श्री शिव पञ्चकम् – Shri Shiva Panchakam -Shiva Panchakam

0

ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।

ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-

र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥

ॐ पश्चिमवक्त्राय नमः ॥ १॥

ॐ गौरं कुङ्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलं

भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।

स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं

वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥

ॐ उत्तरवक्त्राय नमः ॥ २॥

ॐ कालाभ्रभ्रमराञ्जनाचलनिभं व्यादीप्तपिङ्गेक्षणं

खण्डेन्दुद्युतिमिश्रितोग्रदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ।

सर्वप्रोतकपालशुक्तिसकलं व्याकीर्णसच्छेखरं

वन्दे दक्षिणमीश्वरस्य जटिलं भ्रूभङ्गरौद्रं मुखम् ॥

ॐ दक्षिणवक्त्राय नमः ॥ ३॥

ॐ संवर्त्ताग्नितडित्प्रतप्तकनकप्रस्पर्धितेजोमयं

गम्भीरस्मितनिःसृतोग्रदशनं प्रोद्भासिताम्राधरम् ।

बालेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं

वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥

ॐ पूर्ववक्त्राय नमः ॥ ४॥

ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतत्त्वाधिकं

तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभिः ।

वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं

शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥

ॐ ऊर्ध्ववक्त्राय नमः ॥ ५॥

Leave a Reply

Your email address will not be published. Required fields are marked *