द्वादश नाम मिलते हैं। हनुमान स्तुति में वर्णित श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः हनुमान जीके नाम लेने से हर तरह के दुख दूर हो जाते हैं। हर नाम को जपने से लाभ होता है और कष्टों से मुक्ति मिलती है। बजरंगबली के इन नामों का पाठ करने से शनि की साढ़ेसाती और ढय्या से भी मुक्ति मिल जाती है। प्रत्येक नाम के आरम्भ में ॐ व अन्त में नमः लगाकर जप करें ।

|| श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः ||

ॐ हनुमते नमः । श्रीप्रदाय नमः । वायुपुत्राय नमः । रुद्राय नमः । नयाय नमः ।
अजराय नमः । अमृत्यवे नमः । वीरवीराय नमः । ग्रामवासाय नमः । जनाश्रयाय नमः । धनदाय नमः ।
निर्गुणाकाराय नमः । वीराय नमः । निधिपतये नमः । मुनये नमः । पिङ्गाक्षाय नमः । वरदाय नमः ।
वाग्मिने नमः । सीताशोकविनाशनाय नमः । शिवाय नमः । २०

ॐ शर्वाय नमः । पराय नमः । अव्यक्ताय नमः । व्यक्ताव्यक्ताय नमः । धराधराय नमः ।
पिङ्गकेशाय नमः । पिङ्गरोम्णे नमः । श्रुतिगम्याय नमः । सनातनाय नमः । अनादये नमः । भगवते नमः ।
दिव्याय नमः । विश्वहेतवे नमः । नराश्रयाय नमः । आरोग्यकर्त्रे नमः । विश्वेशाय नमः ।
विश्वनाथाय नमः । हरीश्वराय नमः । भर्गाय नमः । रामाय नमः । ४०

ॐ रामभक्ताय नमः । कल्याणप्रकृतीश्वराय नमः । विश्वम्भराय नमः ।
विश्वमूर्तये नमः । विश्वाकाराय नमः । विश्वपाय नमः । विश्वात्मने नमः । विश्वसेव्याय नमः ।
विश्वाय नमः । विश्वधराय नमः । रवये नमः । विश्वचेष्टाय नमः । विश्वगम्याय नमः ।
विश्वध्येयाय नमः । कलाधराय नमः । प्लवङ्गमाय नमः । कपिश्रेष्ठाय नमः । ज्येष्ठाय नमः ।
वेद्याय नमः । वनेचराय नमः ॥ ६०

ॐ बालाय नमः । वृद्धाय नमः । यूने नमः । तत्त्वाय नमः । तत्त्वगम्याय नमः । सखिने नमः ।
अजाय नमः । अञ्जनासूनवे नमः । अव्यग्राय नमः । ग्रामस्यान्ताय नमः । धराधराय नमः ।
भूः नमः । भुवः नमः । सुवः नमः । महर्लोकाय नमः । जनोलोकाय नमः । तपसे नमः । अव्ययाय नमः ।
सत्याय नमः । ओङ्कारगम्याय नमः । ८०

ॐ प्रणवाय नमः । व्यापकाय नमः । अमलाय नमः । शिवधर्मप्रतिष्ठात्रे नमः ।
रामेष्टाय नमः । फल्गुनप्रियाय नमः । गोष्पदीकृतवारीशाय नमः । पूर्णकामाय नमः ।
धरापतये नमः । रक्षोघ्नाय नमः । पुण्डरीकाक्षाय नमः । शरणागतवत्सलाय नमः ।
जानकीप्राणदात्रे नमः । रक्षःप्राणापहारकाय नमः । पूर्णाय नमः । सत्याय नमः । पीतवाससे नमः ।
दिवाकरसमप्रभाय । द्रोणहर्त्रे । शक्तिनेत्रे नमः । १००

शक्तिराक्षसमारकाय नमः । अक्षघ्नाय । रामदूताय । शाकिनीजीविताहराय ।
बुभूकारहतारातये । गर्वपर्वतमर्दनाय । हेतवे ।
अहेतवे । प्रांशवे । विश्वकर्त्रे । जगद्गुरवे । जगन्नाथाय । जगन्नेत्रे ।
जगदीशाय । जनेश्वराय । जगत्श्रिताय । हरये । श्रीशाय ।
गरुडस्मयभञ्जकाय । पार्थध्वजाय नमः । १२०

वायुपुत्राय नमः । सितपुच्छाय । अमितप्रभाय । ब्रह्मपुच्छाय ।
परब्रह्मपुच्छाय । रामेष्टकारकाय । सुग्रीवादियुताय । ज्ञानिने ।
वानराय । वानरेश्वराय । कल्पस्थायिने । चिरञ्जीविने । प्रसन्नाय ।
सदाशिवाय । सन्मतये । सद्गतये । भुक्तिमुक्तिदाय । कीर्तिदायकाय ।
कीर्तये । कीर्तिप्रदाय नमः । १४०

समुद्राय नमः । श्रीप्रदाय । शिवाय । उदधिक्रमणाय । देवाय ।
संसारभयनाशकाय । वालिबन्धनकृते । विश्वजेत्रे । विश्वप्रतिष्ठिताय ।
लङ्कारये । कालपुरुषाय । लङ्केशगृहभञ्जनाय । भूतावासाय ।
वासुदेवाय । वसवे । त्रिभुवनेश्वराय । श्रीरामरूपाय । कृष्णाय ।
लङ्काप्रासादभञ्जनाय । कृष्णाय नमः । १६०

कृष्णस्तुताय नमः । शान्ताय । शान्तिदाय । विश्वभावनाय ।
विश्वभोक्त्रे । मारघ्नाय । ब्रह्मचारिणे । जितेन्द्रियाय । ऊर्ध्वगाय ।
लाङ्गुलिने । मालिने । लाङ्गूलाहतराक्षसाय । समीरतनुजाय । वीराय ।
वीरमाराय । जयप्रदाय । जगन्मङ्गलदाय । पुण्याय । पुण्यश्रवण-
कीर्तनाय । पुण्यकीर्तये नमः । १८०

पुण्यगीतये नमः । जगत्पावनपावनाय । देवेशाय । अमितरोम्णे ।
रामभक्तविधायकाय । ध्यात्रे । ध्येयाय । जगत्साक्षिणे । चेतसे ।
चैतन्यविग्रहाय । ज्ञानदाय । प्राणदाय । प्राणाय । जगत्प्राणाय ।
समीरणाय । विभीषणप्रियाय । शूराय । पिप्पलाश्रयसिद्धिदाय ।
सिद्धाय । सिद्धाश्रयाय नमः ॥ २००

कालाय नमः । कालभक्षकदूषिताय । लङ्केशनिधनस्थायिने ।
लङ्कादाहकाय । ईश्वराय । चन्द्रसूर्याग्निनेत्राय । कालाग्नये ।
प्रलयान्तकाय । कपिलाय । कपिशाय । पुण्यरातये । द्वादशराशिगाय ।
सर्वाश्रयाय । अप्रमेयात्मने । रेवत्यादिनिवारकाय । लक्ष्मणप्राणदात्रे ।
सीताजीवनहेतुकाय । रामध्यायिने । हृषीकेशाय । विष्णुभक्ताय नमः । २२०

जटिने नमः । बलिने । देवारिदर्पघ्ने । होत्रे । धात्रे । कर्त्रे । जगत्प्रभवे ।
नगरग्रामपालाय । शुद्धाय । बुद्धाय । निरन्तराय । निरञ्जनाय ।
निर्विकल्पाय । गुणातीताय । भयङ्कराय । हनुमते । दुराराध्याय ।
तपःसाध्याय । महेश्वराय । जानकीघनशोकोत्थतापहर्त्रे नमः ॥ २४०

पराशराय नमः । वाङ्मयाय । सदसद्रूपाय । कारणाय । प्रकृतेः पराय ।
भाग्यदाय । निर्मलाय । नेत्रे । पुच्छलङ्काविदाहकाय ।
पुच्छबद्धाय । यातुधानाय । यातुधानरिपुप्रियाय । छायापहारिणे ।
भूतेशाय । लोकेशाय । सद्गतिप्रदाय । प्लवङ्गमेश्वराय । क्रोधाय ।
क्रोधसंरक्तलोचनाय । क्रोधहर्त्रे नमः । २६०

तापहर्त्रे नमः । भक्ताभयवरप्रदाय । भक्तानुकम्पिने । विश्वेशाय ।
पुरुहूताय । पुरन्दराय । अग्नये । विभावसवे । भास्वते । यमाय ।
निरृतये । वरुणाय । वायुगतिमते । वायवे । कुबेराय । ईश्वराय ।
रवये । चन्द्राय । कुजाय । सौम्याय नमः । २८०

गुरवे नमः । काव्याय । शनैश्चराय । राहवे । केतवे । मरुते ।
दात्रे । धात्रे । हर्त्रे । समीरजाय । मशकीकृतदेवारये । दैत्यारये ।
मधुसूदनाय । कामाय । कपये । कामपालाय । कपिलाय । विश्वजीवनाय ।
भागीरथीपदाम्भोजाय । सेतुबन्धविशारदाय नमः । ३००

स्वाहायै नमः । स्वधायै । हविषे । कव्याय । हव्यवाहाय ।
प्रकाशकाय । स्वप्रकाशाय । महावीराय । मधुराय । अमितविग्रहाय ।
उड्डीनोड्डीनगतिमते । सद्गतये । पुरुषोत्तमाय । जगदात्मने ।
जगद्योनये । जगदन्ताय । अनन्तराय । विपाप्मने । निष्कलङ्काय ।
महते नमः । ३२०

महदहङ्कृतये नमः । खाय । वायवे । पृथिव्यै । अद्भ्यः । वह्नये ।
दिशे । कालाय । एकलाय । क्षेत्रज्ञाय । क्षेत्रपालाय । पल्वलीकृतसागराय ।
हिरण्मयाय । पुराणाय । खेचराय । भूचराय । मनवे । हिरण्यगर्भाय ।
सूत्रात्मने । राजराजाय नमः । ३४०

विशाम्पतये नमः । वेदान्तवेद्याय । उद्गीथाय । वेदाङ्गाय ।
वेदपारगाय । प्रतिग्रामस्थिताय । सद्यःस्फूर्तिदात्रे । गुणाकराय ।
नक्षत्रमालिने । भूतात्मने । सुरभये । कल्पपादपाय । चिन्तामणये ।
गुणनिधये । प्रजाद्वाराय । अनुत्तमाय । पुण्यश्लोकाय । पुरारातये ।
मतिमते । शर्वरीपतये नमः । ३६०

किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकाय । ऋणत्रयहराय । सूक्ष्माय ।
स्थूलाय । सर्वगतये । पुंसे । अपस्मारहराय । स्मर्त्रे । श्रुतये ।
गाथायै । स्मृतये । मनवे । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय ।
यतीश्वराय । नादरूपाय । परस्मै ब्रह्मणे । ब्रह्मणे ।
ब्रह्मपुरातनाय नमः । ३८०

एकाय नमः । अनेकाय । जनाय । शुक्लाय । स्वयञ्ज्योतिषे ।
अनाकुलाय । ज्योतिर्ज्योतिषे । अनादये । सात्विकाय । राजसाय ।
तमसे । तमोहर्त्रे । निरालम्बाय । निराकाराय । गुणाकराय ।
गुणाश्रयाय । गुणमयाय । बृहत्कायाय । बृहद्यशसे ।
बृहद्धनुषे नमः । ४००

बृहत्पादाय नमः । बृहन्मूर्ध्ने । बृहत्स्वनाय । बृहत्कर्णाय ।
बृहन्नासाय । बृहद्बाहवे । बृहत्तनवे । बृहद्गलाय । बृहत्कायाय ।
बृहत्पुच्छाय । बृहत्कराय । बृहद्गतये । बृहत्सेवाय ।
बृहल्लोकफलप्रदाय ।
बृहद्भक्तये । बृहद्वाञ्छाफलदाय । बृहदीश्वराय ।
बृहल्लोकनुताय । द्रष्ट्रे । विद्यादात्रे नमः । ४२०

जगद्गुरवे नमः । देवाचार्याय । सत्यवादिने । ब्रह्मवादिने ।
कलाधराय । सप्तपातालगामिने । मलयाचलसंश्रयाय ।
उत्तराशास्थिताय । श्रीशाय । दिव्यौषधिवशाय । खगाय ।
शाखामृगाय । कपीन्द्राय । पुराणाय । प्राणचञ्चुराय । चतुराय ।
ब्राह्मणाय । योगिने । योगिगम्याय । पराय नमः । ४४०

अवराय नमः । अनादिनिधनाय । व्यासाय । वैकुण्ठाय ।
पृथिवीपतये । अपराजिताय । जितारातये । सदानन्ददाय । ईशित्रे ।
गोपालाय । गोपतये । योद्ध्रे । कलये । स्फालाय । परात्पराय ।
मनोवेगिने । सदायोगिने । संसारभयनाशनाय नमः । तत्त्वदात्रे ।
तत्त्वज्ञाय नमः । ४६०

तत्त्वाय नमः । तत्त्वप्रकाशकाय । शुद्धाय । बुद्धाय । नित्ययुक्ताय ।
भक्ताकाराय । जगद्रथाय । प्रलयाय । अमितमायाय । मायातीताय ।
विमत्सराय । मायानिर्जितरक्षसे । मायानिर्मितविष्टपाय । मायाश्रयाय ।
निलेर्पाय । मायानिर्वर्तकाय । सुखिने । सुखिने (खाय) ।
सुखप्रदाय । नागाय नमः । ४८०

महेशकृतसंस्तवाय नमः । महेश्वराय । सत्यसन्धाय । शरभाय ।
कलिपावनाय । रसाय । रसज्ञाय । सते । मानाय । रूपाय । चक्षुषे ।
श्रुतये । रवाय । घ्राणाय । गन्धाय । स्पर्शनाय । स्पर्शाय ।
हिङ्कारमानगाय ।
गिरिशाय नमः । गिरिजाकान्ताय नमः । दुर्वाससे । कवये ।
अङ्गिरसे । भृगवे । वसिष्ठाय । च्यवनाय । नारदाय । तुम्बुरवे ।

हराय । विश्वक्षेत्राय । विश्वबीजाय । विश्वनेत्राय । विश्वपाय । याजकाय ।
बुद्ध्यै नमः । क्षमायै । तन्द्रायै । मन्त्राय । मन्त्रयित्रे । सुराय ।
राजेन्द्राय । भूपतये । रूढाय । मालिने । संसारसारथये । नित्याय ।
सम्पूर्णकामाय । भक्तकामदुहे । उत्तमाय । गणपाय । केशवाय ।
भ्रात्रे । पित्रे । मात्रे नमः । ५४०

मारुतये नमः । सहस्रमूर्द्ध्ने । सहस्रास्याय । सहस्राक्षाय ।
सहस्रपदे । कामजिते । कामदहनाय । कामाय । काम्यफलप्रदाय ।
मुद्रोपहारिणे । रक्षोघ्नाय । क्षितिभारहराय । बलाय ।
नखदंष्ट्रायुधाय । विष्णुभक्ताय । भक्ताभयप्रदाय । दर्पघ्ने ।
दर्पदाय । दंष्ट्राशतमूर्तये । अमूर्तिमते नमः । ५६०

महानिधये नमः । महाभागाय । महाभर्गाय । महर्द्धिदाय ।
महाकाराय । महायोगिने । महातेजसे । महाद्युतये । महाकर्मणे ।
महानादाय । महामन्त्राय । महामतये । महाशमाय । महोदाराय ।
महादेवात्मकाय । विभवे । रुद्रकर्मणे । क्रूरकर्मणे । रत्ननाभाय ।
कृतागमाय नमः । ५८०

अम्भोधिलङ्घनाय नमः । सिद्धाय । सत्यधर्मणे । प्रमोदनाय ।
जितामित्राय । जयाय । सोमाय । विजयाय । वायुवाहनाय । जीवाय ।
धात्रे । सहस्रांशवे । मुकुन्दाय । भूरिदक्षिणाय । सिद्धार्थाय ।
सिद्धिदाय । सिद्धाय । सङ्कल्पाय । सिद्धिहेतुकाय ।
सप्तपातालचरणाय नमः । ६००

सप्तर्षिगणवन्दिताय नमः । सप्ताब्धिलङ्घनाय । वीराय ।
सप्तद्वीपोरुमण्डलाय । सप्ताङ्गराज्यसुखदाय । सप्तमातृनिषेविताय ।
सप्तलोकैकमकुटाय । सप्तहोत्राय । स्वराश्रयाय । सप्तसामोपगीताय ।
सप्तपातालसंश्रयाय । सप्तच्छन्दोनिधये । सप्तच्छन्दाय ।
सप्तजनाश्रयाय । मेधादाय । कीर्तिदाय । शोकहारिणे ।
दौर्भाग्यनाशनाय । सर्ववश्यकराय । गर्भदोषघ्ने नमः । ६२०

पुत्रपौत्रदाय नमः । प्रतिवादिमुखस्तम्भाय । रुष्टचित्तप्रसादनाय ।
पराभिचारशमनाय । दुःखघ्ने । बन्धमोक्षदाय । नवद्वारपुराधाराय ।
नवद्वारनिकेतनाय । नरनारायणस्तुत्याय । नवनाथमहेश्वराय ।
मेखलिने । कवचिने । खड्गिने । भ्राजिष्णवे । जिष्णुसारथये ।
बहुयोजनविस्तीर्णपुच्छाय । पुच्छहतासुराय । दुष्टहन्त्रे । नियमित्रे ।
पिशाचग्रहशातनाय नमः । ६४०

बालग्रहविनाशिने नमः । धर्मनेत्रे । कृपाकराय । उग्रकृत्याय ।
उग्रवेगाय । उग्रनेत्राय । शतक्रतवे । शतमन्युस्तुताय । स्तुत्याय ।
स्तुतये । स्तोत्रे । महाबलाय । समग्रगुणशालिने । व्यग्राय ।
रक्षोविनाशनाय । रक्षोऽग्निदावाय । ब्रह्मेशाय । श्रीधराय ।
भक्तवत्सलाय । मेघनादाय नमः । ६६०

मेघरूपाय नमः । मेघवृष्टिनिवारणाय । मेघजीवनहेतवे ।
मेघश्यामाय । परात्मकाय । समीरतनयाय । धात्रे । तत्त्वविद्या-
विशारदाय । अमोघाय । अमोघवृष्टये । अभीष्टदाय । अनिष्टनाशनाय ।
अर्थाय । अनर्थापहारिणे । समर्थाय । रामसेवकाय । अर्थिने । धन्याय ।
असुरारातये । पुण्डरीकाक्षाय नमः । ६८०

आत्मभुवे नमः । सङ्कर्षणाय । विशुद्धात्मने । विद्याराशये ।
सुरेश्वराय । अचलोद्धारकाय । नित्याय । सेतुकृते । रामसारथये ।
आनन्दाय । परमानन्दाय । मत्स्याय । कूर्माय । निधये । शयाय ।
वराहाय । नारसिंहाय । वामनाय । जमदग्निजाय । रामाय नमः । ७००

कृष्णाय नमः । शिवाय । बुद्धाय । कल्किने । रामाश्रयाय । हरये ।
नन्दिने । भृङ्गिणे । चण्डिने । गणेशाय । गणसेविताय ।
कर्माध्यक्षाय । सुरारामाय । विश्रामाय । जगतीपतये । जगन्नाथाय ।
कपीशाय । सर्वावासाय । सदाश्रयाय । सुग्रीवादिस्तुताय नमः । ७२०

दान्ताय नमः । सर्वकर्मणे । प्लवङ्गमाय । नखदारितरक्षसे ।
नखयुद्धविशारदाय । कुशलाय । सुधनाय । शेषाय । वासुकये ।
तक्षकाय । स्वर्णवर्णाय । बलाढ्याय । पुरुजेत्रे । अघनाशनाय ।
कैवल्यदीपाय । कैवल्याय । गरुडाय । पन्नगाय । गुरवे ।
क्लीक्लीरावहतारातिगर्वाय नमः । ७४०

पर्वतभेदनाय नमः । वज्राङ्गाय । वज्रवक्त्राय ।
भक्तवज्रनिवारकाय । नखायुधाय । मणिग्रीवाय । ज्वालामालिने ।
भास्कराय । प्रौढप्रतापाय । तपनाय । भक्ततापनिवारकाय ।
शरणाय । जीवनाय । भोक्त्रे । नानाचेष्टाय । चञ्चलाय । स्वस्थाय ।
अस्वास्थ्यघ्ने । दुःखशातनाय । पवनात्मजाय नमः । ७६०

पवनाय नमः । पावनाय । कान्ताय । भक्ताङ्गाय । सहनाय ।
बलाय । मेघनादरिपवे । मेघनादसंहृतराक्षसाय । क्षराय ।
अक्षराय । विनीतात्मने । वानरेशाय । सताङ्गतये । श्रीकण्ठाय ।
शितिकण्ठाय । सहायाय । सहनायकाय । अस्थूलाय । अनणवे ।
भर्गाय नमः । ७८०

देवसंसृतिनाशनाय नमः । अध्यात्मविद्यासाराय ।
अध्यात्मकुशलाय । सुधिये । अकल्मषाय । सत्यहेतवे । सत्यदाय ।
सत्यगोचराय । सत्यगर्भाय । सत्यरूपाय । सत्याय । सत्यपराक्रमाय ।
अञ्जनाप्राणलिङ्गाय । वायुवंशोद्भवाय । श्रुतये । भद्ररूपाय ।
रुद्ररूपाय । सुरूपाय । चित्ररूपधृशे । मैनाकवन्दिताय नमः । ८००

सूक्ष्मदर्शनाय नमः । विजयाय । जयाय । क्रान्तदिङ्मण्डलाय ।
रुद्राय । प्रकटीकृतविक्रमाय । कम्बुकण्ठाय । प्रसन्नात्मने ।
ह्रस्वनासाय । वृकोदराय । लम्बोष्ठाय । कुण्डलिने । चित्रमालिने ।
योगविदां वराय । विपश्चिते । कवये । आनन्दविग्रहाय ।
अनल्पनाशनाय । फाल्गुनीसूनवे । अव्यग्राय नमः । ८२०

योगात्मने नमः । योगतत्पराय । योगविदे । योगकर्त्रे । योगयोनये ।
दिगम्बराय । अकारादिक्षकारान्तवर्णनिर्मितविग्रहाय । उलूखलमुखाय ।
सिद्धसंस्तुताय । परमेश्वराय । श्लिष्टजङ्घाय । श्लिष्टजानवे ।
श्लिष्टपाणये । शिखाधराय । सुशर्मणे । अमितधर्मणे ।
नारायणपरायणाय । जिष्णवे । भविष्णवे । रोचिष्णवे नमः । ८४०

ग्रसिष्णवे नमः । स्थाणवे । हरये । रुद्रानुकृते । वृक्षकम्पनाय ।
भूमिकम्पनाय । गुणप्रवाहाय । सूत्रात्मने । वीतरागाय । स्तुतिप्रियाय ।
नागकन्याभयध्वंसिने । कृतपूर्णाय । कपालभृते । अनुकूलाय ।
अक्षयाय । अपायाय । अनपायाय । वेदपारगाय । अक्षराय ।
पुरुषाय नमः । ८६०

लोकनाथाय नमः । त्र्यक्षाय । प्रभवे । दृढाय ।
अष्टाङ्गयोगफलभुवे । सत्यसन्धाय । पुरुष्टुताय ।
श्मशानस्थाननिलयाय । प्रेतविद्रावणक्षमाय ।
पञ्चाक्षरपराय । पञ्चमातृकाय । रञ्जनाय । ध्वजाय ।
योगिनीवृन्दवन्द्यश्रिये । शत्रुघ्नाय । अनन्तविक्रमाय । ब्रह्मचारिणे ।
इन्द्रियवपुषे । धृतदण्डाय । दशात्मकाय नमः । ८८०

अप्रपञ्चाय नमः । सदाचाराय । शूरसेनाय । विदारकाय । बुद्धाय ।
प्रमोदाय । आनन्दाय । सप्तजिह्वपतये । धराय । नवद्वारपुराधाराय ।
प्रत्यग्राय । सामगायनाय । षट्चक्रधाम्ने । स्वर्लोकभयहृते ।
मानदाय । मदाय । सर्ववश्यकराय । शक्तये । अनन्ताय ।
अनन्तमङ्गलाय नमः । ९००

अष्टमूर्तिधराय नमः । नेत्रे । विरूपाय । स्वरसुन्दराय । धूमकेतवे ।
महाकेतवे । सत्यकेतवे । महारथाय । नन्दीप्रियाय । स्वतन्त्राय ।
मेखलिने । डमरुप्रियाय । लोहिताङ्गाय । समिधे । वह्नये । षडृतवे ।
शर्वाय । ईश्वराय । फलभुजे नमः । ९२०

फलहस्ताय नमः । सर्वकर्मफलप्रदाय । धर्माध्यक्षाय ।
धर्मफलाय । धर्माय । धर्मप्रदाय । अर्थदाय ।
पञ्चविंशतितत्त्वज्ञाय । तारकाय । ब्रह्मतत्पराय । त्रिमार्गवसतये ।
भीमाय । सर्वदुष्टनिबर्हणाय । ऊर्जःस्वामिने । जलस्वामिने । शूलिने ।
मालिने । निशाकराय । रक्ताम्बरधराय । रक्ताय नमः । ९४०

रक्तमाल्यविभूषणाय नमः । वनमालिने । शुभाङ्गाय । श्वेताय ।
श्वेताम्बराय । यूने । जयाय । अजेयपरीवाराय । सहस्रवदनाय । कवये ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनाय । सद्योजाताय । कामगतये ।
ज्ञानमूर्तये । यशस्कराय । शम्भुतेजसे । सार्वभौमाय ।
विष्णुभक्ताय । प्लवङ्गमाय । चतुर्णवतिमन्त्रज्ञाय नमः । ९६०

पौलस्त्यबलदर्पघ्ने । सर्वलक्ष्मीप्रदाय । श्रीमते ।
अङ्गदप्रियवर्धनाय । स्मृतिबीजाय । सुरेशानाय । संसारभयनाशानाय ।
उत्तमाय । श्रीपरीवाराय । श्रीभुवे । उग्राय । कामदुहे । सदागतये ।
मातरिश्वने । रामपादाब्जषट्पदाय । नीलप्रियाय । नीलवर्णाय ।
नीलवर्णप्रियाय । सुहृदे । रामदूताय नमः । ९८०

लोकबन्धवे नमः । अन्तरात्मने । मनोरमाय । श्रीरामध्यानकृते ।
वीराय । सदाकिम्पुरुषस्तुताय । रामकार्यान्तरङ्गाय । शुद्धये । गत्यै ।
अनामयाय । पुण्यश्लोकाय । परानन्दाय । परेशप्रियसारथये ।
लोकस्वामिने । मुक्तिदात्रे । सर्वकारणकारणाय । महाबलाय ।
महावीराय । पारावारगतये । गुरवे नमः । १०००

तारकाय नमः । भगवते । त्रात्रे । स्वस्तिदात्रे । सुमङ्गलाय ।
समस्तलोकसाक्षिणे । समस्तसुरवन्दिताय ।
सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः । १००८

श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः समाप्त

Leave a Reply

Your email address will not be published. Required fields are marked *