श्रीराधिका त्रैलोक्यमङ्गल कवचम् || Shri Radhika Trailokya Mangal Kavacham

0

इस श्रीराधिका त्रैलोक्यमङ्गल कवचम् का पाठ करने से साधक के लिए कुछ भी दुर्लभ नहीं होता और उसे त्रैलोक्य में सभी जगह मङ्गल की प्राप्ति होती है ।

इस कवच स्तोत्र में राधा को दशमहाविद्या प्रधान त्रिपुरसुन्दरी की दूती बताया गया है, अत: यह महाविद्या नहीं होकर तन्त्रानुसार उपमहाविद्या है ।

श्रीराधिका त्रैलोक्यमङ्गल कवचम्

श्रीराधिका त्रैलोक्यमङ्गल कवच

॥ श्रीदेव्युवाच ॥

देवदेव महादेव सृष्टिस्थित्यन्तकारक ।

राधिकाकवचं देव कथयस्व दयानिधे ॥ १ ॥

॥ ईश्वरोवाच ॥

शृणु देवि वरारोहे कवचं जनमोहनम् ।

गोपितं सर्वतन्त्रेषु इदानीं प्रकटीकृतम् ॥ २ ॥

या राधा त्रिपुरादूती उपविद्या सदा तु सा ।

उपविद्याक्रमाद्देवि कवचं शृणु पार्वति ॥ ३ ॥

जपपूजाविधानस्य फलं सर्वस्य सिद्धिदम् ।

यत्र तत्र न वक्तव्यं कवचं गोपितं महत् ॥ ४ ॥

भक्तिहीनाय देवेशि द्विजनिन्दापरायणम् ।

न शूद्रयाजिविप्राय वक्तव्यं परमेश्वरि ॥ ५ ॥

शिष्याय भक्तियुक्ताय शक्तिदीक्षापरायणम् ।

वक्तव्यं परमेशानि मम वाक्यं न चान्यथा ॥ ६ ॥
अथ श्रीराधिका त्रैलोक्यमङ्गल कवचम्

विनियोगः- ॐ अस्य श्रीराधा त्रैलोक्य मङ्गल कवचस्य गोपिका ऋषिः, अनुष्टुप्छन्दः, श्रीराधिका देवता, महाविद्या साधन गोप्यर्थे विनियोगः ॥

ॐ पूर्वे च पातु सा देवी रुक्मिणी शुभदायिनी ।

ह्रीं पश्चिमे पातु सत्या सर्वकामप्रपूरिणी ॥ ७ ॥

याम्यां ह्रीं जाम्बवती पातु सर्वकामफलप्रदा ।

उत्तरे पातु भद्रा ह्रीं भद्रशक्तिसमन्विता ॥ ८ ॥

ऊर्ध्वं पातु महादेवी क्लीं कृष्णप्रिया यशस्विनी ।

अधश्च पातु भो देवी ऐं पातालतलवासिनी ॥ ९ ॥

अधरे राधिका पातु ऐं पातु हृदयं मम ।

नमः पातु च सर्वाङ्गं ङेयुता च पुनः पुनः ॥ १० ॥

सर्वत्र पातु मे देवी ईश्वरी भुवनेश्वरी ।

ऐं ह्रीं राधिकायै ह्रीं ऐं शिरः पातु माम् ॥ ११ ॥

क्लीं क्लीं राधिकायै क्लीं क्लीं दक्षबाहुं रक्षतु मम ।

ह्रीं ह्रीं राधिकायै ह्रीं ह्रीं वामाङ्गं रक्षतु पद्मिनी पद्मगन्धिनी ॥ १२ ॥

ॐ ह्रीं राधिकायै ऐं ऐं दक्षपादं रक्षतु नमः ।

क्लीं क्लीं ऐं ऐं राधिकायै ह्रीं ह्रीं ऐं ऐं क्लीं कलीं ॐ सर्वाङ्गं मम रक्षतु ।

ह्रीं राधिकायै ह्रीं वामपादं रक्षतु सदा पद्मिनी ।

ह्रीं राधिकायै ह्रीं अक्षियुग्म रक्षतु मम ।

ऐं राधिकायै ऐं कर्णयुग्मं सदा रक्षतु मम ।

ॐ ह्रीं राधिकायै ह्रीं ॐ दन्तपंक्तिं सदा पातु सरस्वती ।

ह्रीं भुवनेश्वरी ललाटं पातु ह्रीं काली मे मुखमण्डलं सदापातु ।

ह्रीं ह्रीं ह्रीं महिषमर्दिन्यै ह्रीं ह्रीं महिषमर्दिनी द्वारकावासिनी सहस्रारं रक्षतु सदा मम ।

ऐं ह्रीं ऐं मातङ्गी हृदयं सदा मम रक्षतु ।

ह्रीं ऐं ह्रीं उग्रतारा नाभिपद्म सदा रक्षतु मम ।

क्लीं ऐं क्लीं सुन्दरी क्लीं ऐं क्लीं स्वाधिष्ठानं लिङ्गमूलं रक्षतु मम ।

लं ऐं लं पृथिवी गुदमण्डलं रक्षतु मम ।

ऐं ऐं ऐं बगला ऐं ऐं ऐं स्तनद्वयं रक्षतु मम ।

हेसौः भैरवी हेसौः स्कन्धद्वयं रक्षतु मम ।

ह्रीं अन्नपूर्णा ह्रीं घाटां रक्षतु मम ।

ऐं ह्रीं ऐं बीजत्रयं सदा पातु पृष्ठदेशं मम ।

ॐ महादेवः पातु सर्वाङ्गं मे ॐ नारायणः पातु सर्वाङ्गं सदा मम ।

ॐ ॐ कृष्णः पातु सदा गात्रं रुक्मिणीनाथः ।

रुक्मिणी सत्यभामा च सैव्या जाम्बवती तथा ।

लक्ष्मीश्च मित्रविन्दा च भद्रा नाग्नजिता तथा ॥

एताः सर्वा युवतयः शोभनाश्वा सुलोचनाः ।

रक्षेयुर्मामस्तु दिक्षु सततं शुभदर्शनाः ॥

ॐ नारायणश्च गोविन्दः शिवः पद्मदलेक्षणः ।

सर्वाङ्गे मे सदा रक्षेत् केशवः केशिहा हरिः ॥
॥श्रीराधिका त्रैलोक्यमङ्गल कवचम् फल-श्रुति ॥

इतीदं कवचं भद्रे त्रैलोक्यमङ्गलं शुभम् ।

पद्मिन्याः परमेशानि उपविद्यासु सङ्गतम् ॥

यः पठेत् पाठयेद्वापि सततं भक्तितत्परः ।

निराहरो जलत्यागी अयुतं वत्सरे यदा ॥

तदैव परमेशानि पद्मिनी वशतामियात् ।

एतत्ते कथितं देवि कवचं भुवि दुर्लभम् ॥

फलमूलजलं त्यक्त्वा पठेत् संवत्सरं यदि ।

पद्मिनी वशमायाति तदैव नगनन्दिनि ॥

अनेनैव विधानेन यः पठेत् कवचं परम् ।

विष्णुलोकमवाप्नोति नान्यथा वचनं मम ॥

सङ्गोप्य पूजयेद्विद्या महाविद्या वरानने ।

प्रकटार्थमिदं देवि कवचं प्रपठेत् सदा ॥

महाविद्यां विना भद्रे यः पठेत् कवचं प्रिये ।

तदैव सहसा भद्रे कुम्भीपाके व्रजेत् प्रिये ॥

॥ इति वासुदेवरहस्ये राधातन्त्रे एकत्रिंशत् पटले श्रीराधिका त्रैलोक्यमङ्गल कवचम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *