शुक्राष्टोत्तर शतनाम स्तोत्रम् || Shukrashtottara Sthanama Stotram

0

श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् – भारतीय ज्योतिष के अनुसार शुक्र लाभदाता ग्रह माना गया है। यह वृषभ एवं तुला राशियों का स्वामी है। शुक्र मीन राशि में उच्च भाव में रहता है और कन्या राशि में नीच भाव में रहता है। बुध और शनि शुक्र के सखा ग्रह हैं जबकि सूर्य और चंद्र शत्रु ग्रह हैं तथा बृहस्पति तटस्थ ग्रह माना जाता है। ज्योतिष के अनुसार शुक्र रोमांस, कामुकता, कलात्मक प्रतिभा, शरीर और भौतिक जीवन की गुणवत्ता, धन, विपरीत लिंग, खुशी और प्रजनन, स्त्रैण गुण और ललित कला, संगीत, नृत्य, चित्रकला और मूर्तिकला का प्रतीक है। जिनकी कुण्डली में शुक्र उच्च भाव में रहता है उन लोगों के लिए प्रकृति की सराहना करना एवं सौहार्दपूर्ण संबंधों का आनंद लेने की संभावना रहती है। हालांकि शुक्र का अत्यधिक प्रभाव उन्हें वास्तविक मूल्यों के बजाय सुख में बहुत ज्यादा लिप्त होने की संभावना रहती है। शुक्र तीन नक्षत्रों का स्वामी है: भरणी, पूर्वा फाल्गुनी और पूर्वाषाढ़ा।

श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् का पाठ व श्रीशुक्राष्टोत्तरशतनामावली से हवन करने से ऊपर वर्णित लाभ साधक को स्वतः मिलना प्रारंभ हो जाता है ।

|| श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् ||

शुक्र बीज मन्त्र – ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः ॥

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।

शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १॥

दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।

काव्यासक्तः कामपालः कविः कळ्याणदायकः ॥ २॥

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।

भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ ३॥

चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।

निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ ४॥

सर्वलक्षणसम्पन्नः सर्वापद्गुणवर्जितः ।

समानाधिकनिर्मुक्तः सकलागमपारगः ॥ ५॥

भृगुर्भोगकरो भूमिसुरपालनतत्परः ।

मनस्वी मानदो मान्यो मायातीतो महाषयः ॥ ६॥

बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।

भवपाशपरित्यागो बलिबन्धविमोचकः ॥ ७॥

घनाशयो घनाध्यक्षो कम्बुग्रीवः कळाधरः ।

कारुण्यरससम्पूर्णः कळ्याणगुणवर्धनः ॥ ८॥

श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः ।

अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ॥ ९॥

नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।

वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ १०॥

चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।

आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ ११॥

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।

अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ १२॥

कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।

मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ १३॥

रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।

सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥ १४॥

तुलावृषभराशीशो दुर्धरो धर्मपालकः ।

भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ १५॥

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।

ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ १६॥

अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।

सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ १७॥

एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।

सर्वपापप्रशमनम् सर्वपुण्यफलप्रदम् ॥ १८॥

यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ १९॥

|| श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् ||

शुक्राष्टोत्तरशतनामावली

शुक्र बीज मन्त्र –

ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः ।

ॐ शुक्राय नमः । ॐ शुचये नमः । ॐ शुभगुणाय नमः ।

ॐ शुभदाय नमः । ॐ शुभलक्षणाय नमः । ॐ शोभनाक्षाय नमः ।

ॐ शुभ्रवाहाय नमः । ॐ शुद्धस्फटिकभास्वराय नमः ।

ॐ दीनार्तिहरकाय नमः । ॐ दैत्यगुरवे नमः । ॐ देवाभिवन्दिताय नमः ।

ॐ काव्यासक्ताय नमः । ॐ कामपालाय नमः । ॐ कवये नमः ।

ॐ कल्याणदायकाय नमः । ॐ भद्रमूर्तये नमः । ॐ भद्रगुणाय नमः ।

ॐ भार्गवाय नमः । ॐ भक्तपालनाय नमः । ॐ भोगदाय नमः ।

ॐ भुवनाध्यक्षाय नमः । ॐ भुक्तिमुक्तिफलप्रदाय नमः ।

ॐ चारुशीलाय नमः । ॐ चारुरूपाय नमः ।

ॐ चारुचन्द्रनिभाननाय नमः । ॐ निधये नमः ।

ॐ निखिलशास्त्रज्ञाय नमः । ॐ नीतिविद्याधुरंधराय नमः ।

ॐ सर्वलक्षणसम्पन्नाय नमः । ॐ सर्वापद्गुणवर्जिताय नमः ।

ॐ समानाधिकनिर्मुक्ताय नमः । ॐ सकलागमपारगाय नमः ।

ॐ भृगवे नमः । ॐ भोगकराय नमः । ॐ भूमिसुरपालनतत्पराय नमः ।

ॐ मनस्विने नमः । ॐ मानदाय नमः । ॐ मान्याय नमः ।

ॐ मायातीताय नमः । ॐ महायशसे नमः । ॐ बलिप्रसन्नाय नमः ।

ॐ अभयदाय नमः । ॐ बलिने नमः । ॐ सत्यपराक्रमाय नमः ।

ॐ भवपाशपरित्यागाय नमः । ॐ बलिबन्धविमोचकाय नमः ।

ॐ घनाशयाय नमः । ॐ घनाध्यक्षाय नमः । ॐ कम्बुग्रीवाय नमः ।

ॐ कलाधराय नमः । ॐ कारुण्यरससम्पूर्णाय नमः ।

ॐ कल्याणगुणवर्धनाय नमः । ॐ श्वेताम्बराय नमः । ॐ श्वेतवपुषे नमः ।

ॐ चतुर्भुजसमन्विताय नमः । ॐ अक्षमालाधराय नमः ।

ॐ अचिन्त्याय नमः । ॐ अक्षीणगुणभासुराय नमः ।

ॐ नक्षत्रगणसंचाराय नमः । ॐ नयदाय नमः ।

ॐ नीतिमार्गदाय नमः । ॐ वर्षप्रदाय नमः । ॐ हृषीकेशाय नमः ।

ॐ क्लेशनाशकराय नमः । ॐ कवये नमः ।

ॐ चिन्तितार्थप्रदाय नमः । ॐ शान्तमतये नमः ।

ॐ चित्तसमाधिकृते नमः । ॐ आधिव्याधिहराय नमः ।

ॐ भूरिविक्रमाय नमः । ॐ पुण्यदायकाय नमः । ॐ पुराणपुरुषाय नमः ।

ॐ पूज्याय नमः । ॐ पुरुहूतादिसन्नुताय नमः । ॐ अजेयाय नमः ।

ॐ विजितारातये नमः । ॐ विविधाभरणोज्ज्वलाय नमः ।

ॐ कुन्दपुष्पप्रतीकाशाय नमः । ॐ मन्दहासाय नमः । ॐ महामतये नमः ।

ॐ मुक्ताफलसमानाभाय नमः । ॐ मुक्तिदाय नमः । ॐ मुनिसन्नुताय नमः ।

ॐ रत्नसिंहासनारूढाय नमः । ॐ रथस्थाय नमः । ॐ रजतप्रभाय नमः ।

ॐ सूर्यप्राग्देशसंचाराय नमः । ॐ सुरशत्रुसुहृदे नमः । ॐ कवये नमः ।

ॐ तुलावृषभराशीशाय नमः । ॐ दुर्धराय नमः । ॐ धर्मपालकाय नमः ।

ॐ भाग्यदाय नमः । ॐ भव्यचारित्राय नमः ।

ॐ भवपाशविमोचकाय नमः । ॐ गौडदेशेश्वराय नमः । ॐ गोप्त्रे नमः ।

ॐ गुणिने नमः । ॐ गुणविभूषणाय नमः ।

ॐ ज्येष्ठानक्षत्रसंभूताय नमः । ॐ ज्येष्ठाय नमः । ॐ श्रेष्ठाय नमः ।

ॐ शुचिस्मिताय नमः । ॐ अपवर्गप्रदाय नमः । ॐ अनन्ताय नमः ।

ॐ सन्तानफलदायकाय नमः । ॐ सर्वैश्वर्यप्रदाय नमः ।

ॐ सर्वगीर्वाणगणसन्नुताय नमः ।

॥ इति शुक्र अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *