श्रीमद्भगवद्गीता || Shri Mad Bhagavat, महाभारत युद्ध, गीता में १८ अध्याय और ७०० श्लोक हैं।

0

महाभारत युद्ध आरम्भ होने के ठीक पहले भगवान श्रीकृष्ण ने अर्जुन को जो उपदेश दिया वह श्रीमद्भगवदगीता के नाम से प्रसिद्ध है। यह महाभारत के भीष्मपर्व का अंग है। गीता में १८ अध्याय और ७०० श्लोक हैं।

गीता की गणना प्रस्थानत्रयी में की जाती है, जिसमें उपनिषद् और ब्रह्मसूत्र भी सम्मिलित हैं। अतएव भारतीय परम्परा के अनुसार गीता का स्थान वही है जो उपनिषद् और धर्मसूत्रों का है। उपनिषदों को गौ (गाय) और गीता को उसका दुग्ध कहा गया है। इसका तात्पर्य यह है कि उपनिषदों की जो अध्यात्म विद्या थी, उसको गीता सर्वांश में स्वीकार करती है। उपनिषदों की अनेक विद्याएँ गीता में हैं। जैसे, संसार के स्वरूप के संबंध में अश्वत्थ विद्या, अनादि अजन्मा ब्रह्म के विषय में अव्ययपुरुष विद्या, परा प्रकृति या जीव के विषय में अक्षरपुरुष विद्या और अपरा प्रकृति या भौतिक जगत के विषय में क्षरपुरुष विद्या। इस प्रकार वेदों के ब्रह्मवाद और उपनिषदों के अध्यात्म, इन दोनों की विशिष्ट सामग्री गीता में संनिविष्ट है। उसे ही पुष्पिका के शब्दों में ब्रह्मविद्या कहा गया है।

महाभारत के युद्ध के समय जब अर्जुन युद्ध करने से मना करते हैं तब श्री कृष्ण उन्हें उपदेश देते है और कर्म व धर्म के सच्चे ज्ञान से अवगत कराते हैं। श्री कृष्ण के इन्हीं उपदेशों को “श्रीमद्भगवद्गीता” नामक ग्रंथ में संकलित किया गया है।

अथ श्रीमद्भगवद्गीता ध्यानादि

॥ श्रीगोपालकृष्णाय नमः ॥

विनियोगः

ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य भगवान्वेदव्यास ऋषिः अनुष्टुप् छन्दः श्रीकृष्ण परमात्मा देवता अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ॥

अथ करन्यासः।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः ॥

न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च इति मध्यमाभ्यां नमः ॥

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ॥

पश्य मे पार्थ् रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः ॥

नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्यां नमः ॥

इति करन्यासः ॥

अथ हृदयादिन्यासः ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः ॥

न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव चेति शिखायै वषट् ॥

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति कवचाय हुम् ॥

पश्य मे पार्थ् रूपाणि शतशोऽथ सहस्रश इति नेत्रत्रयाय वौषट् ॥

नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति अस्त्राय फट् ॥

अथ ध्यानम् ।

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं

अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥ १॥

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २॥

प्रपन्नपारिजातायतोत्रवेत्रैकपाणये ।

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ॥ ५॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ६॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७॥

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ८॥

॥ इति ध्यानम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *